समाचारं

हिजबुल-सङ्घस्य अभिजात-दलस्य सेनापतिः मारितः, सः विश्वे अमेरिका-देशेन वांछितः

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के स्थानीयसमये सायं इजरायल-रक्षा-सेनाभिः एकं वक्तव्यं प्रकाशितम् यत् तस्मिन् दिने लेबनान-राजधानी बेरूत-नगरस्य दक्षिण-उपनगरे "लक्षित-आक्रमण"-कार्यक्रमः कृतः, यः रडवान-सेनायाः वरिष्ठः सेनापतिः अस्ति the lebanese hizbullah elite force, and several other members of the force, आक्रमणे सेनापतिः मृतः ।

२१ दिनाङ्के प्रातःकाले हिजबुल-सङ्घः अकिल्-मृत्युस्य पुष्टिं कृत्वा अकिल्-इत्यस्य "महत्त्वपूर्णः नेता" इति उक्तवान् । ६१ वर्षीयः अकिल् इजरायल्-देशेन अन्तिमेषु मासेषु लक्षितः द्वितीयः वरिष्ठः हिज्बुल-सेनापतिः अस्ति । अस्मिन् वर्षे जुलैमासे हिज्बुल-सङ्घस्य सैन्यनेता शुकुर् अपि इजरायल्-देशस्य वायु-आक्रमणेन बेरूत-नगरस्य दक्षिण-उपनगरे मारितः आसीत् ।

लेबनानस्य हिजबुलस्य अभिजातबलस्य रडवानसेनायाः वरिष्ठसेनापतिः अकिल्

एसोसिएटेड् प्रेस इत्यस्य अनुसारं अकिल् इत्यस्य जन्म पूर्वी लेबनानदेशस्य बालबेक्-नगरे अभवत् सः १९८० तमे दशके हिजबुल-सङ्घस्य आरम्भिकेषु दिनेषु सम्मिलितः अभवत्, दशकैः सैन्य-कमाण्डस्य पङ्क्तौ च उन्नतः अस्ति २००८ तमे वर्षात् अकिल् हिजबुल-सङ्घस्य सर्वोच्चसैन्यनिकायस्य जिहाद्-परिषदः सदस्यः अस्ति, अभिजात-रदवान-सेनायाः प्रमुखत्वेन अपि कार्यं करोति ।

रडवान-सेनायाः प्रायः ७,००० तः १०,००० यावत् जनाः सन्ति । ब्रुसेल्स्-नगरस्य सैन्य-आतङ्कवाद-विरोधी विश्लेषकः एलियाह मग्नीयः मन्यते यत् यदि इजरायल्-देशः लेबनान-देशे स्थल-आक्रमणं करोति अथवा यदि हिजबुल-सङ्घः सीमापारं अभियानं प्रारभते तर्हि अकिल् रडवान-सैनिकानाम् नेतृत्वं करिष्यति |.