समाचारं

चीनदेशं प्रति निर्यातः क्षीणः अभवत्, जापानदेशः अन्ततः हारम् अयच्छत्, परन्तु ताइवानस्य अधिकारिणः अद्यापि चीनस्य "बाध्यता" विषये कठोरः अस्ति।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशं प्रति जलीयपदार्थानाम् निर्यातः अत्यन्तं न्यूनः अभवत्, अन्ततः जापानदेशः परमाणुदूषितजलविषये रियायतं दातुं चयनं कृतवान्, तस्मिन् एव काले ताइवानस्य अधिकारिणः अद्यापि कठोररूपेण आसन्, मुख्यभूमितः शून्यशुल्कलाभानां रद्दीकरणेन अल्पः प्रभावः भविष्यति इति दावान् कृतवन्तः तथा मुख्यभूमिस्य तथाकथितस्य "आर्थिक-बाध्यतायाः" विरोधस्य धमकीम् अयच्छत् । जापानदेशः चीनदेशाय काः रियायताः दत्तवान् ? किमर्थं त्यक्तुं चयनं भवति ? ताइवान-अधिकारिभिः उक्तस्य तथाकथितस्य "आर्थिक-बाध्यतायाः" कारणं किम् ?

२० सितम्बर् दिनाङ्के जापानस्य विदेशमन्त्रालयेन एकं सूचनां जारीकृत्य पुष्टिः कृता यत् चीन-जापान-सर्वकारयोः सहमतिः अभवत् यत् चीनदेशः क्रमेण जापानीयानां जलीय-उत्पादानाम् आयातं पुनः आरभेत इति फुकुशिमा दैची परमाणुविद्युत्संस्थानं समुद्रे ।

जापानस्य प्रधानमन्त्री फुमियो किशिडा इत्यनेन पश्चात् उक्तं यत् जापानीसर्वकारः अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः (iaea) आज्ञानुसारं चीनसदृशानां तृतीयपक्षेभ्यः समुद्रजलस्य नमूनाकरणकार्य्ये भागं ग्रहीतुं अनुमतिं दातुं योजनां करोति

चीन-जापानयोः विशिष्टसहमतिविषये जापानस्य वर्णनं तुल्यकालिकरूपेण सरलम् अस्ति यतोहि दीर्घकालं यावत् वार्तायां जापानदेशः अन्ततः रियायतं दातुं चयनं कृतवान्, रियायतस्य कारणमपि स्पष्टम् अस्ति अर्थात् जापानीजलीयजीवानां निर्यातस्य क्षयः products to china.जापानसर्वकारः दबावं सहितुं न शक्नोति।

आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे चीनदेशं प्रति कृषि, वानिकी, मत्स्यपालन, अन्येषां खाद्यपदार्थानाम् कुलनिर्यातः ४३.८% वर्षे वर्षे तीव्ररूपेण न्यूनः अभवत्, येषु समुद्रीभोजननिर्यातः ९२.३% न्यूनः अभवत्, यत् प्रत्यक्षतया क जापानस्य निर्यातस्य ७०१.३ अरब येन् न्यूनता । तस्मिन् एव काले चीनदेशः अन्यदेशेभ्यः समुद्रीभोजनस्य आयातं कर्तुं आरब्धवान् यत् गतवर्षस्य सेप्टेम्बरमासात् अस्मिन् वर्षे जुलैमासपर्यन्तं इन्डोनेशिया, यूनाइटेड् किङ्ग्डम्, अर्जेन्टिनादेशेभ्यः चीनदेशं प्रति सम्बद्धनिर्यातः ४२%, प्रायः १५०%, तथा च क्रमशः प्रायः २००% ।

एतस्याः परिस्थितेः सम्मुखे जापानी-सर्वकारः निश्चलतया उपविष्टुं न शक्तवान्, अतः समुद्रे परमाणु-दूषितजलस्य निर्वहनस्य निरीक्षणे चीनस्य सहभागितायां सहमतिः अभवत्, अतः पूर्वं जापानदेशः केवलं iaea-द्वारा सहमताः प्रासंगिकविशेषज्ञाः एव निरीक्षणं कर्तुं अनुमन्यन्ते स्म, यत् अपि एशियादेशेषु व्यापकं असन्तुष्टिं जनयति स्म ।

जापानदेशः अद्यापि चीनस्य आयातनियन्त्रणनीतिं सहितुं असमर्थः अस्ति, परन्तु ताइवानस्य अधिकारिणः ते "चयनितः पुत्रः" भविष्यन्ति इति अनुभवन्ति इव ।

केवलं कतिपयदिनानि पूर्वं राज्यपरिषदः शुल्कायोगेन घोषणा कृता यत् २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २५ दिनाङ्कात् आरभ्य ताइवान-देशस्य ३४ कृषि-उत्पादानाम् आयात-शुल्क-मुक्ति-नीतिं कार्यान्वितुं स्थगयिष्यति इति राज्यपरिषदः ताइवानकार्यालयस्य अस्य विषये अतीव स्पष्टं व्याख्यानं अस्ति यतोहि लाई चिंग-ते प्रशासनस्य सत्तां प्राप्तस्य अनन्तरं सः हठपूर्वकं "ताइवान-स्वतन्त्रता" इत्यस्य रुखस्य पालनम् अकरोत्, "स्वतन्त्रता"-उत्तेजनं च निरन्तरं कुर्वन् अस्ति , जलडमरूमध्यपार-वैरभावं टकरावं च वर्धयन्, जलडमरूमध्य-पार-आदान-प्रदानं सहकार्यं च बाधितवान्, अद्यापि च एकपक्षीयरूपेण मुख्यभूमिचीन-उत्पादानाम् आयातेन ताइवान-जलडमरूमध्यस्य उभयतः देशवासिनां कल्याणं गम्भीररूपेण हानिः अभवत् मुख्यभूमिः ताइवानस्य पक्षे नीतिं "ताइवानस्वतन्त्रतायाः" धनं प्राप्तुं कदापि साधनं न भवितुं न अनुमन्यते।

मुख्यभूमिस्य प्रतिकारस्य प्रतिक्रियारूपेण द्वीपस्य कृषिविभागेन दावितं यत् गतवर्षे ताइवानतः मुख्यभूमिं प्रति एतेषां ३४ उत्पादानाम् निर्यातव्यापारस्य परिमाणम् अस्य परिवर्तनस्य आधारेण वर्धितं शुल्कं १.०७५ मिलियन अमेरिकीडॉलर् आसीत् believe that the impact of this policy is limited , जोखिमः नियन्त्रणीयपरिधिमध्ये अस्ति।

द्वीपस्य प्रशासनिकविभागेन अपि घोषितं यत् सः मुख्यभूमिस्य निरन्तरस्य "आर्थिकप्रवर्तनस्य" विरोधं करोति तथा च "उदयमानविपणानाम् अन्वेषणं" कर्तुं धमकीम् अयच्छत्, मुख्यभूमिस्य एकविपण्यस्य उपरि अवलम्बनं न करिष्यति इति

तथ्यैः पुनः सिद्धं जातं यत् डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य अधिकारिणः "ताइवानस्य स्वातन्त्र्यस्य" विषये स्वस्य रुखस्य हठिनः सन्ति तथा च द्वीपे जनानां हितस्य चिन्ता न कुर्वन्ति मुख्यभूमिस्य प्रतिकारस्य प्रभावेण ताइवानस्य कृषकाणां हानिः भवति तथा च व्यापाराः तेषां दृष्टौ उल्लेखयोग्याः न सन्ति ।