समाचारं

"हाङ्गझौ-गुआङ्गझौ" इति वायुएक्सप्रेस् c919 इत्यस्य उपयोगं करोति, भविष्ये नियमितरूपेण संचालितं भविष्यति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता चेन् वी संवाददाता शि डोंगजी

फोटो cai weijie द्वारा

२१ सितम्बर् दिनाङ्के हाङ्गझौ-विमानस्थानकेन अन्यः c919 वाणिज्यिकमार्गः अपि योजितः ।

१०:०१ वादने चीनदक्षिणविमानसेवा c919 इत्यनेन संचालितं cz3521 इति विमानं १३२ यात्रिकान् वहन् ग्वाङ्गझौतः हाङ्गझौविमानस्थानकं प्राप्तम् ।

एयर चाइना इत्यस्य “हाङ्गझौ-बीजिंग” मार्गस्य अनन्तरं हाङ्गझौ-विमानस्थानकस्य द्वितीयः c919 वाणिज्यिकमार्गः एषः अस्ति, तथा च एतत् “हाङ्गझौ-गुआंगझौ” विमान-एक्सप्रेस् नियमितरूपेण चालयिष्यति

आगच्छन्ती विमानसङ्ख्या cz3521 अस्ति, ग्वाङ्गझौतः 08:10 वादने उड्डीय हङ्गझूनगरे 10:15 वादने अवतरितुं निश्चिता अस्ति, बहिर्गमनविमानसङ्ख्या cz3522, हाङ्गझौतः 11:35 वादने उड्डीय ग्वाङ्गझौतः 13 वादने अवतरितुं योजना अस्ति: ५०. २१ सेप्टेम्बर् तः अक्टोबर् ७ पर्यन्तं c919 सोमवासरात् गुरुवासरपर्यन्तं शनिवासरपर्यन्तं च उड्डीयते। अक्टोबर्-मासस्य ७ दिनाङ्कात् आरभ्य प्रतिदिनं c919 इति विमानं उड्डीयते ।

फोटो cai weijie द्वारा

c919 बृहत् यात्रीविमानं मम देशस्य प्रथमं स्वविकसितं मुख्यरेखा जेटविमानम् अस्ति यस्य अन्तर्राष्ट्रीयस्तरस्य स्वीकृतविमानयोग्यतामानकानां अनुरूपं स्वतन्त्रबौद्धिकसम्पत्त्याधिकारः अस्ति अस्मिन् अत्याधुनिकप्रौद्योगिक्याः, आरामस्य, अर्थव्यवस्थायाः च लक्षणम् अस्ति

चाइना साउथर्न एयरलाइन्स् इत्यस्य प्रथमं c919 विमानं चाइना साउथर्न एयरलाइन्स् इत्यस्य "मैत्रीपूर्णं परिष्कृतं च" तथा "ग्रीन फ्लाइट" अवधारणां एकीकृत्य अस्ति, यत्र ८ व्यापारिकवर्गस्य आसनानि, १८ पर्ल् इकोनॉमी क्लास् आसनानि, १३८ इकोनॉमी क्लास् च सन्ति आसनानि ।

चीनदक्षिणविमानसेवा c919 इत्यस्य सुचारुव्यापारिकविमानयानं तदनन्तरं च परिचालनं सुनिश्चित्य हाङ्गझौविमानस्थानकेन पूर्वमेव समर्थनसज्जतासभा आयोजिता यत्र आसनमूल्यांकनं, उपकरणनिरीक्षणं, विविधसमर्थनतया च कृतम्। समर्थनप्रक्रियायाः कालखण्डे मार्गदर्शनं सेतुगोदीं च, केबिनसफाई, मालभारं अवरोहणं, भूमौ ईंधनपूरणं च इत्यादीनि विविधानि समर्थनलिङ्कानि कुशलतया सम्पन्नानि

११:४५ वादने १४६ यात्रिकान् वहन् बहिर्गच्छन्तं विमानं cz3522 इति विमानं स्थलसमर्थनकार्यं सफलतया सम्पन्नं कृत्वा हाङ्गझौ-विमानस्थानकात् गुआङ्गझौ-नगरं प्रति उड्डीयत ।

"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।

प्रतिवेदन/प्रतिक्रिया