समाचारं

दलाय समर्पितस्य परिवारस्य त्रीणि पीढयः - "प्लेटौ ईगल" बायिका देशस्य सीमानां रक्षणस्य कथां अभिलेखयति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पामीर्-पठारे ब्यिका केलिडिबेक्-परिवारस्य त्रीणां पीढीनां सीमायाः रक्षणस्य कथा सर्वेषां कृते सुप्रसिद्धा अस्ति ।
प्राचीनस्य पामीर-पठारस्य औसत-उच्चता ४,००० मीटर्-अधिका अस्ति, "आकाशे पक्षिणः न सन्ति, भूमौ न तृणानि वर्धन्ते, वायुः पाषाणान् प्रवहति, पर्याप्तं प्राणवायुः अपि नास्ति । जून-मासे बहु हिमपातः भवति, तथा च।" त्वं वर्षभरि कपास-गद्दीकृतं जैकेटं धारयसि।" एतत् "जीवननिषिद्धक्षेत्रम्" इति गण्यते। "।
१९४९ तमे वर्षे डिसेम्बरमासे खुनजेराबसीमारक्षाकम्पनी अधुना एव स्थापिता आसीत्, सा च सीमागस्त्यकार्यं कर्तुं प्रवृत्ता आसीत् तथापि अस्याः गस्तीयाः गन्तव्यं वुफुलाङ्ग-उपत्यका आसीत्, या "valley of" इति नाम्ना प्रसिद्धा आसीत् मृत्युः". , मार्गः खड्गतायाः कृते प्रसिद्धः अस्ति, तथा च भवन्तः केवलं याकस्य उपरि अवलम्ब्य मार्गदर्शनं कर्तुं शक्नुवन्ति। आगत्य आगत्य गन्तुं ३ मासाः भवन्ति। हिमस्खलनं, भूस्खलनं, पङ्कस्खलनं च इत्यादीनि प्राकृतिकविपदानि प्रायः मार्गे एव भवन्ति
अनुभविनां मार्गदर्शकानां विना अधिकारिणां सैनिकानाञ्च अग्रे गन्तुं कष्टं स्यात् । अस्मिन् क्षणे बायकायाः ​​पिता ताजिक-चरकः केलिडिबेक् डिलिदारः अग्रे गत्वा कम्पनीयाः स्वयंसेवी-नेता अभवत् । अग्रिमेषु २३ वर्षेषु सः सीमाधिकारिणां सैनिकानाञ्च नेतृत्वं कृत्वा खुञ्जेराबसीमारक्षारेखायाः प्रत्येकं सीमास्मारकं, प्रत्येकं नदीं, प्रत्येकं खाते च भ्रमणं कृतवान्
बायिका अवदत् यत् तस्य पिता बाल्यकालात् एव तस्मै उपदिष्टवान् यत् सीमाधिकाराः सैनिकाः एव मातृभूमिस्य सीमां दिवारात्रौ रक्षन्ति येन सर्वेषां जातीयसमूहानां जनाः शान्तिपूर्वकं सन्तोषेण च जीवितुं कार्यं च कर्तुं शक्नुवन्ति। "ते अस्माकं कृते बहु त्यागं कृतवन्तः, वयं च तेषां कृते मार्गं स्वीकृतवन्तः, केवलं यत् शक्नुमः तत् कृतवन्तः।"
१९७२ तमे वर्षे तस्य पिता एतत् दायित्वं बायिका इत्यस्मै अयच्छत् यत् "भवता मम मार्गं अनुसृत्य मातृभूमिस्य सीमारक्षणे नूतनं योगदानं दातव्यम्" इति
उच्छ्रितं कुन्लुन् विशालानि हिमक्षेत्राणि च।
बायिका इत्यस्य पदचिह्नानि पामीर-पठार-सीमा-रक्षा-रेखायाः सर्वत्र यात्रां कृतवन्तः .
