समाचारं

कोलम्बियादेशस्य पूर्वराष्ट्रपतिः : संयुक्तरूपेण शान्तिनिर्माणप्रक्रियायां चीनदेशस्य महत्त्वपूर्णा भूमिका अस्ति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अन्तर्राष्ट्रीयशान्तिदिवसस्य स्मरणं शाण्डोङ्गप्रान्तस्य जिनान्, वेइफाङ्गनगरयोः १९ सितम्बर् तः २१ सितम्बर् पर्यन्तं भविष्यति। चीनीयजनसङ्घः शान्तिनिरस्त्रीकरणसङ्घः, शाण्डोङ्गप्रान्तीयजनसर्वकारः च संयुक्तरूपेण आयोजितः अस्य स्मरणकार्यक्रमस्य विषयः आसीत् "साझीकृतनियतिः पालनं कुर्वन्तु, शान्तिपूर्णसहजीवनस्य विश्वस्य निर्माणार्थं हस्तं मिलित्वा च" इति विदेशराजनैतिकदलस्य गणमान्यजनाः, शान्तिमैत्रीसङ्गठनानां प्रतिनिधिभिः, सुरक्षाचिन्तनदलानां, सम्बन्धितघरेलुविभागानाम् प्रतिनिधिभिः च सह प्रायः १८० जनाः उपस्थिताः आसन्।
२० सेप्टेम्बर् दिनाङ्के कोलम्बियादेशस्य पूर्वराष्ट्रपतिः अर्नेस्टो सैम्पर् पिसानो इत्यनेन द पेपर इत्यादिभिः चीनीयमाध्यमैः सह साक्षात्कारे उक्तं यत् आधुनिकीकरणे चीनस्य उपलब्धिभिः सः अतीव आश्चर्यचकितः अस्ति। तस्य राजनैतिकजीवने चीनदेशस्य षट् यात्राः अभवन् सः स्वनेत्रेण साक्षीभूतः यत् चीनदेशः कथं दरिद्रदेशात् शक्तिशालिनः देशः अभवत्, चीनीयस्वप्नस्य साकारीकरणमपि दृष्टवान् चीनदेशः अधुना न केवलं आर्थिकदृष्ट्या शक्तिशाली देशः, अपितु राजनैतिकदृष्ट्या अपि शक्तिशाली देशः अस्ति ।
"अहं ४० वर्षाणि पूर्वं शेन्झेन्-नगरं गतः, वर्षेषु ये परिवर्तनानि अभवन्, ते महतीः सन्ति। चीनस्य चमत्कारः इति वक्तुं शक्यते। चीनदेशः न केवलं १.४ अर्बं जनान् पोषयति, अपितु तेभ्यः उत्तमं शिक्षां, चिकित्सां च प्रदाति,... जीवनस्य स्थितिः।" एने स्टो सैम्पर पिसानो अवदत्।
तदतिरिक्तं शान्तिस्य सहनिर्माणस्य विषये वदन् अर्नेस्टो सैम्पर पिसानो इत्यनेन उक्तं यत् शान्तिस्य सहनिर्माणस्य प्रक्रियायां चीनस्य सक्रियरूपेण भागग्रहणस्य आवश्यकता वर्तते यतोहि चीनदेशः विश्वशान्तिविकासस्य प्रवर्धने महत्त्वपूर्णशक्तिः अस्ति संयुक्तरूपेण शान्तिनिर्माणप्रक्रियायां चीनदेशस्य अतीव महत्त्वपूर्णा भूमिका अस्ति ।
"कोलम्बियादेशः अद्यापि हिंसकसङ्घर्षयुक्तः देशः अस्ति। वयं जानीमः यत् शान्तिः कठिनतया प्राप्ता अस्ति। शान्तिः रात्रौ एव प्राप्तुं न शक्यते। शान्तिनिर्माणार्थं प्रत्येकस्य देशस्य प्रयत्नाः, सम्पूर्णस्य अन्तर्राष्ट्रीयसमुदायस्य एकतायाः आवश्यकता वर्तते। सर्वे मानवाः सर्वे एकस्य समुदायस्य एव सन्ति साझाभविष्यस्य सह, भिन्नविचारधाराणां कारणात् भिन्नसमूहेषु न विभक्तव्यः" इति अर्नेस्टो सैम्पर पिसानो अवदत् ।
द पेपर रिपोर्टरः ली वेन्जी तथा प्रशिक्षुः लियू यियाङ्ग
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया