समाचारं

ताइवानदेशस्य विधायिकासंस्था पुनः नीलश्वेतयोः सहकार्यं करोति, ततः सर्वकारस्य सामान्यबजटविधेयकं समीक्षायै प्रत्यागच्छति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २१ सितम्बर् दिनाङ्के वृत्तान्तःसिङ्गापुरस्य "lianhe zaobao" इति जालपुटे २० सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ताइवानस्य विधायिकासंस्थायाः २० दिनाङ्के ताइवान-सर्वकारस्य राजकोषीय-बजटस्य समीक्षायै सभा आयोजिता परन्तु नील-श्वेत-पक्षयोः सहकारेण बजटं प्रत्यागतम् समीक्षायै प्रक्रिया समितिः।

ताइवान-माध्यमानां समाचारानुसारं यदा ताइवान-देशस्य विधायिका-संस्था २० दिनाङ्के प्रातःकाले रिपोर्टिंग्-विषयेषु निबद्धा आसीत् तदा गैर-दलीय-जनमत-प्रतिनिधिः गाओ जिन् सुमेई इत्यनेन प्रस्तावः कृतः यत् आगामिवर्षस्य सामान्यबजटं, अग्रे-दृष्टि-योजनायाः पञ्चम-विशेष-बजटं च प्रत्यागन्तुं शक्यते समीक्षायै प्रक्रियासमित्याः समक्षं स्थले एव केचन जनमतप्रतिनिधिः आपत्तिं कृत्वा मतदानं कृतवन्तः।

कुओमिन्ताङ्ग-पक्षस्य, जनपक्षस्य च बहुमतेन ५९ जनाः पक्षे, ४६ जनाः च विरोधे च मतदानं पारितम् ।

ताइवान-अधिकारिणां प्रशासनिक-एजेन्सीभिः अस्मिन् वर्षे अगस्त-मासे सामान्य-बजटं, अग्रे-दृष्टि-अन्तर्निर्मित-संरचनायाः विशेष-बजटं च पारितम्, यस्मिन् कुल-बजट-राजस्वं व्ययः च द्वौ अपि नूतन-उच्चतां प्राप्तवन्तौ

कुओमिन्टाङ्गः पूर्वं "निर्वाचनेषु धनं व्यययति, संयमं विना धनं व्यययति, विशेषबजटं सामान्यीकृत्य, अत्यधिककरस्य महिमाम् करोति" इति बजटस्य आलोचनां कृतवान् आसीत् आरब्धम् ।

मतदानस्य पारितस्य २० दिनाङ्के कुओमिन्ताङ्ग लीग् इत्यनेन ताइवान-अधिकारिणां प्रशासनिक-संस्थाः ताइवान-विधायक-संस्थायाः निर्णयानां अवहेलनां कृत्वा जनानां मूलभूत-आवश्यकतानां अवहेलनाम् अकरोत् इति दृढतया विरोधं कृतवान् इति उक्तम् कृषकाणां, जातीय-अल्पसंख्याकानां, सर्वेषां जनानां च मनःशान्तिं दातुं बजटस्य पुनर्लेखनं करणीयम्।