एकदा बायिका कैला आफु-नद्याः माध्यमेन याक-सवारानाम् सीमारक्षकाणां नेतृत्वं कृतवान् । सः अग्रे गच्छन् शिलायां महता तरङ्गेन प्रक्षालितः अभवत् तस्य पादः भग्नः आसीत्, सः वेदनायाम् प्रायः मूर्च्छितः अभवत् । तस्मिन् समये अन्यः सैनिकः अपि प्रचण्डनद्यां त्वरितम् अभवत्, तस्मिन् गम्भीरे क्षणे बायिका स्वस्य चोटं न कृत्वा जले उत्प्लुत्य सैनिकं प्रतिकर्षितवान् । परन्तु सः शीघ्रमेव मूर्च्छितः अभवत्, तस्य प्राणरक्षणार्थं कतिपयानि घण्टानि पुनरुत्थानस्य आवश्यकता अभवत् ।
एषः मृत्युसहितः ब्रशः असंख्यवारं अभवत्।
१९८६ तमे वर्षे तस्य पिता केलिडिबिके गम्भीररुग्णः आसीत्, परन्तु गस्तीमिशनं कोणे एव आसीत्, बायिका अतीव भ्रमितः आसीत् । पिता पुत्रस्य मनसि किं वर्तते इति दृष्ट्वा बायकं आरामं कर्तुं पृष्टवान्, सीमायां गस्त्यां ध्यानं दातुं च पृष्टवान् ।
बायिका चिन्तितः सन् गस्तीयात्राम् आरब्धवान् । तस्य गमनस्य कतिपयेभ्यः दिनेभ्यः अनन्तरं तस्य पिता स्वर्गं गतः, खुञ्जेरब-उपत्यकायां च तत् स्थानं यत्र तस्य पिता विशेषतया अन्त्येष्टिम् अयच्छत् यतः सः देशस्य द्वारं द्रष्टुं शक्नोति स्म
१९९८ तमे वर्षे जूनमासे बायिका चीनस्य साम्यवादीपक्षे सम्मानपूर्वकं सम्मिलितवान् । सः प्रायः जनान् वदति यत् "सीमायाः गस्तीकरणं, रक्षणं च राज्यस्य विषयः, गोपालकानां च दायित्वम् अस्ति। राष्ट्रियसीमाचिह्नानि विना अस्माकं पशवः मेषाः च कुत्र स्यात्?
३७ वर्षेषु ७०० तः अधिकाः गस्तीः, ३०,००० किलोमीटर् अधिकं व्याप्ताः... बायिका अनेकानि आपत्कालानि, खतराणि च सम्मुखीकृतवान्, परन्तु सः कदापि पश्चात्तापं न कृतवान्, सीमायाः रक्षणं च कदापि न त्यक्तवान्
२००९ तमे वर्षे पितुः इव बायिका अपि एतत् दायित्वं देशभक्तेः सीमारक्षणस्य च भावनां स्वपुत्राय रजिनी बायिका इत्यस्मै प्रदत्तवान् । रजिनी किशोरावस्थायाः एव पित्रा सह गस्तं कुर्वन् अस्ति, मार्गनिर्धारणं, भूभागनिरीक्षणम् इत्यादीनि कौशल्यं शिक्षयति ।
गस्तीमार्गे लाजिनी सर्वदा अग्रे गत्वा मार्गस्य अन्वेषणं करोति स्म, सीमाधिकारिणां सैनिकानाञ्च वारं वारं संकटं परिहरितुं साहाय्यं करोति स्म सः पितुः गौरवः सर्वदा एव अभवत् । खुञ्जेरब-सीमारक्षक-कम्पनीयाः अधिकारिणः सैनिकाः च क्रमेण परिवर्तन्ते स्म, तेषां ब्यिका-परिवारस्य त्रयाणां पीढीनां सह गहनः सम्बन्धः अभवत्
परन्तु २०२१ तमस्य वर्षस्य जनवरी-मासस्य ४ दिनाङ्कः एकः दिवसः अभवत् यत् बायिका कदापि न विस्मर्तुं शक्नोति ।
