समाचारं

अमेरिकादेशेन सह सहमतिः कृत्वा यूरोपीयसङ्घः प्रथमं रूसस्य जमेन सम्पत्तिषु व्याजं कृत्वा युक्रेनदेशाय ३५ अरब यूरो ऋणं दत्तवान् ।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं युक्रेनदेशं गच्छन् यूरोपीयआयोगस्य अध्यक्षः वॉन् डेर् लेयेन् २० सितम्बर् दिनाङ्के अवदत् यत् यूरोपीयसङ्घः युक्रेनदेशं ३५ अरब यूरो ऋणं प्रदास्यति। रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा इत्यनेन उक्तं यत् यूरोपीयसङ्घः जमेन रूसीसम्पत्त्याः प्राप्तस्य धनस्य उपयोगं युक्रेनदेशाय शस्त्राणि प्रदास्यति, यस्य अर्थः अस्ति यत् यूरोपीयसङ्घस्य स्वातन्त्र्यं पूर्णतया नष्टम् अस्ति।

२० दिनाङ्के वॉन् डेर् लेयेन् इत्यनेन सामाजिकमञ्चे "एक्स" इत्यनेन उक्तं यत् ऋणं "सप्तानां समूहस्य प्रतिबद्धतायाः भागः" अस्ति । पूर्वं सप्तसमूहस्य नेतारः जूनमासे घोषितवन्तः यत् ते रूसस्य जमेन सम्पत्तिषु व्याजं गारण्टीरूपेण उपयुज्य युक्रेनदेशाय ५० अरब अमेरिकीडॉलर् ऋणं दास्यन्ति इति।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​२० दिनाङ्के प्रकाशितम् यत् अस्मिन् समये यूरोपीयसङ्घेन घोषितं ३५ अरब-यूरो-ऋणं प्रायः ३९-अर्ब-अमेरिकीय-डॉलर्-रूप्यकाणां बराबरम् अस्ति, यत् जून-मासे सप्त-समूहस्य नेतारैः सम्मतस्य ५०-अर्ब-अमेरिकीय-डॉलर्-रूप्यकाणां न्यूनम् अस्ति अमेरिकादेशः मूलतः २० अरबतः २५ अब्ज अमेरिकीडॉलर्पर्यन्तं ऋणं दातुं योजनां कृतवान्, परन्तु शर्तः आसीत् यत् यूरोपीयसङ्घः रूसविरुद्धप्रतिबन्धानां समीक्षां अद्यतनं च वर्षत्रयं यावत् विस्तारयिष्यति यत् रूसीसम्पत्तयः अधिककालं यावत् स्थगितुं शक्यन्ते इति सुनिश्चितं करिष्यति अवधिः भवति तथा च रूसस्य प्रभावे यूरोपीयसङ्घस्य प्रतिबन्धेषु परिवर्तनात् रक्षिताः भवेयुः। परन्तु अस्याः समयसीमायाः परिवर्तनस्य कृते सर्वैः यूरोपीयसङ्घस्य सदस्यराज्यैः अनुमोदनस्य आवश्यकता भविष्यति, यस्य किमपि हङ्गरीदेशेन विरोधः कृतः अस्ति । गतिरोधं भङ्गयितुं यूरोपीयसङ्घस्य अधिकारिणः अन्ततः संयुक्तराज्यसंस्थायाः सहभागितायाः विना युक्रेनदेशाय लघुऋणानि दातुं निश्चयं कृतवन्तः, वॉन् डेर् लेयेन् इत्यनेन च उक्तं यत् अमेरिकादेशः अन्ये च देशाः अन्ते धनं प्रदास्यन्ति इति सा "अत्यन्तं विश्वसिति" इति

सम्प्रति यूरोपीयसङ्घस्य सदस्यराज्यानां यूरोपीयसंसदस्य च अद्यापि २० दिनाङ्के वॉन् डेर् लेयेन् इत्यनेन घोषितस्य ऋणस्य विषये मतदानस्य आवश्यकता वर्तते। यदि प्रस्तावे आवश्यकं मतं प्राप्यते तर्हि ब्रुसेल्स्-नगरे वर्षस्य अन्ते यावत् युक्रेन-देशाय धनं विमोचयितुं योजना अस्ति ।

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन २० दिनाङ्के वॉन् डेर् लेयेन् इत्यनेन सह संयुक्तपत्रकारसम्मेलने उक्तं यत् युक्रेनदेशः ऊर्जा, वायुरक्षा, शस्त्रक्रयणं च कर्तुं धनस्य उपयोगं करिष्यति। वॉन् डेर् लेयेन् इत्यनेन बोधितं यत् यूरोपीयसङ्घः युक्रेनदेशस्य ऊर्जामूलसंरचना यदा भृशं क्षतिग्रस्तः भवति तदा शीतकालीनविद्युत्प्रदायं निर्वाहयितुम् साहाय्यं करिष्यति।

सीसीटीवी न्यूज इत्यस्य अनुसारं अन्तर्राष्ट्रीय ऊर्जा एजेन्सी १९ सितम्बर् दिनाङ्के एकं प्रतिवेदनं प्रकाशितवती यत् अस्मिन् वर्षे युक्रेनस्य ऊर्जा आधारभूतसंरचनायाः उपरि रूसीसैन्यप्रहारस्य अपूर्वपरिमाणस्य कारणात् अस्मिन् शिशिरे युक्रेनस्य ऊर्जाव्यवस्थायाः तीव्रपरीक्षाणां सामना भविष्यति। प्रतिवेदने उक्तं यत् रूसीसैन्यस्य आक्रमणेन युक्रेनदेशस्य विद्युत् उत्पादनक्षमतायाः द्वितीयतृतीयाधिकं भागं नष्टम् अभवत् ततः परं ऊर्जायाः अभावेन युक्रेनदेशस्य चिकित्सालयेषु, विद्यालयेषु, अन्यसुविधासु च गम्भीरः प्रभावः भविष्यति।