समाचारं

किं वयं नित्यसीमायाः प्रतीक्षां कर्तुं शक्नुमः ? kweichow moutai “शेयरमूल्यरक्षायुद्धं” आरभते, पुनः क्रयणार्थं ६ अरबपर्यन्तं व्यययति च

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लेखस्य स्रोतः : टाइम्स् वित्त लेखकः : xing wenwen

kweichow moutai इत्यनेन आधिकारिकतया स्वस्य “stock price defense war” आरब्धम् अस्ति ।

२० सितम्बर् दिनाङ्के सायं kweichow moutai (600519.sh) इत्यनेन एकां घोषणां जारीकृतं यत् कम्पनीयाः निवेशकानां च हितस्य रक्षणार्थं निवेशविश्वासं च वर्धयितुं केन्द्रीकृतनिविदाद्वारा शेयर् पुनः क्रयणार्थं स्वस्य धनस्य उपयोगं कर्तुं योजना अस्ति।

न केवलं प्रथमवारं क्वेइचो मौटाई इत्यनेन कम्पनीयाः सूचीकरणात् परं २३ वर्षेषु कम्पनीयाः भागाः पुनः क्रीताः, अपितु अन्तिमेषु वर्षेषु सूचीकृतस्य वाइनकम्पन्योः बृहत्तमा पुनर्क्रयणराशिः अपि अस्ति

विशेषतया, पुनर्क्रयणमूल्यं १,७९५.७८ युआन्/शेयर (समावेशी) अधिकं न भविष्यति, तथा च कम्पनीयाः निदेशकमण्डलेन संकल्पं पारितस्य ३० व्यापारदिनेषु कम्पनीयाः औसतं स्टॉकव्यापारमूल्यानां १३०% तः अधिका न भविष्यति पुनर्क्रयणं भागं पुनः क्रयितानां भागानां संख्या प्रायः 1.6706 मिलियनं भागं 3.3412 मिलियनं भागं यावत् अस्ति, यत् kweichow moutai इत्यस्य कुलशेयरपुञ्जस्य 0.13%-0.27% भागं भवति, पुनर्क्रयणस्य राशिः च प्रायः 3-6 अरब युआन् अस्ति

kweichow moutai इत्यनेन उक्तं यत् अद्यापि एतस्याः योजनायाः समीक्षायै कम्पनीयाः भागधारकसभायां प्रस्तुतीकरणस्य आवश्यकता वर्तते पंजीकृत राजधानी।

पुनर्क्रयणमूल्यनिर्धारणस्य विषये चान्सन् कैपिटलस्य कार्यकारीनिदेशकः शेन् मेङ्गः अवदत् यत् एतत् सामान्यप्रीमियमपरिधिमध्ये अस्ति।

मद्य-उद्योगे समायोजनं, दुर्बल-मद्य-सेवनम् इत्यादीनां कारकानाम् कारणात् अस्मिन् वर्षे सर्वोत्तम-मार्गः इति गण्यते इति मद्यक्षेत्रं समग्रतया दुर्बलं जातम्, सदैव दृढं प्रदर्शनं कृतवान् क्वेइचो-मौटाई अपि अपवादः नास्ति

मे-मासात् आरभ्य क्वेइचो मौटाई इत्यस्य शेयरमूल्ये उतार-चढावः अभवत्, मध्यशरदमहोत्सवस्य (१८ सितम्बर्) अनन्तरं प्रथमव्यापारदिने सः १३०० युआन्-अङ्कात् अधः पतितः, प्रायः वर्षद्वये न्यूनतां प्राप्तवान् वर्षस्य आरम्भात् ५८०.४ अर्ब युआन् यावत् ।

शेन् मेङ्ग् इत्यनेन दर्शितं यत् क्वेइचो मौताई इत्यस्य शेयरमूल्यं अद्यतनकाले न्यूनीभवति इति कारणतः निवेशकानां ए-शेयरेषु विश्वासस्य अभावः अस्ति अपरतः वर्तमानवातावरणे मौताई इत्यस्य वित्तीयगुणाः महतीः अभवन् न्यूनीकृतम्, तथा च, तत्सह, भविष्यस्य माङ्गल्याः वृद्धिः सीमितः अस्ति निवेशकाः क्वेइचो मौताई इत्यस्य मूल्याङ्कनतर्कः परिवर्तितः अस्ति।

अस्मिन् वर्षे प्रथमार्धपर्यन्तं क्वेइचो मौटाई इत्यस्य कुलसम्पत्तयः २७९.२०७ अरब युआन्, सूचीकृतकम्पनीनां भागधारकाणां कृते शुद्धसम्पत्त्याः २१८.५७६ अरब युआन्, नकदं नकदसमतुल्यञ्च १४५.२६७ अरब युआन् आसीत् kweichow moutai इत्यनेन उक्तं यत् सर्वेषां ६ अरब युआन्-रूप्यकाणां उपयोगः भवति इति कल्पयित्वा, पुनःक्रयणनिधिः अस्य वर्षस्य प्रथमार्धपर्यन्तं कम्पनीयाः कुलसम्पत्त्याः प्रायः २.१५%, सूचीकृतकम्पनीनां भागधारकाणां कृते श्रेयस्करस्य शुद्धसम्पत्त्याः २.७५%, ४.१३% च भवति नगदस्य नगदसमतुल्यस्य च ।

