समाचारं

इन्डोनेशियादेशस्य अलाजार् विश्वविद्यालये कन्फ्यूशियससंस्थायाः मध्यशरदमहोत्सवस्य उत्सवस्य आयोजनं कृतम्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, जकार्ता, सितम्बर् १९ दिनाङ्के "पूर्णचन्द्रस्य जनानां पुनर्मिलनं चीनस्य प्रेमस्य प्रशंसा च" इति कार्यक्रमः इन्डोनेशियादेशस्य अलाजारविश्वविद्यालये कन्फ्यूशियससंस्थायाः, इन्डोनेशियादेशस्य अलाजार्विश्वविद्यालयस्य चीनीविभागेन च आयोजितः सफलतया आयोजितम् आसीत्। स्थानीयमस्जिदचीनीवर्गस्य छात्राः, उच्चविद्यालयस्य शिक्षकाः तथा च छात्राः अन्ये च सर्वेषां वर्गानां जनाः एकत्र मिलित्वा मध्यशरदमहोत्सवम् आचरन्ति स्म।
स्थानीयछात्राः स्वस्य "福" अक्षराणि मर्दयन्ति स्म । आयोजकेन प्रदत्तं छायाचित्रम्
अल-आझाविश्वविद्यालयस्य कन्फ्यूशियस-संस्थायाः उपाध्यक्षः मुनिः स्वभाषणे सर्वेभ्यः अवकाशदिवसस्य अभिवादनं आशीर्वादं च प्रसारितवान्, क्रियाकलापयोः सहभागितायाः समये परस्परं अधिकं संचारं आदानप्रदानं च प्रवर्तयितुं आशां कुर्वन्।
प्रदर्शनस्य समये अल-आझा विश्वविद्यालयस्य चीनीयविभागस्य छात्राः "चन्द्रः मम हृदयं प्रतिनिधियति" "उज्ज्वलचन्द्रः कदा आगमिष्यति" इति सुन्दराणि चीनीगीतानि गायितवन्तः। स्वयंसेवीशिक्षकाः अपि "वसन्तनदीपुष्पाणि चन्द्रप्रकाशरात्रिः" इत्यादीनि काव्यानि अनुरागेण पाठितवन्तः।
केशपिण्डस्य अनुभवं कुर्वन्तु। आयोजकेन प्रदत्तं छायाचित्रम्
तदनन्तरं अन्तरक्रियाशीलसत्रे अतिथयः कदाचित् चायकलाप्रदर्शनानि पश्यन्ति स्म, चायकलाज्ञानं च शिक्षन्ति स्म, कदाचित् सर्वेभ्यः आशीर्वादं प्रसारयितुं स्वकीयानि "फू" पात्राणि मर्दयन्ति स्म; चीनी ग्रन्थिः । आयोजनस्थलस्य एकस्मिन् कोणे "केशपिण्डज्वरस्य" तरङ्गः अपि आसीत् ।
मध्यशरदमहोत्सवस्य समये सर्वे अल-आझाविश्वविद्यालये कन्फ्यूशियस-संस्थाने एकत्रिताः भूत्वा पारम्परिक-चीनी-उत्सवानां अद्वितीयं आकर्षणं अनुभवन्ति स्म सांस्कृतिकक्रियाकलापानाम् माध्यमेन स्थानीयमित्राः चीनीयसंस्कृतेः समीपं गन्तुं शक्नुवन्ति, समकालीनचीनदेशस्य विषये अधिकं ज्ञातुं च शक्नुवन्ति । (उपरि)
प्रतिवेदन/प्रतिक्रिया