समाचारं

सामग्री अश्लीला अस्ति तथा च बहुधा अलमारयः निष्कासिता भवति! "यातायात" सूक्ष्म-लघुनाटकाः दृढं पर्यवेक्षणस्य आरम्भं कुर्वन्ति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अन्तिमेषु वर्षेषु

सूक्ष्म-लघुनाटकाः कथानकस्य उत्थान-अवस्थायाः उपरि अवलम्बन्ते

लघु-वीडियो-क्षेत्रे नूतनः प्रियः भवतु

परन्तु सूक्ष्मलघुनाटकानां तीव्रगत्या विकासः भवति चेदपि

समानानि नीचानि च सामग्रीः अधिकाधिकं आलोचनां प्राप्नोति


अश्लील, हिंसक, सीमान्त

उल्लङ्घनस्य कारणेन अनेके सूक्ष्मलघुनाटकाः अलमारयः निष्कासिताः आसन्


सद्यः

सूक्ष्म-लघुनाटकं "पुराणकाले सुपरमार्केट् उद्घाटितवान्"।

अश्लील-अशोभन-सामग्री इत्यादिभ्यः।

सम्पूर्णजालतः निष्कासितम्


रिपोर्टरस्य अवगमनानुसारं "i opened a supermarket in ancient times" इत्यस्य कुलम् ८४ प्रकरणाः सन्ति मुख्यसामग्री एकस्य युवकस्य विषये अस्ति यः एकेन सुपरमार्केटेन सह प्राचीनकालस्य यात्रां करोति तथा च प्राचीनजनानाम् आधुनिकपदार्थानाम् विक्रयं करोति विनोदपूर्ण कथानकं प्रति। परन्तु केचन कथावस्तु संवादाः च नेटिजनानाम् मध्ये उष्णचर्चा उत्पन्नवन्तः, "तुच्छाः" "अश्लीलाः" च इति मन्यन्ते ।
  


सूक्ष्म-लघु-नाटक-प्रेमी क्षियाओयुन् पत्रकारैः सह आक्रोशितवान् यत् "अस्मिन् नाटके पुरुषनायकः हरम-स्थलेषु सुन्दरीभ्यः ब्रा-धारिणः ब्रा धारयितुं पृच्छति यत् कस्य स्तनानि बृहत्तराणि सन्ति इति तुलनां कुर्वन्तु, सम्राट्-महोदयाय च लघु-नील-गोल्यः सेवितुं ददाति । बहवः सन्ति similar indecent plots.


नाटक निर्माण कम्पनी

guangxi shanhai xingchen संस्कृति मीडिया कं, लिमिटेड एक घोषणा जारी कर कहते हैं कि...

समीक्षायाः अनन्तरं तत् प्राप्तम्

अस्मिन् लघुश्रृङ्खले अस्ति एव

अश्लील-अशोभनीय-सामग्री इत्यादीनि उल्लङ्घनानि

कम्पनी तत्कालं कार्यवाही कृतवती अस्ति

सम्पूर्णं जालं अलमारयः निष्कास्य स्थायिरूपेण सीलीकरणस्य उपायाः



एतत् प्रथमवारं न भवति यत् सूक्ष्म-लघु-नाटकाः अराजकतायाः सम्मुखीभवन्ति lotus handbook of ascension" इत्यादिषु सूक्ष्म-लघुनाटकेषु अश्लीलसामग्री मूल्य-उन्मुखविचलनानि इत्यादीनि समस्यानि आसन् । ​​कृतीः अवैध-क्लिप् च बहुभिः मञ्चैः अफलाइन् कृत्वा विमोचनं प्रतिबन्धितम्



११ सितम्बर् दिनाङ्के वीचैट् सार्वजनिकमञ्चसञ्चालनकेन्द्रेण अपि घोषणा कृता यत् अद्यैव "द ऑर्डिनरी रोड्", "रिटर्न् आफ् द अर्बन् ड्रैगन किङ्ग्", "रिटर्न् टु द लाइफ् आफ् द... इत्यादीनां ४७९ अवैधसूक्ष्मलघुनाटकानाम् अपसारणं कृतम् १९९० तमे वर्षे धनीतमः पुरुषः", तथा च नियमानाम् उल्लङ्घनं कुर्वन्तः ४६ मिनी कार्यक्रमाः अलमारयः निष्कासिताः भविष्यन्ति ।


