समाचारं

"परिवारस्य सदस्यानां" वञ्चने विशेषज्ञः यः लंगरः अस्ति सः अलमारयः दूरीकृतः भवेत्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु दिनेषु "हाङ्गकाङ्ग-नगरे हाङ्गकाङ्ग-नगरे चन्द्रमाकं क्रेतुं न शक्यते" इति विषयः कोलाहलं जनयति । तत्र सम्बद्धस्य एंकरस्य पृष्ठतः कम्पनीयाः लाइव् प्रसारणस्य समये "उपभोक्तृणां भ्रामकाः" इति कथितस्य अन्वेषणं कृतम् अस्ति ।
अन्वेषणं किञ्चित् समयं गृह्णीयात्, परन्तु यदा भवन्तः जूम-इन् कुर्वन्ति तदा भवन्तः सहजतया द्रष्टुं शक्नुवन्ति यत् शीर्ष-लंगराः क्रमेण अन्येन उल्टाः अभवन् । उत्पादाः घटियाः आसन्, भिडियाः मनमानारूपेण मञ्चिताः, नकली च आसन्, तथा च नकलीभ्यः प्रामाणिकतायाः भेदः कठिनः आसीत्... केचन लंगराः मुखं उद्घाट्य मालम् आनयन्ते सति "परिवारस्य सदस्यानां" विषये कथयन्ति स्म, जनाः सहसा आविष्कृतवान् यत् ते "कुटुम्बस्य सदस्यान्" वञ्चयन्ति इति निष्पन्नम् ।
केवलं कतिपयेषु वर्षेषु लाइव स्ट्रीमिंग् मॉडल् अस्माकं ऑनलाइन-जीवने द्रुतगत्या प्रविष्टम् अस्ति । प्रमुखमञ्चानां लाइवप्रसारणकक्षेषु "क्रीणीत, क्रीणीत" तथा "३२१ लिङ्क्" इति प्रतिध्वनितम् क्षेत्राणि, स्तम्भाः, शॉपिङ्ग् मॉलानि, कारखानानि च सर्वे लाइव् प्रसारणपृष्ठभूमिः अभवन् ऑनलाइन एंकरस्य व्यावसायिकपरिचयः अपि कृते... प्रथमवारं "राष्ट्रीयरूपेण निर्धारितव्यावसायिकवर्गीकरणे" स्थापयति। यथा यथा अयं व्यापारः बृहत्तरः बृहत्तरः भवति तथा तथा केचन प्रमुखाः लंगराः क्रमेण पिरामिडस्य शिखरं व्याप्नुवन्ति, मञ्चेन अत्यन्तं प्रशंसिताः सुप्रसिद्धाः ips भवन्ति, बहु प्रशंसकाः च प्राप्नुवन्ति परन्तु नित्यं अराजकता अस्मान् स्मारयति यत् प्रसिद्धेः अर्थः गुणवत्तानिश्चयः नास्ति, केचन शीर्षलंगराः अपि "वायुवृष्टिं च परिणमयितुं" "शिलाः सुवर्णरूपेण परिणतुं" च शक्नुवन्ति इति कारणेन एव अप्रतिबन्धिताः अस्तित्वाः अभवन्
कतिपयेषु स्वादनेषु हानिषु च अनन्तरं, केचन मृतकठिनप्रशंसकाः विहाय, अधिकाधिकाः उपभोक्तारः लाइव-प्रवाह-विषये विमोचनं कर्तुं आरभन्ते वस्तुतः लाइव-प्रसारण-उद्योगेन अपि एषा प्रवृत्तिः लक्षिता अस्ति, लाभांशस्य पर्याप्तं आनन्दं प्राप्य प्रारम्भिकसञ्चयं सम्पन्नं कृत्वा प्रमुखाः लंगराः अन्येषां पटलानां मौनतया विन्यस्तं कर्तुं आरब्धाः सन्ति स्पष्टतया कोऽपि प्रवृत्तिः सदा स्थातुं न शक्नोति, बर्बरवृद्धेः उपरि अवलम्ब्य कोऽपि उद्योगः लोकप्रियः एव तिष्ठितुं न शक्नोति लाइव स्ट्रीमिंग् इत्यस्य विकासे मोक्षबिन्दुः पूर्वमेव प्रादुर्भूतः अस्ति। काण्डस्य एकाग्रं प्रकाशनं फोडस्य त्वरिततां जनयितुं शक्नोति, येन लाइव स्ट्रीमिंग् लापरवाहयुगस्य शीघ्रं विदां कर्तुं शक्नोति ।
उद्योगस्य कृते अङ्कुरणं, वृद्धिः, परिपक्वता च अनुभवितुं सामान्यम् अस्ति । अत्र उद्योगस्य परिपक्वतायाः चरणः तुल्यकालिकः दीर्घकालीनः चरणः भवति । अस्मिन् काले प्रौद्योगिकी-अनुप्रयोगानाम् विपणनं, परिमाणं च सम्पन्नम् अस्ति, तथा च सम्पूर्णस्य विपण्यस्य प्रतिस्पर्धात्मकं परिदृश्यं दीर्घकालं यावत् स्थिरम् अस्ति as improving quality. , कार्यप्रदर्शने सुधारं करोति तथा सेवां वर्धयति। लाइव स्ट्रीमिंग् अपि उपर्युक्तमूलभूतनियमानाम् अनुसरणं करिष्यति तथा च द्वितीयार्धे प्रवेशं करिष्यति मुख्यशब्दाः मानकीकरणं गुणवत्ता च भवितुमर्हति।
अन्तिमेषु वर्षेषु "उद्योगस्य स्वस्थविकासं प्रवर्धयितुं ऑनलाइन लाइव प्रसारणविपणनप्रबन्धनपरिपाटाः (परीक्षण)", "उद्योगस्य स्वस्थविकासं प्रवर्धयितुं ऑनलाइन लाइव प्रसारण लाभ-निर्माण-व्यवहारस्य अग्रे नियमनस्य विषये रायाः" इत्यादयः अनेकाः नीतयः नियमाः च कार्यान्विताः सन्ति । "अन्तर्जालविज्ञापनप्रबन्धनपरिहाराः", इत्यादयः, येन उद्योगस्य स्वस्थस्य व्यवस्थितस्य च विकासस्य ठोसः आधारः स्थापितः अस्ति । परन्तु अस्मिन् उद्योगे अद्यापि बहवः विषयाः सन्ति येषां स्पष्टीकरणस्य आवश्यकता वर्तते। यथा - विज्ञापनप्रवक्ता विक्रेतुः च मध्ये लंगरस्य परिचयः धुन्धलः भवति, येन उत्तरदायित्वविभाजनं कठिनं भवति । मञ्चस्य पर्यवेक्षणं पश्चात् भवति, अधिकांशसमस्यानां निवारणं तेषां उजागरीकरणानन्तरं भवति यथा कृतानि उपायानि, तेषु अधिकांशः दण्डनीयः नास्ति । नवीनपरिस्थितीनां नूतनानां समस्यानां च अनुसारं वयं समये एव प्रणालीनां आपूर्तिं वर्धयितुं, प्रासंगिकनियमानां सुधारं कर्तुं, उत्तमं मार्गदर्शनं मानकं च प्रदातुं, रक्तरेखाः, तलरेखाः च आकर्षितुं, अवैधव्यवहारानाम् दण्डं च दातुं शक्नुमः, येन उद्योगः सशक्ततरविकासं प्राप्तुं शक्नोति तन्मात्रम्‌।
विक्रयस्य उपभोगस्य च रूपं यथापि परिवर्तते तथापि इमान्दारप्रबन्धनस्य लोहव्यापारनियमाः, उचितमूल्येषु वास्तविकपदार्थेषु च परिवर्तनं न जातम्। २०२३ तमे वर्षे मम देशस्य लाइव-स्ट्रीमिंग् ई-वाणिज्य-व्यवहारस्य परिमाणं ४.९ खरब-युआन्-अधिकं भविष्यति । विशालपरिमाणस्य अन्तर्गतं उपभोक्तृणां अधिकारानां हितानाञ्च रक्षणार्थं विश्वासस्य पुनर्निर्माणस्य त्वरितीकरणं अनिवार्यं भवति, अस्य उद्योगस्य स्थिरतायाः दीर्घकालीनविकासस्य च कुञ्जी अपि अस्ति
प्रतिवेदन/प्रतिक्रिया