समाचारं

इजरायल-लेबनान-देशयोः मध्ये सर्वाङ्गं युद्धं निवारयितुं अन्तर्राष्ट्रीयसमुदायः प्रयतते

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

छायाचित्रस्य शीर्षकम् : १९ सितम्बर् दिनाङ्के स्थानीयसमये संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् प्यालेस्टाइन-इजरायलयोः स्थितिविषये जनसभां कृतवती । (दृश्य चीन)▲
चित्रस्य शीर्षकम् : १९ दिनाङ्के लेबनानदेशस्य राजधानी बेरूतनगरे एकः पुरुषः एकस्य विशालस्य विज्ञापनफलकस्य समीपं गतः इराणस्य इस्लामिकक्रांतिकारीरक्षकदलस्य कुद्स् फोर्सः तथा च लेबनानस्य हिजबुलस्य पूर्वसैन्यसेनापतिः शौकरः। (दृश्य चीन) २.
●मिस्र-देशे संयुक्तराज्ये च अस्य वृत्तपत्रस्य विशेष-सम्वादकः हुआङ्ग पेइझाओ जिओ दा ●वाङ्ग यिलिउ युपेङ्ग्
लेबनानदेशे द्वौ दिवसौ यावत् क्रमशः संचारसाधनविस्फोटानां बहूनां संख्यायाः अनन्तरं इजरायल्-देशेन सहसा लेबनान-देशे बृहत्-प्रमाणेन वायु-आक्रमणं कृतम्, यत्र युद्धविमानानाम् उपयोगेन हिजबुल-सङ्घस्य इति कथ्यमानेषु १०० तः अधिकेषु रॉकेट-प्रक्षेपणस्थलेषु बम-प्रहारः कृतः रायटर्-पत्रिकायाः ​​कथनमस्ति यत् गतवर्षस्य अक्टोबर्-मासे गाजा-देशे बृहत्-परिमाणस्य संघर्षस्य आरम्भात् इजरायल-सेना लेबनान-देशस्य विरुद्धं “सर्वतोऽपि हिंसकः वायु-आक्रमणः” एषः एव इजरायलस्य वायुप्रहारात् पूर्वमेव लेबनानदेशस्य हिज्बुल-नेता नस्रल्लाहः दूरदर्शने भाषणं दत्तवान् यत् इजरायल्-देशः "युद्धघोषणा-सदृशाः सर्वाः रक्तरेखाः अतिक्रान्ताः" इति, इजरायल-विरुद्धं भृशं प्रतिकारं कर्तुं अपि प्रतिज्ञां कृतवान् २० तमे दिनाङ्के अपराह्णे उत्तरे इजरायल्-देशे लेबनान-हिजबुल-सङ्घस्य बहूनां रॉकेट्-आक्रमणं कृतम् । इजरायल्-लेबनान-देशयोः स्थितिः तीव्ररूपेण वर्धमानस्य प्रतिक्रियारूपेण अन्तर्राष्ट्रीयसमुदायः सर्वेभ्यः पक्षेभ्यः आह्वानं कृतवान् यत् ते संयमं कुर्वन्तु, पूर्णपरिमाणस्य युद्धस्य प्रारम्भं च परिहरन्तु इति।
इजरायलसैन्यः हिज्बुल-सङ्घः च परस्परं आक्रमणं कुर्वन्ति
एजेन्स फ्रान्स्-प्रेस् इत्यस्य मते २० दिनाङ्के अपराह्णे उत्तरे इजरायल्-देशे अनेकेषु स्थानेषु वायुरक्षासायरन्-इत्यस्य ध्वनिः बहुधा भवति स्म । इजरायलसेना अवदत् यत् अस्मिन् क्षेत्रे लेबनानदेशस्य हिज्बुल-सङ्घस्य बहूनां रॉकेट्-आक्रमणं कृतम् । सामाजिकमाध्यमेषु प्रकाशितेषु भिडियोषु उत्तरदिशि गलीलसरोवरस्य समीपे वायुतले बहुधा विस्फोटाः दृश्यन्ते स्म, इजरायलसैन्येन च आगच्छन्तं रॉकेटं अवरुद्ध्य स्वस्य "आयरन डोम्" इति वायुरक्षाव्यवस्थायाः उपयोगः कृतः इजरायलसेना अपि तस्मिन् दिने एकं अलर्टं जारीकृतवती यत् उत्तरप्रदेशस्य जनान् वायुआक्रमणशालासु तिष्ठन्तु, बहिः गत्वा समागमं च परिहरन्तु इति एजेन्स फ्रान्स्-प्रेस् इत्यनेन इजरायलस्य सैन्यप्रवक्तुः उद्धृत्य उक्तं यत् एकघण्टायाः अन्तः न्यूनातिन्यूनं १५० रॉकेट् इजरायल्-देशे आक्रमणं कृतवन्तः । इजरायलस्य मृतानां संख्या सम्प्रति अज्ञाता अस्ति ।
