समाचारं

अमेरिका-देशः, फिलिपिन्स्-देशः च नूतनं षड्यंत्रं प्रवर्तयन्ति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवीनतमवार्ता अस्ति यत् अमेरिका-देशः, फिलिपिन्स्-देशः च नूतनं षड्यंत्रं प्रवर्तयन्ति ।

षड्यंत्रं प्रथमं चीनदेशं सूचयति इति अस्माकं न संशयः।

१९ सेप्टेम्बर् दिनाङ्के चीनदेशस्य विदेशमन्त्रालयस्य पत्रकारसम्मेलने एतादृशः प्रश्नोत्तरः आसीत् ।

रायटर्-पत्रिकायाः ​​एकः संवाददाता पृष्टवान् यत् -

अयं समाचारसंस्था अद्य ज्ञापयति यत् यद्यपि चीनदेशः अमेरिकादेशात् फिलिपिन्स्देशे नियोजितं "टाइफन्" मध्यमदूरपर्यन्तं क्षेपणास्त्रप्रणालीं तत्क्षणमेव निवृत्तं कर्तुं आग्रहं करोति तथापि अमेरिकादेशस्य तादृशी योजना नास्ति तथा च क्षेत्रीयसङ्घर्षेषु प्रणाल्याः उपयोगस्य व्यवहार्यतायाः परीक्षणं कुर्वन् अस्ति। चीनदेशस्य लक्ष्यं प्रहारयितुं समर्थैः क्रूज्-क्षेपणास्त्रैः क्षेपणास्त्र-प्रणाली सुसज्जिता भवितुम् अर्हति स्म । अस्मिन् वर्षे अमेरिकी-फिलिपिन्स्-देशयोः संयुक्तव्यायामेषु एषा प्रणाली प्रयुक्ता परन्तु अद्यापि फिलिपिन्स्-देशे एषा व्यवस्था नियोजिता अस्ति । अस्मिन् विषये विदेशमन्त्रालयस्य का टिप्पणी अस्ति ?

प्रवक्ता लिन् जियान उत्तरं दत्तवान् यत् -

चीनदेशः प्रासंगिकप्रतिवेदनानां विषये गम्भीररूपेण चिन्तितः अस्ति। फिलिपिन्स्-देशे अमेरिका-देशेन मध्य-परिधि-क्षेपणास्त्र-नियोजनस्य विषये चीन-देशेन बहुषु अवसरेषु स्वस्य विपक्षस्य स्थितिः कठोररूपेण उक्तवती अस्ति क्षेत्रीयदेशेषु उच्चसतर्कता चिन्ता च। वयं सम्बन्धितदेशेभ्यः आग्रहं कुर्मः यत् ते क्षेत्रीयदेशानां आह्वानं श्रुत्वा यथाशीघ्रं तेषां गलतप्रथाः सम्यक् कुर्वन्तु, सैन्यसङ्घर्षस्य उत्तेजनं त्यक्त्वा, पूर्वसार्वजनिकप्रतिबद्धतानुसारं यथाशीघ्रं स्वस्य मध्यवर्ती-क्षेपणास्त्र-व्यवस्थाः निवृत्ताः भवेयुः, न च गच्छन्तु | अधिकं अधः गलतमार्गे।