समाचारं

पेङ्ग ज़िन्यु, सीईओ, लिङ्गयांग : एआइ इत्यस्मिन् निवेशं कुर्वन् सर्वाभिः कम्पनीभिः परिदृश्यविनिर्माणं व्यावसायिकपुनर्निर्माणं च आरब्धव्यम्।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर समाचार संवाददाता ouyang hongyu
"एआइ इत्यस्मिन् निवेशं कुर्वन् सर्वाभिः कम्पनीभिः दृश्यविनिर्माणं व्यावसायिकपुनर्निर्माणं च आरभणीयम् ।" , केवलं परिदृश्यानां विनिर्माणं कृत्वा व्यापारस्य पुनर्निर्माणं कृत्वा एव वयं एआइ यथार्थतया आलिंगयितुं शक्नुमः, सफलतापूर्वकं वृद्धिं च आनेतुं शक्नुमः।
कृत्रिमबुद्धिः अभूतपूर्वदरेण व्यापारप्रतिमानानाम् जीवनशैल्याः च पुनर्निर्माणं कुर्वती अस्ति । परन्तु एकं साधनरूपेण एआइ कथं यथार्थतया व्यापारे एकीकृत्य नवीनतां विकासं च प्रवर्धयितुं शक्यते इति समस्या अस्ति यस्याः समाधानं उद्यमानाम् अङ्कीयपरिवर्तने आवश्यकम् अस्ति।
"अद्यतनजटिलजगति यत्र व्यापारः प्रौद्योगिकी च परस्परं सम्बद्धौ स्तः, परिदृश्यानि द्वयोः संयोजनस्य सेतुः अभवन्, नवीनतायाः प्रतिस्पर्धायाः च कुञ्जी सन्ति।" नूतनव्यापारप्रतिमानं उपभोक्तृअनुभवं च आनयत् एतेषां परिवर्तनानां पृष्ठतः परिदृश्यानां अभिनवप्रयोगानाञ्च गहनदृष्टिः परिणामाः सन्ति, विशेषतः एआइयुगे।
कृत्रिमबुद्धेः त्रयाणां तत्त्वानां मध्ये अल्गोरिदम् बुद्धिः, गणनाशक्तिः भौतिकशक्तिः, दत्तांशः रक्तः च । उद्यमाः डिजिटलरूपान्तरणं कथं कर्तुं शक्नुवन्ति इति विषये वदन् पेङ्ग ज़िन्युः "(एल्गोरिदम् + कम्प्यूटिंग पावर + डाटा) x परिदृश्यस्य" उत्पादगुप्तचर-रणनीतिक-प्रतिरूपं प्रस्तावितवान् तस्य दृष्ट्या उद्यमेषु एआइ-कार्यन्वयनं मुख्यतया द्वयोः सोपानयोः विभक्तुं शक्यते : प्रथमं सोपानं परिदृश्यानां विनिर्माणम् अर्थात् समस्यानां समाधानार्थं एआइ-प्रयोगः कस्मिन् परिदृश्ये वेदनाबिन्दवः इति निर्धारणं द्वितीयं सोपानं पुनर्निर्माणम् व्यापारस्य अर्थात् विशिष्टपरिदृश्येषु एआइ क्षमतानां प्रभावी एकीकरणम्।
यदा दृश्यं मञ्चं भवति तदा मञ्चे एआइ क्षमता सर्वत्र कथं करणीयम्? पेङ्ग ज़िन्यु इत्यनेन सुझावः दत्तः यत् अस्माभिः अनुप्रयोगः, आँकडा, आधारभूतसंरचना च इति त्रयः पक्षाः प्रति ध्यानं दातव्यम् इति । सः डिजिटलसेवाप्रदातृभ्यः आह्वानं कृतवान् यत् ते विश्लेषणं, विपणनं, ग्राहकसेवा इत्यादिषु परिदृश्येषु एआइ-प्रौद्योगिक्याः एकीकरणं सुदृढं कुर्वन्तु, बुद्धिमान् आधारभूतसंरचनासुविधासु निरन्तरं सुधारं कुर्वन्तु, येन उद्यमाः उत्तमदत्तांशप्रबन्धनसाधनानाम् सेवामञ्चानां च माध्यमेन अधिकाधिकं उत्तमं बुद्धिमान् अनुप्रयोगं प्राप्तुं शक्नुवन्ति। .
प्रतिवेदन/प्रतिक्रिया