एजेन्स फ्रान्स्-प्रेस् इत्यनेन उक्तं यत् लेबनान-हिजबुल-प्रतिक्रमणस्य अनन्तरं इजरायल-सेना तस्मिन् दिने लेबनान-राजधानी-बेरुत-नगरे तत्क्षणमेव "लक्षित-आक्रमणं" कृतवती, यत्र न्यूनातिन्यूनं ८ जनाः मृताः, दर्जनशः जनाः च घातिताः च अभवन् हिजबुल-स्रोतस्य उद्धृत्य प्रतिवेदने उक्तं यत् हिजबुल-सङ्घस्य अभिजात-सैनिकानाम् एकः वरिष्ठः सेनापतिः मारितः इति । पूर्वदिने इजरायल्-सैन्य-वायुना दक्षिण-लेबनान-देशे हिज्बुल-सङ्घस्य शतशः सैन्य-प्रतिष्ठानेषु आक्रमणं कृतम् । इजरायलसेना १९ दिनाङ्के सायंकाले अवदत् यत् वायुप्रहारैः हिजबुल-सङ्घस्य प्रायः १,००० रॉकेट्-प्रक्षेपक-यंत्राणि, बहु-शस्त्र-भण्डारण-सुविधाः च नष्टाः अभवन् रायटर्-पत्रिकायाः ​​कथनमस्ति यत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-परिक्रमस्य प्रारम्भात् परं इजरायल-सेनायाः लेबनान-देशे अयं "सर्वतोऽपि हिंसकः वायु-आक्रमणः" अस्ति
इजरायलस्य रक्षामन्त्री गलान्टे १९ दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् युद्धस्य नूतनपदे खलु प्रमुखाः जोखिमाः सन्ति, परन्तु इजरायलसेना लेबनानदेशे हिजबुलविरुद्धं सैन्यकार्यक्रमं निरन्तरं करिष्यति। सः अपि धमकीम् अयच्छत् यत् "युद्धं यावत्कालं यावत् चलति तावत् हिजबुल-सङ्घस्य मूल्यं तावत् अधिकं दास्यति" इति ।
तस्मिन् एव काले लेबनानदेशस्य हिजबुल-नेता नस्रुल्लाहः १९ तमे दिनाङ्के दूरदर्शने भाषणं दत्तवान्, यत्र हिजबुल-सङ्घः निरन्तरं युद्धं करिष्यति, इजरायल्-देशं "मात्र-दण्डस्य, कष्टप्रद-गणनायाश्च" सामनां करिष्यति इति प्रतिज्ञां कृतवान् सः अवदत् यत् - "प्रतिशोधः अवश्यमेव आगमिष्यति, परन्तु परिमाणं, रूपं, स्थानं च वयं न प्रकटयिष्यामः यत् यद्यपि इजरायलस्य "तकनीकीलाभः" अस्ति तथापि हिजबुल-पक्षः दबावस्य अधीनः न भविष्यति गाजादेशे युद्धविरामः भविष्यति, युद्धविरामः न भविष्यति।" इजरायलस्य आक्रमणानि निरन्तरं भविष्यन्ति।"
कतारस्य अलजजीरा-टीवी-स्थानकेन २० दिनाङ्के उक्तं यत् इजरायल-सेना-हिजबुल-सशस्त्रसेनयोः च वास्तवतः १९ दिनाङ्के दर्जनशः अग्नियुद्धानां आदान-प्रदानं कृतम् तस्मिन् दिने उत्तरे इजरायल्-देशे हिज्बुल-सङ्घः न्यूनातिन्यूनं १७ आक्रमणानि कृतवान् । इजरायलसेना पूर्वं १९ दिनाङ्के स्वीकृतवती यत् उत्तरे युद्धकाले हिज्बुल-सङ्घस्य ड्रोन्-रॉकेट-आक्रमणेषु न्यूनातिन्यूनं द्वौ सैनिकौ मृतौ, अन्ये नव सैनिकाः अपि घातिताः
“हिजबुल-सङ्घस्य सह सर्व-युद्धम्?”