प्रेक्षकाः उच्चगुणवत्तायुक्तानि सूक्ष्मलघुनाटकानि अपेक्षन्ते

"यातायात" सूक्ष्म-लघुनाटकाः दृढं पर्यवेक्षणस्य आरम्भं कुर्वन्ति


संवाददाता विभिन्नमञ्चेषु अश्लीललघुनाटकनिष्कासनस्य सूचनानां समीक्षां कृत्वा क्रमेण स्थापयित्वा एतानि...सूक्ष्म-लघुनाटकेषु सामान्यतया हिंसक-रक्त-दृश्यानां दुर्भावनापूर्वकं अतिशयोक्तिः, सामाजिक-नीति-नैतिकतायाः उल्लङ्घनं, सामन्त-अन्धविश्वासस्य, अश्लील-सामग्रीणां, मूल्य-प्रधान-विचलनानां च प्रचारः इत्यादीनां समस्याः सन्ति


सामाजिकमञ्चेषु

अधिकाधिकाः दर्शकाः वदन्ति

"सूक्ष्मलघुनाटकानाम् मूल्यानि अधिकं सामान्यानि भवितुम् अर्हन्ति वा?"


द्रुतगत्या वर्धमानस्य सूक्ष्म-लघुनाटकविपण्यस्य सम्मुखीभवन्

पर्यवेक्षणस्य उपायाः अपि सुदृढाः क्रियन्ते


२०२३ तमस्य वर्षस्य अन्ते रेडियो-चलच्चित्र-दूरदर्शन-राज्यप्रशासनेन सूक्ष्म-लघु-नाटकेषु विद्यमानानाम् समस्यानां निवारणाय प्रबन्धन-उपायानां श्रृङ्खला आरब्धा अस्मिन् वर्षे जूनमासस्य प्रथमे दिनाङ्के रेडियो-चलच्चित्र-दूरदर्शन-राज्यप्रशासनेन "अनलाईन-सूक्ष्म-लघुनाटक-उद्योगस्य स्वस्थ-समृद्ध-विकासस्य प्रवर्धनस्य विकासस्य सुरक्षायाश्च अग्रे समन्वयस्य सूचना" जारीकृता, यस्मिन् विषये विशेष-सुधार-श्रृङ्खलां प्रारब्धम् online micro-short dramas, तथा च बहवः अवैधकृतयः निष्कासिताः।
  

सामग्रीसमीक्षायाः दृष्ट्या "सूक्ष्म-लघुनाटकस्य पञ्जीकरणस्य नवीनतमकार्ययुक्तयः" इति अपेक्षा अस्ति यत् सूक्ष्म-लघुनाटकानाम् कुलनिवेशराशिनुसारं त्रयः वर्गाः विभक्ताः भवेयुः, तथा च वर्गीकृतं श्रेणीबद्धं च समीक्षां स्वीक्रियते



मञ्चानां दृष्ट्या wechat, douyin, kuaishou इत्यादिभिः मानकीकृतप्रबन्धनं सुदृढं कर्तुं सूक्ष्म-लघुनाटकानाम् विस्तृतपञ्जीकरणनियमानां क्रमशः घोषणा कृता अस्ति उद्योगस्य अन्तः चीनदूरदर्शनकलाकारसङ्घः मेमासे सूक्ष्मलघुनाटकव्यावसायिकसमित्याः स्थापनां कृतवती, यत्र उद्योगस्य स्वअनुशासितविकासस्य आह्वानं कृतम्