तस्मिन् दिने हिमखण्डाः प्रचुररूपेण पतिताः । काशगरविश्वविद्यालये प्रशिक्षणं गच्छन्ती रजिनी विद्यालयस्य कृत्रिमसरोवरस्य समीपं गच्छन् एकं बालकं हिमगुहायां पतन्तं दृष्टवती। यदा रजिनी बालकं आकर्षितुं हस्तं प्रसारितवती तदा हिमः सहसा पतितः । सः बालकं जलाद् बहिः उत्थापयितुं यथाशक्ति प्रयत्नं कृतवान्, अन्तिमशक्त्या बालकं हिमस्य उपरि धकेलितवान्, ततः हिमसरोवरे पतितः तस्य जीवनं ४१ वर्षे नियतम् आसीत्
यदा दुर्वार्ता आगता तदा बायकः हृदयं विदारितः आसीत् । परन्तु उद्धारितस्य बालस्य माता यदा तस्य गृहे प्रवेशं कर्तुं संकोचम् अकरोत् तदा सः वृद्धः बहिः गत्वा तस्याः स्वागतं कृतवान् ।
"रजिनी जनान् उद्धारितवान् इति मम आश्चर्यं नास्ति। मम पुत्रं त्यक्त्वा अहं बहु दुःखितः अस्मि, परन्तु सः बालकस्य उद्धाराय स्वप्राणान् बलिदानं कृतवान्। अहं तस्य विषये गर्वितः अस्मि यत् सः मातरं अवदत्, "यद्यपि सः मां त्यक्तवान्। 56 राष्ट्रस्य सर्वे बालकाः मम सन्तानाः सन्ति।”
यद्यपि बायकः वृद्धः अस्ति तथापि सीमारक्षायाः अग्रपङ्क्तौ युद्धं कर्तुं न शक्नोति तथापि सः अद्यापि स्वरीत्या पठारस्य उपरि "स्थास्यति" ।
टैक्सकोर्गन ताजिक स्वायत्तमण्डलस्य तिजिनाफु ग्रामे बायिका इत्यस्य गृहे प्रवेशे प्रथमं भित्तिषु लम्बमानस्य लाजिनी इत्यस्य छायाचित्रं भवति तत् सुव्यवस्थितम् ।
अन्तिमेषु वर्षेषु पामीर-पठारं गच्छन्तः पर्यटकाः परिवारस्य कृत्यस्य विषये श्रुत्वा स्वतः एव ग्रामं गत्वा बायिका-भ्रमणार्थम् आगच्छन्ति । सर्वे स्वादिष्टैः भोजनैः पूर्णं काङ्गं परितः उपविश्य सीमारक्षणस्य कष्टानां विषये, ग्रामे पृथिवी-कम्पन-परिवर्तनानां विषये च बायकायाः ​​कथां शृण्वन्ति स्म
वृद्धस्य यत् सर्वाधिकं प्रसन्नं भवति तत् अस्ति यत् २०२२ तमस्य वर्षस्य अन्ते झिन्जियाङ्ग-नगरस्य प्रथमं पठार-विमानस्थानकं टैक्स्कोर्गन-खुन्जेराब्-विमानस्थानकं आधिकारिकतया नौकायानस्य कृते उद्घाटितं भविष्यति, हिम-आच्छादित-पठारः पामीर्-इत्येतत् “वायुयात्रिकाणां” प्रथमसमूहस्य स्वागतं करिष्यति एकदा निमीलितः पठारः अधुना सर्वदिशः गम्यते ।
"रज्जिनी गतः, तस्य उत्तरदायित्वं ग्रहीतुं मम दायित्वम् अस्ति। अहं मम कथायाः उपयोगं करिष्यामि यत् बालकाः तत् स्मर्तुं, परिश्रमं पठितुं, सर्वदा दलस्य वचनं शृण्वितुं, दलस्य कृतज्ञतां ज्ञापयितुं, दलस्य अनुसरणं कर्तुं च। ब्यिका दृढनेत्रेण अवदत्।
सिन्हुआ समाचार एजेन्सी, उरुमकी, 18 सितम्बर
सिन्हुआ न्यूज एजेन्सी संवाददाता सन झे स्रोतः चीन युवा दैनिक
(स्रोतः चीनयुवा दैनिकः)
प्रतिवेदन/प्रतिक्रिया