समाचारं

लेबनानदेशस्य हिज्बुल-सङ्घस्य वरिष्ठः सेनापतिः यस्य शिरसि महती उपहारः आसीत् सः इजरायल्-देशस्य विमान-आक्रमणेन मृतः

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के लेबनानदेशस्य बेरुट्-नगरस्य दक्षिणे उपनगरे वायुप्रहारस्य स्थले उद्धारकर्मचारिणः घातितान् निष्कासितवन्तः । सिन्हुआ न्यूज एजेन्सी फोटो

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं इजरायल् रक्षासेना २० सितम्बर् दिनाङ्के सायंकाले घोषितवती यत् तस्मिन् दिने युद्धविमानैः बेरूतदेशे "लक्षितप्रहारं" करिष्यति, यस्मिन् लेबनानदेशस्य हिजबुलस्य अभिजातबलस्य रडवानसेनायाः वरिष्ठसेनापतिः अकिल् इत्यस्य मृत्युः अभवत् , अन्ये च कतिपये सेनापतयः . लेबनानदेशस्य हिजबुल-सङ्घः २० दिनाङ्के रात्रौ पुष्टिं कृतवान् यत् तस्मिन् दिने लेबनानराजधानी बेरूत-नगरस्य दक्षिण-उपनगरे इजरायल्-देशस्य आक्रमणे तस्य वरिष्ठसैन्यसेनापतिः इब्राहिम अगुइल् मृतः।

इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन एगिल्-नगरे इजरायल्-देशस्य आक्रमणं “युद्धस्य नूतन-चरणस्य” भागः इति वर्णयन् अवदत् यत्, “अस्माकं नागरिकानां रक्षणार्थं वयं शत्रुणां अनुसरणं निरन्तरं करिष्यामः, बेरूत-नगरे अपि” इति तस्मिन् एव काले आईडीएफ-प्रवक्ता हागारी इत्यनेन दावितं यत् इजरायलसेनायाः लक्ष्यं “अस्मिन् क्षेत्रे स्थितिं व्यापकरूपेण न वर्धयितुं” अस्ति हगारी इत्यनेन अपि उक्तं यत् अकिल् इत्यस्य अतिरिक्तं न्यूनातिन्यूनम् १० हिजबुलसेनापतयः अस्मिन् आक्रमणे मृताः।

वाशिङ्गटन-संस्थायाः हिजबुल-सङ्घस्य अध्ययनं कुर्वन् हानिन् गद्दारस्य मतं यत् पूर्वस्य पेजर-विस्फोटस्य अनन्तरं हिजबुल-सञ्चार-संरचनायाः प्रमुखः आघातः अभवत्, येन हिजबुल-सङ्घस्य शीर्ष-नेतृणां कृते बेरूत-नगरस्य दक्षिण-उपनगरेषु सम्मुख-समागमः भवितुं प्रेरितः स्यात् २० तमः । अकिल्-नगरस्य उपरि एतत् आक्रमणं पुनः हिजबुल-सङ्घस्य कमाण्ड्-संरचनं बाधितवान् अपि च इजरायल्-देशे हिजबुल-गुप्तचर-सूचनाः बहु सन्ति इति अपि दर्शितवान्, हिजबुल-सङ्घस्य प्रतिक्रियायै, पुनः प्राप्तुं च समयस्य आवश्यकता भवितुम् अर्हति