समाचारं

संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः लेबनानदेशस्य स्थितिविषये आपत्समागमं करोति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, संयुक्तराष्ट्रसङ्घः, २० सितम्बर् (रिपोर्टरः पान युन्झाओ) संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः २० दिनाङ्के लेबनानस्य नवीनतमस्थितेः विषये चर्चां कर्तुं आपत्समागमं कृतवती। प्रतिनिधिभिः चेतावनी दत्ता यत् लेबनानदेशे अद्यतनं आक्रमणं युद्धे "नवविकासः" इति, सर्वेभ्यः पक्षेभ्यः तत्क्षणमेव वैरभावं निवर्तयितुं आह्वानं च कृतवन्तः ।

सुरक्षापरिषदः समक्षं ज्ञापयन् संयुक्तराष्ट्रसङ्घस्य उपमहासचिवः डिकार्लो इत्यनेन उक्तं यत् विगतवर्षात् इजरायल-लेबनान-देशयोः सीमायां "नीलरेखा" इत्यस्य समीपे प्रायः प्रतिदिनं शत्रुताः भवन्ति, अद्यतनविकासाः च चिन्ताजनकाः सन्ति डिकार्लो इत्यनेन सम्बन्धितपक्षेभ्यः आह्वानं कृतं यत् ते तत्क्षणमेव अग्निप्रहारं निवारयन्तु, सर्वेषां निरुद्धानां व्यक्तिनां तत्क्षणं निःशर्तं च मुक्तिं कुर्वन्तु, गाजापट्टे मानवीयसहायतायां च बृहत्रूपेण वर्धयन्तु।

संयुक्तराष्ट्रसङ्घस्य मानवअधिकारस्य उच्चायुक्तः तुर्कः अवदत् यत् सम्पूर्णे लेबनानदेशे पेजर्-वाकी-टॉकी-इत्येतयोः बम-प्रहाराः आश्चर्यजनकाः सन्ति। आक्रमणानि युद्धे "नवविकासस्य" प्रतिनिधित्वं कृतवन्तः । लक्षितसाधनं कस्य अस्ति इति न ज्ञात्वा सहस्राणि जनान् लक्ष्यं कृत्वा अन्तर्राष्ट्रीयमानवाधिकारकानूनस्य उल्लङ्घनं भवति । तुर्कः अवदत् यत् लेबनानदेशस्य स्थितिविकासः गाजादेशस्य संघर्षेण सह निकटतया सम्बद्धः अस्ति तथा च इजरायलस्य प्यालेस्टिनीप्रदेशेषु निरन्तरं कब्जां कृत्वा सः इजरायल्-देशस्य लेबनान-हिजबुल-सङ्घस्य च तत्क्षणं शत्रुतां विरामयितुं आग्रहं कृतवान्।

लेबनानदेशस्य विदेशमन्त्री हबीबः अस्य आक्रमणस्य दोषं इजरायल्-देशं दत्तवान् । सः अवदत् यत् एतेन आक्रमणेन अन्तर्राष्ट्रीयमानवतावादीन्यायस्य मूलभूतसिद्धान्तानां उल्लङ्घनं कृतम् अस्ति तथा च सुरक्षापरिषदः "अस्य आतङ्कवादीप्रहारस्य" निन्दां कर्तुं आह्वानं कृतवान्।

संयुक्तराष्ट्रसङ्घस्य सीरियादेशस्य स्थायीप्रतिनिधिः कुसै दहकः अरबसमूहस्य पक्षतः वदन् अवदत् यत् अद्यतनकाले कृताः आक्रमणाः अन्तर्राष्ट्रीयकानूनस्य पूर्णतया अवहेलना कृताः। अरबसमूहः सुरक्षापरिषदः साइबर-आतङ्कवादस्य निन्दां कर्तुं पृष्टवान्, तथैव "इजरायल-देशस्य प्यालेस्टिनी-जनानाम् उपरि आक्रमणं, अन्यदेशेषु आक्रमणं च" इति ।

संयुक्तराष्ट्रसङ्घस्य इजरायलस्य स्थायीप्रतिनिधिः डैनन् इजरायल् युद्धं न इच्छति इति अवदत्। गतवर्षस्य अक्टोबर्-मासात् आरभ्य लेबनान-देशस्य हिजबुल-सङ्घः इजरायल्-देशे सहस्राणि रॉकेट्-प्रहारं कृतवान्, यत्र ४६ जनाः मृताः, २९४ जनाः घातिताः, दशसहस्राणि जनाः विस्थापिताः च अभवन् इजरायलस्य लक्ष्यम् अतीव स्पष्टम् अस्ति यत् तस्य उत्तरसीमासु सुरक्षां पुनः स्थापयितुं जनानां गृहं प्रति प्रत्यागन्तुं च शक्यते ।

लेबनानदेशस्य जनस्वास्थ्यमन्त्री फिरास अब्याद् १९ दिनाङ्के उक्तवान् यत् लेबनानदेशे १७, १८ दिनाङ्के संचारसाधनविस्फोटेषु ३७ जनाः मृताः, २,९३१ जनाः घातिताः च। (उपरि)