समाचारं

लाइव प्रसारणकक्षे "lilliput उत्पादाः" क्रेतुं शक्नुवन्ति, 0 समूहक्रयणं च महत् घोटालं न भवितुम् अर्हति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज टिप्पणीकार वेन किंग्मैन

प्रशिक्षु वांग जिनरुई

उच्चस्तरीयाः हेडफोन्स् तत्क्षणमेव ९.९ युआन् मूल्येन विक्रीयन्ते, तथा च १९.९ युआन् मूल्येन स्नैक्सस्य एकं पेटी अपहृतं भवति... केषुचित् ई-वाणिज्यमञ्चेषु सामाजिकमञ्चेषु च "गोभीमूल्यं" उत्पादाः सर्वदा बहवः उपभोक्तृन् "अनुपलब्धाः वस्तूनि उद्धर्तुं" आकर्षयन्ति "" । मूल्य-मूल्य-प्रतीतानां सौदानां पृष्ठतः व्यापारिणः वस्तुतः आकारस्य क्रीडां क्रीडन्ति स्म, लघु-वस्तूनि बृहत्तराणि इति, नकली-वस्तूनि च वास्तविकरूपेण प्रसारयितुं प्रयतन्ते स्म बहवः नेटिजनाः "लिलिपुट्-उत्पादाः" प्राप्त्वा वञ्चिताः इति (सेप्टेम्बर्-मासस्य २१ दिनाङ्के प्रकाशितस्य पीपुल्स डेली-पत्रिकायाः ​​अनुसारम्)

नेटिजनैः क्रीताः लघु आकारस्य उत्पादाः। (स्रोतः : अन्तर्जालः)

किञ्चित्कालं यावत् "गोभीमूल्यं" "शून्ययुआन् क्रयणम्" इत्यादीनि क्रियाकलापाः प्रमुखमञ्चेषु सामान्याः अभवन् । उपरिष्टात् व्यापारिभिः उदारलाभहस्तांतरणं दृश्यते, परन्तु वस्तुतः एतत् अधिकतया सावधानीपूर्वकं योजनाकृतं विपणन-नौटंकी अस्ति, यत् उपभोक्तृभ्यः अति-निम्न-मूल्येन अथवा शून्य-लाभ-प्रलोभनेन अपि जालेन पदाभिमुखीभवितुं प्रेरयितुं विनिर्मितम् अस्ति उदाहरणरूपेण झाङ्गमहोदयं गृह्यताम् एकवारं प्रयासं कर्तुं मनोवृत्त्या सः तथाकथिते "अल्पमूल्यसमूहे" सम्मिलितः अभवत्, ० युआन् मूल्येन कागदस्य तौलियाः क्रेतुं च चयनं कृतवान् । मालं प्राप्य मया ज्ञातं यत् नैपकिनं मम हस्ततलात् बृहत्तरं नास्ति, कचरापुटं च मम अङ्गुल्याः समानदीर्घता च आसीत् “क्रेतृप्रदर्शनस्य” “विक्रेतृप्रदर्शनस्य” च विपरीतता विस्मयकारी अस्ति ।

निःसंदेहं नीचवस्तूनि उत्तमवस्तूनि इति पारयितुं वा लघुवस्तूनि बृहत्वस्तूनि इति पारयितुं वा एतादृशः व्यवहारः उपभोक्तृणां ज्ञातुं अधिकारस्य उल्लङ्घनं करोति, प्रामाणिकव्यवहारस्य उल्लङ्घनं च करोति इतः अपि दुर्बलतरं यत् केचन व्यापारिणः अपि उपभोक्तृभ्यः मित्राणि समूहे नियोक्तुं प्रेरयितुं "शून्ययुआन् क्रयणम्" इति आवरणरूपेण अपि उपयुञ्जते, ततः अधिकानि न्यूनमूल्यानि न्यूनगुणवत्तायुक्तानि च मालवस्तूनाम् प्रचारं कुर्वन्ति, येन वायरलप्रसारस्य नकारात्मकः प्रभावः भवति उपभोक्तारः अज्ञात्वा व्यवसायानां कृते स्वतन्त्राः प्रवर्तकाः अभवन्, अधिकाः निर्दोषाः जनाः उपभोक्तृणां अधिकारानां हितानाञ्च क्षतिः अभवत्, ई-वाणिज्य-उद्योगस्य स्वस्थविकासः अपि बाधितः अभवत्

