समाचारं

सेप्टेम्बरमासे एलपीआर "स्थगितम्" अस्ति, वर्षे अद्यापि अधः समायोजनस्य स्थानं वर्तते

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फेडरल् रिजर्व्-संस्थायाः व्याजदरे कटौतीचक्रस्य आरम्भस्य अनन्तरं मम देशस्य प्रमुखव्याजदरेषु परिवर्तनेन बहु ध्यानं आकृष्टम् अस्ति । २० सितम्बर् दिनाङ्के चीनस्य जनबैङ्केन राष्ट्रिय-अन्तर्बैङ्क-वित्तपोषणकेन्द्रं एकवर्षीयऋणस्य प्रधान-दरः (lpr) ३.३५%, पञ्चवर्षेभ्यः अधिकस्य lpr ३.८५% इति घोषणा कर्तुं अधिकृतं कृतम्, ययोः द्वयोः अपि अपरिवर्तनं वर्तते

फेडरल् रिजर्व्-संस्थायाः व्याजदरे कटौतीचक्रस्य आरम्भस्य अनन्तरं मम देशस्य प्रमुखव्याजदरेषु परिवर्तनेन बहु ध्यानं आकृष्टम् अस्ति । २० सितम्बर् दिनाङ्के चीनस्य जनबैङ्केन राष्ट्रिय-अन्तर्बैङ्क-वित्तपोषणकेन्द्रं एकवर्षीयऋणस्य प्रधान-दरः (lpr) ३.३५%, पञ्चवर्षेभ्यः अधिकस्य lpr ३.८५% इति घोषणा कर्तुं अधिकृतं कृतम्, ययोः द्वयोः अपि अपरिवर्तनं वर्तते

जुलैमासे एलपीआर "दरकटनस्य" अनन्तरं अगस्त-सेप्टेम्बर-मासयोः एलपीआर "स्थगितम्" आसीत् । कारणानां अन्वेषणं कुर्वन् चीन-मिनशेङ्ग-बैङ्कस्य मुख्य-अर्थशास्त्री वेन बिन् इत्यस्य मतं यत् प्रथमं, ७ दिवसीय-विपरीत-पुनर्क्रयण-सञ्चालन-व्याज-दरः अपरिवर्तितः अस्ति, तथा च एलपीआर-इत्यस्य उद्धरण-आधारः न परिवर्तितः, द्वितीयं, वाणिज्यिक-बैङ्कानां शुद्ध-व्याज-मार्जिनः अस्ति अद्यापि दबावे अस्ति, तथा च एलपीआर निरन्तरं भवति अधोगतिसमायोजनं सीमितम् अस्ति तृतीयम्, निक्षेपस्य अन्तरबैङ्कप्रमाणपत्राणि इत्यादीनां विपण्य-आधारित-देयतानां व्ययः वर्धितः, येन एलपीआर-अधोगति-समायोजन-स्थानं दुर्बलं जातम्

बहवः विशेषज्ञाः अवदन् यत् वर्तमानकाले एलपीआर-इत्यस्य अग्रे क्षयः कतिपयानां बाधानां सम्मुखीभवति । ओरिएंटल जिन्चेङ्गस्य मुख्यः मैक्रो विश्लेषकः वाङ्ग किङ्ग् इत्यनेन उक्तं यत् प्रथमत्रिमासे द्वितीयत्रिमासे च बैंकस्य शुद्धव्याजस्य मार्जिनः १.५४% अपि आसीत् यदि अल्पकालीनरूपेण नीतिव्याजदरं निरन्तरं न्यूनीकरोति तथा च एलपीआर-कोटेशनं अनुवर्तनार्थं मार्गदर्शितं भवति , तथा च विद्यमानं बंधकव्याजदरं अपि महत्त्वपूर्णतया न्यूनीकर्तुं शक्यते, बङ्कानां शुद्धव्याजमार्जिनं अधिकं अधोगतिदबावस्य सामनां करिष्यति यदि ब्याजमार्जिनं स्थिरीकर्तुं दृष्टिपातं कृत्वा निक्षेपव्याजदराणि महत्त्वपूर्णतया न्यूनीकृतानि भवन्ति तर्हि तत् बैंकस्य "स्थानांतरणं" प्रेरयितुं शक्नोति निक्षेपाः, ये बैंकसञ्चालनस्य सुदृढतायाः अनुकूलाः न भवन्ति । अतः व्याजदरनिवृत्तेः प्रक्रियायां बहुपक्षेषु सन्तुलनं आवश्यकं भवति ।