"किं इजरायल् हिज्बुल-सङ्घस्य सह पूर्ण-परिमाणस्य युद्धस्य सज्जतां करोति?"- इति २० दिनाङ्के अस्मिन् विषये एसोसिएटेड्-प्रेस्-पत्रिकायाः ​​समाचारः अभवत् यत् यथा रक्षामन्त्री युद्धं "नव-मञ्चे" प्रविष्टम् इति घोषितवान्, तथैव इजरायल्-देशस्य बृहत्-परिमाणस्य वायु-आक्रमणानां कृते अपि and communication equipment explosions in lebanon, इजरायल-हिजबुल-योः मध्ये सर्वाधिकयुद्धस्य सम्भावना पूर्वस्मात् अपि अधिका प्रतीयते।
सीएनएन-संस्थायाः २० दिनाङ्के उक्तं यत् इजरायल्-हिजबुल-देशयोः दशकैः संघर्षः अस्ति, अस्मिन् सप्ताहे विस्फोटानां आक्रमणानां च श्रृङ्खलाभिः उभयपक्षः सर्वाङ्गयुद्धस्य कगारं यावत् धकेलितः अस्ति हिजबुल-सङ्घः विश्वस्य सर्वोत्तम-सशस्त्र-अराजकीय-सङ्गठनम् इति मन्यते । एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् हिज्बुल-सङ्घस्य सैन्यबलं अन्तिमेषु वर्षेषु वर्धमानम् अस्ति । अनुमानं भवति यत् हिजबुलस्य १५०,००० रॉकेटाः क्षेपणास्त्राः च सन्ति, येषु केचन मार्गदर्शनप्रणालीभिः सुसज्जिताः सन्ति, यत् इजरायलस्य सर्वेषां क्षेत्राणां कृते खतरान् जनयितुं शक्नोति स्थगित्वा लक्षशः जनाः स्वगृहेभ्यः पलायिताः।
२० दिनाङ्के अलजजीरा-संस्थायाः प्रतिवेदनानुसारं यदा इजरायल्-लेबनान-देशयोः सर्वाङ्गयुद्धस्य कगारं वर्तते, तदा अमेरिका-देशे इजरायल्-देशस्य पूर्वराजदूतः एरोन् पिङ्कस्-इत्यनेन वर्तमान-इजरायल-सर्वकारे "मूर्खता"-रणनीत्याः आरोपः कृतः सः अवदत् यत् ये राजनेतारः लेबनानदेशे आक्रमणानां कृते धक्कायन्ति ते अद्यतन-आक्रमण-मालाभिः साहसं प्राप्तवन्तः "एते मूर्खाः जीवनं जेम्स् बाण्ड्-चलच्चित्रमिव मन्यन्ते" इति ।
अन्तर्राष्ट्रीयसमुदायः चिन्तितः अस्ति
लेबनान-इजरायल-देशयोः सर्वाङ्गयुद्धस्य सम्भावनायाः विषये अन्तर्राष्ट्रीयसमुदायः चिन्तितः अस्ति । अमेरिकादेशः सर्वेभ्यः पक्षेभ्यः चेतवति यत् ते कस्यापि प्रकारस्य स्थितिं वर्धयितुं न अनुमन्यन्ते, सर्वोच्चप्राथमिकता कूटनीतिकसमाधानं अन्वेष्टुम् इति। व्हाइट हाउसस्य प्रवक्ता जीन्-पियरे १९ तमे दिनाङ्के अवदत् यत् अमेरिकादेशः "स्थितेः सम्भाव्यवृद्धेः विषये भयभीतः चिन्तितः च अस्ति" तथा च "कूटनीतिकसमाधानं विलम्बितुं न शक्यते" इति परन्तु अमेरिकीविदेशविभागस्य प्रवक्ता मिलरः अवदत् यत् सः "कमपि पक्षं एतत् संघर्षं वर्धयितुं न इच्छति" तथा च अवदत् यत् "वयं इजरायलस्य आत्मरक्षाधिकारस्य समर्थनं निरन्तरं करिष्यामः" इति।
फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् इत्यनेन १९ दिनाङ्के इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन सह दूरभाषः कृतः यत् इजरायल्-लेबनान्-देशयोः मध्ये पूर्णरूपेण युद्धं परिहर्तव्यम् इति चेतावनी दत्ता सः लेबनानदेशाय अपि एकं वीडियोभाषणं दत्तवान् यत् "कूटनीतिकमार्गाः अद्यापि विद्यन्ते, युद्धं च अपरिहार्यं परिणामः नास्ति। स्थितिं वर्धयितुं कस्यचित् हिताय नास्ति।
तस्मिन् एव काले संयुक्तराष्ट्रसङ्घस्य इराणस्य स्थायीप्रतिनिधिः इरावानी १९ तमे दिनाङ्के संयुक्तराष्ट्रसङ्घस्य महासचिवं गुटेरेस्, संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः च कृते पत्रं प्रेषितवान् यत्र इजरायलस्य आतङ्कवादीनां कार्याणां घोरं निन्दां कर्तुं आग्रहः कृतः इरान् "एतादृशानां जघन्यानाम् अपराधानां उल्लङ्घनानां च प्रतिक्रियारूपेण अन्तर्राष्ट्रीयकानूनानुसारं आवश्यकानि उपायानि कर्तुं अधिकारं सुरक्षितं कुर्वन् अस्ति" इति पत्रे उक्तम्।
रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा २० दिनाङ्के चेतावनीम् अयच्छत् यत् इजरायलस्य लेबनानदेशे व्यापकसैन्यकार्यक्रमस्य आरम्भेण सम्पूर्णस्य मध्यपूर्वस्य सुरक्षायाः कृते गम्भीरतमः विनाशकारी च परिणामः भविष्यति, एतस्याः स्थितिः अपि परिहर्तव्या।
१९ दिनाङ्के संयुक्तराष्ट्रसङ्घस्य चीनस्य उपस्थायिप्रतिनिधिः गेङ्गशुआङ्गः प्यालेस्टिनी-इजरायल-विषये सुरक्षापरिषदः जनसभायां वदति स्म यत् चीनदेशः इजरायल्-देशं बलस्य प्रयोगस्य आकर्षणं त्यक्त्वा सैन्यविजयस्य मिथकं त्यक्तुं आग्रहं करोति इति , गाजादेशे सैन्यकार्यक्रमं तत्क्षणमेव स्थगयन्तु, लेबनानस्य सार्वभौमत्वं सुरक्षां च स्थगयन्तु, साहसिककार्याणि च स्थगयन्तु ये क्षेत्रं अन्यस्मिन् विनाशे कर्षितुं शक्नुवन्ति।
संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः लेबनानदेशस्य संचारसाधनविस्फोटविषये २० तमे स्थानीयसमये आपत्समागमं करिष्यति। लेबनानदेशस्य प्रधानमन्त्री मिकाटी सर्वेभ्यः देशेभ्यः आह्वानं कृतवान् यत् ते १९ तमे दिनाङ्के लेबनानदेशस्य विरुद्धं इजरायलस्य "आक्रामकताम्" रोधयितुं "दृढं वृत्तिम्" गृह्णीयुः। ▲
#百家快播#
प्रतिवेदन/प्रतिक्रिया