अस्मिन् विषये प्रासंगिकाः कानूनीव्यक्तयः अवदन् यत् मम देशस्य उपभोक्तृअधिकारसंरक्षणकायदे स्पष्टतया निर्धारितं यत् संचालकाः उपभोक्तृभ्यः मालस्य वा सेवानां गुणवत्ता, कार्यप्रदर्शनस्य, उपयोगस्य, वैधताकालस्य इत्यादीनां सूचनां प्रदातव्याः यत् सत्यं व्यापकं च भवति, तथा च न दातव्यम् मिथ्या वा भ्रामक प्रचारः भवतु। तस्मिन् एव काले मम देशस्य "उपभोक्तृअधिकारसंरक्षणकानूनस्य कार्यान्वयनविषये नियमाः" इति नियमः अस्ति यत् संचालकाः उपभोक्तृभ्यः उत्पादसम्बद्धानि सूचनानि सुलभतया अवगन्तुं योग्यरीत्या, यथार्थतया व्यापकतया च, उत्पादस्य नाम, मूल्यं च... उत्पादस्य मूल्यनिर्धारण-एककं स्पष्टतया चिह्नितं भवितुमर्हति तथा च अन्यसूचनाः, येन मूल्यचिह्नानि पूर्णानि भवन्ति, सामग्रीः सत्या समीचीना च भवति, लेबलानि च स्पष्टानि नेत्रयोः आकर्षकाणि च भवन्ति।

कानूनस्य कस्यापि प्रकारस्य धोखाधड़ीयाः विषये "शून्यसहिष्णुता" इति दृष्टिकोणः अस्ति । अधुना एव "गुआङ्गक्सी उच्चन्यायालयस्य" wechat आधिकारिकलेखेन प्रकटितः एकः प्रकरणः स्पष्टं उदाहरणम् अस्ति। सेकेण्ड हैण्ड् मञ्चस्य माध्यमेन लुओ इत्यनेन झोउ इत्यनेन उद्घाटितस्य भण्डारस्य एकटनस्य लघुइञ्जिनीयरिङ्ग क्रॉलर बहुकार्यात्मकं उत्खननं चयनितम् । दशदिनानन्तरं सः झोउ इत्यस्मात् क्रीडासामग्री-उत्खननयंत्रं प्राप्तवान् । विवादानन्तरं न्यायालयेन विक्रेतुः व्यवहारः धोखाधड़ी इति निर्धारितवान्, क्रयमूल्यं प्रतिदातुं अतिरिक्तं तस्य क्षतिपूर्तिः त्रिगुणा अपि दातव्या आसीत् उपभोक्तृन् वञ्चयन्ति ये व्यापाराः ते अन्ते "आत्मपादे गोली मारयिष्यन्ति" इति द्रष्टुं शक्यते ।

0समूहक्रयणं महत् घोटालं न भवितुम् अर्हति, तथा च प्रत्येकः उपभोक्ता मनःशान्तिं कृत्वा, सहजतां, आत्मविश्वासेन च क्रेतुं शक्नोति इति आशां कर्तुं विलासः न भवितुम् अर्हति। व्यापारिणः आत्म-अनुशासनं सुदृढं कुर्वन्तु तथा च अखण्डतापूर्वकं कार्यं कुर्वन्तु; नेत्राणि उद्घाटितानि न्यूनमूल्यकजालेभ्यः सावधानाः भवन्तु। तत्सह, अस्माभिः प्रमाणधारणस्य विषये जागरूकता विकसितव्या, धोखाधड़ीयाः सम्मुखे सति कानूनानुसारं समये च स्वअधिकारस्य रक्षणं करणीयम्, स्वस्थस्य उपभोगवातावरणस्य संयुक्तरूपेण रक्षणं च करणीयम्।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया