समाचारं

न्यूनातिन्यूनं १५ वर्षाणि यावत् गुप्तरूपेण सज्जीकृतम् अस्ति, विस्फोटकाः च बैटरीषु निगूढाः सन्ति! पूर्वः मोसाद-अधिकारी : लेबनान-सञ्चार-उपकरण-विस्फोटः "सफल-कार्यक्रमः" आसीत् ।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दु यु द्वारा सम्पादित

21 सितम्बर् दिनाङ्के सीसीटीवी न्यूज इत्यस्य अनुसारं लेबनानदेशे विगतदिनेषु अनेकेषु स्थानेषु संचारसाधनविस्फोटाः निरन्तरं भवन्ति इति न्यूनातिन्यूनं १५ वर्षाणि।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​१८ तमे दिनाङ्के ज्ञापितं यत् बहुविधाः वर्तमानाः पूर्वाः च अमेरिकी-रक्षा-गुप्तचर-कर्मचारिणः दावान् कृतवन्तः यत् लेबनान-सञ्चार-उपकरण-विस्फोटः इजरायल-देशस्य कारणेन अभवत्, प्रासंगिकाः कार्याणि च दीर्घकालं यावत् प्रचलन्ति इति एबीसी इत्यनेन अपि २० दिनाङ्के समाचारः कृतः यत्,सूत्रैः पुष्टिः कृता यत् इजरायल्-देशः प्रत्यक्षतया तस्य संचार-उपकरणस्य निर्माणे सम्बद्धः अस्ति यत् विस्फोटं जातम्, अस्य कार्यस्य योजना न्यूनातिन्यूनं १५ वर्षाणि यावत् गुप्तरूपेण कृता आसीत्

चित्रस्य स्रोतः : cctv news

लेबनानदेशस्य हिजबुल-नेता नस्रुल्लाहः सुरक्षाचिन्तानां कारणात् हिजबुल-सङ्घस्य पेजर्-पक्षे सेलफोन-परित्यागं कर्तुं वर्षाणां यावत् धक्कायति इति कथ्यते, येन इजरायल-गुप्तचर-एजेण्ट्-जनानाम् अवसरः प्राप्यते |. इजरायल्-देशः बहुवर्षेभ्यः पूर्वं हङ्गरी-देशे एकं शेल्-कम्पनीं स्थापितवान्, अन्तर्राष्ट्रीय-पेजर-आपूर्तिकर्तारूपेण अभिनयं कृत्वा, खलु ग्राहकेभ्यः साधारण-पेजर-श्रृङ्खलां विक्रयति स्म परन्तु कम्पनी हिजबुल-सङ्घं प्रति विक्रीतवती पेजर्-समूहाः पृथक् निर्मिताः, उच्च-विस्फोटकैः च लेसिताः आसन् ।