समाचारं

होण्डुरसस्य विदेशकार्याणां उपमन्त्री : विकासद्वारा शान्तिं प्राप्तुं शान्तिद्वारा विकासस्य प्रवर्धनं च

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अन्तर्राष्ट्रीयशान्तिदिवसस्य स्मरणं शाण्डोङ्गप्रान्तस्य जिनान्, वेइफाङ्गनगरयोः १९ सितम्बर् तः २१ सितम्बर् पर्यन्तं भविष्यति। चीनीयजनसङ्घः शान्तिनिरस्त्रीकरणसङ्घः, शाण्डोङ्गप्रान्तीयजनसर्वकारः च संयुक्तरूपेण आयोजितः अस्य स्मरणकार्यक्रमस्य विषयः आसीत् "साझीकृतनियतिः पालनं कुर्वन्तु, शान्तिपूर्णसहजीवनस्य विश्वस्य निर्माणार्थं हस्तं सम्मिलितं कुर्वन्तु च" इति विदेशराजनैतिकदलस्य गणमान्यजनाः, शान्तिमैत्रीसंस्थानां प्रतिनिधिः, सुरक्षाचिन्तनसमूहाः, सम्बन्धितघरेलुविभागानाम् प्रतिनिधिभिः च सह प्रायः १८० जनाः उपस्थिताः आसन्।
२० सितम्बर् दिनाङ्के होण्डुरसस्य विदेशकार्याणां उपमन्त्री सिण्डी लारिसा रोड्रीग्जः द पेपर सहितं चीनीयमाध्यमेन सह साक्षात्कारे विकासद्वारा शान्तिप्रवर्धनस्य विषये स्वस्य अवगमनस्य विषये चर्चां कृतवती। सा अवदत् यत् विकासः शान्तिं प्राप्तुं एकः उपायः अस्ति तथा च लैटिन-अमेरिकादेशस्य बहवः देशाः अपि एकः आव्हानः अस्ति।
"अतः अस्माभिः दक्षिण-दक्षिण-सहकारेण वैश्विकदक्षिणदेशानां मध्ये संयुक्तप्रयत्नेन च शान्तिः प्राप्तव्या। तत्सहकालं शान्तिः विकासं प्रवर्धयितुं अपि शक्नोति। अधुना अस्माभिः यत् कर्तव्यं तत् न केवलं शान्तिं प्राप्तुं प्रयत्नः, अपितु शान्तिं कर्तुं अपि लोकतन्त्रस्य स्वतन्त्रतायाः च विकासं कुर्वन्तु।" सिन् डी लारिसा रोड्रीग्जः अवदत्।
द पेपर रिपोर्टरः ली वेन्जी तथा प्रशिक्षुः लियू यियाङ्ग
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया