समाचारं

अमेरिकी ऊर्जाविभागेन देशस्य बैटरीनिर्माण-उद्योगस्य विकासाय समर्थनार्थं ३ अरब-डॉलर्-अधिकस्य आवंटनस्य घोषणा कृता

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, 21 सितम्बर (सम्पादक नियू झानलिन्)शुक्रवासरे (२० सितम्बर्) स्थानीयसमये अमेरिकी ऊर्जाविभागेन घोषितं यत् अमेरिकादेशस्य १४ राज्येषु २५ चयनितपरियोजनाय ३ अरब डॉलरात् अधिकं धनं विनियोजयिष्यति यत् अमेरिकादेशे अधिक उन्नतबैटरी-बैटरी-सामग्रीणां उत्पादनं प्रवर्धयिष्यति

अमेरिकीराष्ट्रपतिः जो बाइडेन्, उपराष्ट्रपतिः हैरिस् च विद्युत्वाहनानां उत्पादनं विक्रयं च प्रवर्धयितुं योजनायाः भागः अपि अस्ति तथा च जलवायुपरिवर्तनं मन्दं कर्तुं अमेरिकीनिर्माणस्य निर्माणं च कर्तुं तेषां रणनीतेः प्रमुखः तत्त्वः अस्ति अनुदानं प्राप्यमाणाः कम्पनयः मुख्यतया लिथियम, ग्रेफाइट् वा अन्येषां बैटरीसामग्रीणां संसाधने, अथवा विद्युत्वाहनस्य बैटरीषु उपयोगाय घटकानां उत्पादनं कर्तुं प्रवृत्ताः सन्ति

अमेरिकी ऊर्जाविभागेन उक्तं यत् अस्य दशकस्य अन्ते यावत् लिथियमबैटरीविपण्यस्य विस्तारः ५-१० गुणाधिकः भवितुम् अर्हति, येन घरेलुनिवेशः महत्त्वपूर्णः भवति, विद्युत्वाहनबैटरीपरियोजनानां कृते अमेरिकीसरकारस्य वित्तपोषणस्य द्वितीयः दौरः अस्ति, ततः परं १४ परियोजनायाः आवंटनं अमेरिकीयम् अस्ति १.८ अब्ज डॉलर।

व्हाइट हाउसस्य आर्थिकसल्लाहकारः लैग्नार्ड् इत्यनेन उक्तं यत्, "अद्यतनस्य आवंटनानि अस्मान् अमेरिकादेशे बैटरीणां महत्त्वपूर्णखनिजानां च अन्ततः अन्तः आपूर्तिशृङ्खलानां स्थापनायाः लक्ष्यं प्राप्तुं समीपं गच्छन्ति" इति व्हाइट हाउसस्य आर्थिकसल्लाहकारः लैग्नार्ड् इत्यनेन उक्तम् निर्णायकम् अस्ति।"

ब्रेनार्ड् गुरुवासरे प्रतिपादितवान् यत् बाइडेन् प्रशासनं अत्र अमेरिकादेशे बैटरी निर्मातुं प्रतिबद्धम् अस्ति यतोहि ते राष्ट्रस्य विद्युत्जालस्य, गृहाणां, व्यवसायानां, अमेरिकायाः ​​प्रतिष्ठितस्य वाहन-उद्योगस्य च कृते महत्त्वपूर्णाः सन्ति।

नवीनतमेन ३ अरब डॉलरात् अधिकस्य आवंटनेन सह अमेरिकीसरकारस्य महत्त्वपूर्णखनिजानां बैटरी-आपूर्ति-शृङ्खलानां च अनुदानं ३५ अरब-डॉलर्-पर्यन्तं भविष्यति, यत्र नेवाडा-उत्तर-कैरोलिना-देशयोः बृहत्-लिथियम-खान-तः आरभ्य मिशिगन-ओहायो-योः बैटरी-कारखानानां यावत् दुर्लभ-पृथिवी-पर्यन्तं परियोजनाः सन्ति कैलिफोर्निया-टेक्सास्-देशयोः चुम्बक-उत्पादनम् ।

ब्रेनार्ड् इत्यनेन दर्शितं यत् अमेरिकी-सर्वकारेण अनुदान-ऋण-तः आरभ्य कर-क्रेडिट्-पर्यन्तं विविधानि साधनानि उपयुज्यन्ते, तथा च बाइडेन्-महोदयस्य कार्यभारं स्वीकृत्य निजीक्षेत्रस्य निवेशस्य १०० अरब-डॉलर्-अधिकं लाभः कृतः

अमेरिकी ऊर्जाविभागस्य अधिकारिणः अवदन् यत् २५ चयनितपरियोजनानां पहिचानस्य अनन्तरं ८,००० निर्माणकार्यं ४,००० तः अधिकानि स्थायीकार्यं च प्रदत्तं भविष्यति तत्सम्बद्धानां कम्पनीनां कृते अपि अनुदानस्य समानं धनं कल्पयितुम् आवश्यकं भविष्यति, यत्र निवेशः at न्यूनातिन्यूनं ५० मिलियन अमेरिकीडॉलर्।

कथ्यते यत् येषु परियोजनासु चयनं कृतम् अस्ति, तेषु अल्बेमार्ले उत्तर-कैरोलिना-देशे बैटरी-एनोड्-सामग्रीणां उत्पादनार्थं परियोजनायाः कृते ६७ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणि प्राप्स्यति; विद्युत् विलेयक लवण।

डाउ केमिकल इत्यनेन लिथियम-आयन-बैटरी-इलेक्ट्रोलाइट्-इत्यस्य बैटरी-श्रेणी-कार्बोनेट्-विलायकानाम् उत्पादनार्थं १० कोटि-डॉलर्-रूप्यकाणि प्राप्तानि

जॉर्जिया इन्स्टिट्यूट् आफ् टेक्नोलॉजी इत्यस्य अभियांत्रिकीशास्त्रस्य सहायकप्रोफेसरः मैथ्यू मेक्डोवेल् इत्यस्य मतं यत् यद्यपि केषुचित् परियोजनासु सर्वकारीयवित्तपोषणस्य निर्णायकः प्रभावः न भवेत् तथापि आधारभूतसंरचनानां जलवायुविधेयानां च धनस्य प्रवाहेन विगतकेषु कालेषु अमेरिकादेशे महत्त्वपूर्णः परिवर्तनः अभवत् वर्षों बैटरी निर्माण उद्योग।

मैक्डोवेल् इत्यनेन अपि उक्तं यत् सः अग्रिम-पीढीयाः स्वच्छ-ऊर्जा-सञ्चय-बैटरी-विषये उत्साहितः अस्ति, यत्र ठोस-अवस्था-बैटरी-सहिताः सन्ति, येषु लिथियम-आयन-बैटरी-अपेक्षया अधिका ऊर्जा-सञ्चयः भवितुम् अर्हति