सामान्यतया पुनःक्रयणं लाभांशं च कम्पनीनां कृते स्वस्य विपण्यमूल्यं प्रबन्धयितुं उत्तमसंकेताः सन्ति । शेन् मेङ्ग इत्यस्य अपि मतं यत् क्वेइचौ मौटाई इत्यस्य कदमः प्रबन्धनस्य विश्वासं विपण्यं प्रति प्रसारयितुं, तथैव स्वस्य नकदसम्पत्त्याः प्रतिफलनस्य किञ्चित्पर्यन्तं अनुकूलनं कर्तुं च अस्ति

समग्रस्य मद्य-उद्योगस्य दृष्ट्या,झेशांग प्रतिभूतिप्रतिवेदने सूचितं यत् मद्य-उद्योगस्य आर्थिकवृद्ध्या सह दृढतया सम्बन्धः अस्ति सम्प्रति स्थूल-अर्थव्यवस्था पुरातन-नवीन-चालकशक्तयोः मध्ये संक्रमणस्य महत्त्वपूर्ण-कालस्य मध्ये अस्ति यत्र पारम्परिक-उद्योगेभ्यः माङ्गलिका दुर्बलतां प्राप्नोति उदयमानानाम् उद्योगानां माङ्गं संवर्ध्यते। यद्यपि चीनस्य मद्यउद्योगः मूल्यं, विक्रयणं, माङ्गं च इत्यादीनां बहुविधानाम् अन्तर्गतविषयाणां सम्मुखीभवति तथापि उद्योगस्य मन्दता अल्पकालीनः अस्थायी च अस्ति । "मद्यस्य वर्तमानजनसांख्यिकीयलाभांशः न अन्तर्धानम्। अपेक्षा अस्ति यत् २० तः ५० वर्षाणि यावत् आयुषः जनसंख्यायाः आकारः सामान्यतया २०२५ तः २०३२ पर्यन्तं स्थिरः भविष्यति। अतः वयं मन्यामहे यत् मद्यस्य समर्थनं अद्यापि मुख्यधारायां पेयजनसङ्ख्यायां भविष्यति अग्रिम ६ तः ७ वर्षाणि यावत्।"

तदतिरिक्तं २०२३ तमस्य वर्षस्य अन्त्यतः अस्य वर्षस्य आरम्भपर्यन्तंवुलियाङ्ग्ये(000858.sz) 、 .लुझौ लाओजियाओ(000568.sz)、 .शांक्सी फेन्जिउ(६००८०९.श) 、 .शेडे मद्य उद्योग(६००७०२.श) 、 .शुइजिङ्गफङ्ग(600779.sh) इत्यादयः बहवः वाइनकम्पनयः अपि निवेशकानां धारणाम् वर्धयित्वा अथवा पुनः क्रयणं कृत्वा आत्मविश्वासं योजयन्ति। तस्मिन् समये बहवः दलालीसंस्थाः मन्यन्ते स्म यत् मद्यक्षेत्रस्य वर्तमानमूल्यांकनं विदेशेषु उपभोक्तृवस्तूनाम् नेतारणापेक्षया न्यूनं भवति तथा च तस्य स्वकीयः मूल्याङ्कनस्तरः ऐतिहासिकपरिधिस्य तुल्यकालिकरूपेण तलस्थाने अस्ति इति क्षेत्रस्य मूल्याङ्कनं चरणबद्धरूपेण न्यूनीकृतं भवितुम् अर्हति .

२०२४ तमे वर्षे प्रथमार्धे क्वेइचो मौताई इत्यस्य राजस्वं लाभं च द्वि-अङ्कीयवृद्धिं निरन्तरं कृतवान्, यत्र ८१.९३१ अरब युआन् परिचालन-आयः अभिलेखितः, यत् मूल-कम्पनीयाः कारणं शुद्धलाभः ४१.६९६ अरब युआन् आसीत् , वर्षे वर्षे १५.८८% वृद्धिः, अस्य सूचीकरणात् परं वर्षस्य प्रथमार्धे अभिलेखं स्थापितवान् ।

२० सितम्बर् दिनाङ्कपर्यन्तं क्वेइचो मौटाई इत्यस्य समापनमूल्यं प्रतिशेयरं १,२६३.९२ युआन् आसीत्, यस्य विपण्यमूल्यं १.५९ खरब युआन् आसीत् ।