समाचारं

मर्दनबलम् ! बीजिंग गुओआन् मेइझोउ हक्का इत्यस्य ३-१ इति स्कोरेन पराजितवान्, गुजिया इत्यस्य महत् योगदानम् अभवत्

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीसुपरलीग्-क्रीडायाः २६ तमे दौरे मेइझोउ हक्का-बीजिंग-गुओआन्-योः मध्ये फोकस-युद्धम् आरब्धम् । मेइझोउ इति नगरं फुटबॉल-क्रीडायाः उत्साहेन परिपूर्णं नगरं "यु लिन् सेना" इत्यस्य आव्हानस्य आरम्भं कृतवान् । गुओआन् इत्यस्य कृते अद्यतनत्रयः क्रमशः सममूल्यताः अस्य अर्थः अस्ति यत् तेषां मनोबलं वर्धयितुं विजयस्य तत्कालीनावश्यकता वर्तते, तथा च मेइझोउ हक्का इत्यस्य सम्मुखीभवनं, यः सम्प्रति क्रमाङ्के द्वितीयस्थाने अन्तिमस्थाने अस्ति, एषः निःसंदेहः उत्तमः अवसरः अस्ति।

क्रीडायाः आरम्भे गुओआन् विजयस्य प्रबलं इच्छां दर्शितवान् । केवलं ५२ सेकेण्ड् मध्ये फबियो इत्यस्य दीर्घशॉट् इत्यनेन गुओआन् इत्यस्य आक्रमणस्य आरम्भः घोषितः । यद्यपि प्रयासः स्कोरं कर्तुं असफलः अभवत् तथापि क्षेत्रे रागं प्रज्वलितं ज्वाला इव आसीत् । न भवितुं मेइझोउ-दलेन शीघ्रमेव प्रतिहत्यायाः आयोजनं कृतम्, परन्तु रोड्रीगो इत्यस्य एकहस्तः कन्दुकः दुर्भाग्येन लक्ष्यं त्यक्तवान् ।

१० तमे मिनिट् मध्ये गुओआन् कोर्नर् किक् इत्यस्य लाभं गृहीत्वा गतिरोधं भङ्गं कृतवान् । वामपक्षीयः ली लेइ दण्डक्षेत्रे व्याघ्रवत् अवतरत्, शीर्षस्थानं प्राप्तुं सफलतया स्पर्धां कृतवान्, कन्दुकं जाले प्रहारं च कृतवान् । १-० इति स्कोरेन गुओआन् अग्रतां प्राप्तवान् । एतत् लक्ष्यं न केवलं गुओआन् इत्यस्य मनोबलं वर्धयति स्म, अपितु मेइझोउ-दलं निष्क्रियस्थाने अपि स्थापयति स्म । अग्रतां स्वीकृत्य गुओआन् सफलतां प्राप्तुं न त्वरितवान्, अपितु निरन्तरं क्रीडति स्म, अङ्कणे लयं नियन्त्रयति स्म । ते अनुभविनो शतरंजक्रीडकाः इव सन्ति, एतावता शान्ततया, विरलतया च प्रत्येकं चालनं गृह्णन्ति। यद्यपि मेइझोउ-दलः अवसरान् अन्वेष्टुं बहु परिश्रमं कृतवान् तथापि क्षमता-अन्तरेण सीमिताः आसन्, गुओआन्-रक्षां भङ्गयितुं च असमर्थाः आसन् ।