समाचारं

मध्यपूर्वदेशेन नूतनं “तूफानस्य नेत्रं” अवश्यं परिहर्तव्यम् ।

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ज़ौ ज़िकियांग
लेबनानदेशे पेजर्, वाकी-टॉकी इत्यादीनां संचारसाधनानाम् व्यापकविस्फोटाः मध्यपूर्वस्य स्थितिः अधिकाधिकं क्षीणतां गच्छन्ति इति विषये अन्तर्राष्ट्रीयसमुदायस्य चिन्ताम् अधिकं वर्धयति। इजरायल् अद्यापि अस्मिन् विषये किमपि टिप्पणीं न कृतवान्, परन्तु लेबनानदेशस्य हिज्बुल-सङ्घस्य मतं यत् इजरायलस्य दोषः आसीत्, इजरायल्-देशेन "तकनीकीयुद्धम्" आरब्धम् इति आरोपः कृतः । किञ्चित्कालं यावत् लेबनान-इजरायल-सीमा तनावपूर्णा आसीत्, इजरायल-लेबनान-हिज्बुल-योः मध्ये पूर्ण-परिमाणस्य युद्धस्य जोखिमः "पूर्वस्मात् अपि अधिकं निकटः इव आसीत्" इति
इजरायल्-लेबनान-हिजबुल-सङ्घयोः मध्ये ४० वर्षाणाम् अधिकं कालः यावत् सङ्घर्षः अभवत्, पक्षद्वयस्य विरोधाभासाः च गभीराः सन्ति । गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के यदा प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः प्रारब्धः तदा आरभ्य लेबनान-इजरायल-सीमाक्षेत्रेषु लघु-सङ्घर्षाः अस्मिन् वर्षे जून-मासात् आरभ्य तेषां पूर्ण-स्तरीय-सङ्घर्षस्य जोखिमः अनेकवारं सम्मुखीकृतः अस्ति एषः संचारसाधनविस्फोटः लेबनान-इजरायल-सङ्घर्षं अधिकं तीव्रं कर्तुं शक्नोति, मध्यपूर्वस्य सुरक्षास्थितौ नूतनं अनिश्चिततां च आनेतुं शक्नोति।
प्रथमं तु पूर्वमेव कठिनं प्यालेस्टिनी-इजरायल-शान्तिवार्तायां अधिका छायाम् अयच्छति, येन शान्तिवार्तायाः सम्भावनाः अधिकाः अस्पष्टाः भवन्ति |. प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः प्रायः एकवर्षं यावत् चलितः अस्ति, यत्र महतीः क्षतिः मानवीय-आपदानि च अभवन् । अन्तर्राष्ट्रीयसमुदायस्य प्रबलप्रवर्धनस्य सक्रियमध्यस्थतायाः च अभावेऽपि प्यालेस्टिनी-इजरायल-शान्तिवार्ता सर्वदा दुविधायां अटति, सफलतां प्राप्तुं च कठिनं भवति। इजरायल-प्यालेस्टिनी-हमास्-योः मध्ये भेदाः सेतुः कर्तुं कठिनाः सन्ति, विशेषतः इजरायल्-देशस्य कठोर-वृत्तिः, यत् सर्वेषां बन्धकानाम् मुक्तिं, हमास-सङ्घस्य पूर्णतया निर्मूलनं, फिलाडेल्फिया-गलियारस्य नियन्त्रणं च कर्तुं आग्रहं करोति . एतेन संचारसाधनविस्फोटेन लेबनान-इजरायलयोः मध्ये पूर्णपरिमाणस्य युद्धस्य सम्भावना वर्धिता अस्ति यत् गाजा-सङ्घर्षः किञ्चित्पर्यन्तं वा न्यूनतया किञ्चित्कालं यावत् हाशियाः भविष्यति, येन इच्छाशक्तिः अधिका मन्दः भविष्यति तथा च शान्तिवार्तालापं प्रवर्तयितुं सम्बन्धितपक्षस्य इच्छा आत्मविश्वासेन प्यालेस्टिनी-इजरायल-प्रकरणस्य समाधानं अधिकं कठिनं भवति।
द्वितीयं, एतत् दर्शयति यत् प्यालेस्टिनी-इजरायल-सङ्घर्षः निरन्तरं प्रसार-प्रवृत्तिं दर्शयति, तथा च लेबनान-इजरायल-सङ्घर्षः गाजा-सङ्घर्षस्य अतिरिक्तं मध्यपूर्वे अन्यः "तूफानस्य नेत्रः" भवितुम् अर्हति केचन पाश्चात्त्यमाध्यमाः अवलोकितवन्तः यत् यथा लेबनानदेशे बृहत्प्रमाणेन संचारसाधनविस्फोटः जातः तथा इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन घोषितं यत् युद्धं नूतनपदे प्रविष्टम् अस्ति तथा च सैन्यकेन्द्रीकरणं उत्तरमोर्चायां स्थास्यति। एतस्य वचनस्य व्याख्या इजरायल् लेबनानदेशे हिज्बुल-सङ्घस्य पूर्णरूपेण युद्धाय सज्जः इति कृता । लेबनानस्य हिजबुलस्य प्रतिक्रिया तदनन्तरं प्रतिशोधं च द्वन्द्वस्य दिशां अपि प्रभावितं करिष्यति अत्यन्तं तनावपूर्णाः परिस्थितयः विशेषतया दुर्गणनायाः, द्वन्द्वस्य अप्रत्याशितरूपेण च वर्धनस्य सम्भावना वर्तते। एकदा लेबनान-इजरायलयोः मध्ये पूर्णरूपेण युद्धं प्रारभ्यते तदा तस्य अर्थः भविष्यति यत् मध्यपूर्वे द्वन्द्वस्य नूतनं प्रमुखं वर्धनं न केवलं युद्धरतपक्षेभ्यः महतीं हानिः भविष्यति, नूतनं मानवीयसंकटं च जनयिष्यति मध्यपूर्वे इजरायल्-देशे च "प्रतिरोधस्य अक्षस्य" मध्ये एकः संघर्षः शिबिर-आधारितः संघर्षः तीव्रः अभवत् । यद्यपि इराणस्य नेतृत्वे "प्रतिरोधस्य अक्षः" हानिम् अनुभवति तथापि क्रमिकहत्याः, आक्रमणानि, सैन्यकार्यक्रमाः च यमनदेशस्य हुथीसशस्त्रसेनाः, इराक्देशस्य शियासैनिकसैनिकाः, इरान् च सर्वाणि नाजुकानि अभवन् मध्यपूर्वे तेषां आक्रमणानि वर्धयितुं शक्यन्ते इजरायलस्य प्रतिकारात्मकाक्रमणानां तीव्रता। इजरायल्-देशे अधिकानि आक्रमणानि अपि क्षेत्रीय-सङ्घर्षेषु क्रीडासु च अमेरिका-देशं अधिकं सम्मिलितुं शक्नुवन्ति अस्मिन् सन्दर्भे मध्यपूर्वे शिबिर-आधारित-सङ्घर्षस्य नूतन-चक्रस्य सामना अनिवार्यतया भविष्यति, येन अधिक-गम्भीर-भू-राजनीतिक-संकटः भविष्यति |.
अपि च, एषा संचारसाधनविस्फोटघटना तान्त्रिकस्तरस्य अपि प्रतिबिम्बयति यत् नागरिकसाधनानाम् शस्त्रीकरणस्य प्रवृत्तिः "अप्रतिबन्धितयुद्धस्य" च क्षेत्रीयवैश्विकस्तरयोः गम्भीराः नकारात्मकाः प्रभावाः भवन्ति एषा आक्रमणपद्धतिः पेजर्, वाकी-टॉकी इत्यादीनां दैनिकानाम् नागरिकवस्तूनाम् शस्त्रीकरणं करोति, येन व्यापकपरिमाणेन सहजतया चिन्ता, आतङ्कः अपि उत्पद्यते मध्यपूर्वे नित्यसङ्घर्षस्य वर्तमानस्थितौ एतत् अपि केषाञ्चन जनानां द्वन्द्वपरिदृश्यानां कल्पनां बहु अतिक्रान्तवान्, अतः आघातं जनयति यदि भविष्ये एतादृशानां आक्रमणपद्धतीनां अधिक उपयोगः क्रियते तर्हि न केवलं जनानां सुरक्षाधारणासु क्षेत्रीयस्थितौ च प्रबलः प्रभावः भविष्यति, अपितु वैश्विक औद्योगिक-आपूर्ति-शृङ्खलानां सुरक्षां पुनर्निर्माणं च गहनतया प्रभावितं कर्तुं शक्नोति, येन अप्रत्याशितपरिणामाः सुरक्षा, आर्थिकाः च भवितुम् अर्हन्ति तथा राजनैतिक निहितार्थ।
संक्षेपेण वक्तुं शक्यते यत् लेबनानदेशे संचारसाधनानाम् अयं बृहत्प्रमाणेन विस्फोटः मध्यपूर्वस्य स्थितिः तीव्ररूपेण वर्धयितुं नूतनान् जोखिमान् जनयति, कठिनतया गन्तुं प्यालेस्टिनी-इजरायल-शान्तिवार्तायां नूतनानि बाधानि आनयति, अपि च प्रतिबिम्बितवती प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नकारात्मकः प्रभावः, मध्यपूर्वस्य मूलसमस्या तथा च प्रसारप्रभावाः निरन्तरं विस्तारिताः। अन्तर्राष्ट्रीयसमुदायः अपि अवगच्छति यत् यावत् यावत् प्यालेस्टिनी-इजरायल-सङ्घर्षः न समाप्तः तावत् मध्यपूर्वस्य स्थितिः अधोगति-सर्पिलस्य क्षयस्य जोखिमात् यथार्थतया पलायितुं कठिनं भविष्यति |. मध्यपूर्वस्य स्थितिः वर्धमानस्य चिन्तानां सम्मुखे संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः लेबनानदेशे संचारसाधनविस्फोटस्य विषये २० तमे स्थानीयसमये अपराह्णे आपत्समागमं कृत्वा प्रतिकारपरिहारविषये चर्चां कर्तुं योजनां करोति। सर्वथा वर्तमानस्य सर्वोच्चप्राथमिकता अस्ति यत् लेबनान-इजरायल-सङ्घर्षः निरन्तरं वर्धयितुं वा पूर्णपरिमाणे युद्धे अपि विकसितुं न अर्हति। क्षेत्रस्य अन्तः बहिश्च सर्वेषां दलानाम् संयुक्तरूपेण स्थितिं शीतलं कर्तुं स्वप्रभावं प्रयोक्तव्यं, प्यालेस्टिनी-इजरायल-शान्तिवार्तायां नूतनानां बाधानां निर्माणं परिहरन्तु अथवा क्षेत्रीयतनावानां कृते नूतनं "तूफानस्य नेत्रम्" निर्मातव्यम्, शान्तिवार्तायां प्रगतिः प्रवर्धनीया इति युद्धविरामं प्राप्तुं युद्धस्य च समाप्त्यर्थं प्रारम्भिकतिथिः, मध्यपूर्वक्षेत्रस्य दिशां प्रवर्धयितुं च शान्तिं स्थिरतां च। (लेखकः फुडानविश्वविद्यालयस्य मध्यपूर्वाध्ययनकेन्द्रे शोधकः अस्ति) ▲#百家快播#
प्रतिवेदन/प्रतिक्रिया