हीनसूक्ष्मलघुनाटकानि शीघ्रमेव निराकृतानि भवन्ति

गुणवत्तायाः मानकीकरणस्य च अन्वेषणस्य तत्कालीन आवश्यकता अस्ति

सांख्यिकी दर्शयति यत् सूक्ष्म-लघु-नाटकानाम् विपण्य-आकारः २०२३ तमे वर्षे ३७.३९ अरब-युआन्-पर्यन्तं प्राप्तवान्, यत् वर्षे वर्षे २६७.६५% वृद्धिः अभवत्, २०२७ तमे वर्षे १०० अरब-युआन्-अधिकं भविष्यति इति अपेक्षा अस्ति "चीनस्य अन्तर्जालविकासस्य स्थितिविषये सांख्यिकीयप्रतिवेदने" दर्शितं यत् अस्मिन् वर्षे जूनमासपर्यन्तं मम देशे अन्तर्जालप्रयोक्तृणां संख्या प्रायः १.१ अर्बं आसीत्, येषु ५०% अधिकाः अन्तर्जालप्रयोक्तारः सूक्ष्मलघुनाटकानि पश्यन्ति स्मउद्योगस्य अन्तःस्थजनाः सामान्यतया मन्यन्ते यत् २०२४ तत् वर्षं भविष्यति यदा न्यूनगुणवत्तायुक्तानि सूक्ष्म-लघु-नाटकानि त्वरितगत्या समाप्ताः भविष्यन्ति, येन सूक्ष्म-लघु-नाटक-विपण्यं उच्चगुणवत्तायुक्तं मानकीकृतं च भवितुम् अपि बाध्यं भविष्यति


उद्योगस्य अन्तःस्थानां मतं यत् सूक्ष्मलघुनाटकानाम् भविष्यस्य दिशा पर्यवेक्षणं समृद्धिः च भविष्यति। संवाददाता ज्ञातवान् यत् रेडियो-चलच्चित्र-दूरदर्शन-राज्यप्रशासनेन जारीकृते "अनलाईन-सूक्ष्म-लघु-नाटकस्य प्रबन्धनस्य अधिकं सुदृढीकरणस्य, सृष्टि-सुधार-योजनायाः कार्यान्वयनस्य च सूचना" स्पष्टतया उक्तवती यत् एतत् सद्भ्यः पुरस्कृत्य दुष्टानां दण्डं दास्यति, उत्तेजकं च करिष्यति इति दुष्टं च भद्रं प्रवर्धयन्ति, तथा च ऑनलाइन सूक्ष्म-शॉर्ट्स् क्रमस्य निरन्तरमानकीकरणं सामग्रीयाः गुणवत्तां च प्रवर्धयन्ति।


"वर्तमानं सूक्ष्म-लघुनाटकानाम् संख्या प्रेक्षकाणां आवश्यकतां पूरयितुं दूरम् अस्ति, तथा च विपण्यां अन्तरं वर्तते। विक्रयं प्राप्तुं नाटकं घटिया कर्तुं न अपितु गम्भीरतापूर्वकं पालिशं कर्तुं श्रेयस्करम्, ए झेजियांग-नगरस्य एकस्याः चलच्चित्रस्य दूरदर्शनस्य च कम्पनीयाः निर्माता, पत्रकारैः उक्तवान् यत् सूक्ष्म-लघुनाटकेषु व्यावसायिकीकरणस्य व्यावसायिकविकासस्य च मार्गस्य निरन्तरं अन्वेषणस्य आवश्यकता वर्तते। "लघु परन्तु सुन्दर" सूक्ष्म-लघुनाटकस्य निर्माणं, उत्तमसामग्रीणां मार्गदर्शनं प्रसारयितुं, जनान् सौन्दर्यं द्रष्टुं च दत्तुं, सूक्ष्म-लघुनाटकस्य निर्माणस्य मुख्यः विषयः अस्ति


चीनस्य संचारविश्वविद्यालयस्य प्रसारणसंशोधनसंस्थायाः डीनः, मीडियाएकीकरणकलानवाचारसंशोधनकेन्द्रस्य निदेशकः, नाटकस्य, चलच्चित्रस्य, दूरदर्शनस्य च विद्यालयस्य प्राध्यापकः च गुआन् लिङ्गः अवदत् यत् – “सूक्ष्मलघुनाटकानाम् विकासः गतः वन्यवृद्धेः नवोदितकालस्य माध्यमेन, पर्यवेक्षणे समाविष्टस्य प्रबलकालस्य माध्यमेन, क्रमेण च उच्चगुणवत्तायुक्ताः उत्पादाः भवन्ति अस्मिन् स्तरे उच्चगुणवत्तायुक्तानां कृतिनां उद्भवः आवश्यकः यत् तेषां स्थायिविकासस्य मार्गदर्शनं भवति उद्योग।"



चीन उपभोक्तृसमाचारस्य नवीनमाध्यमसम्पादकविभागेन निर्मितम्


स्रोतः/चीन उपभोक्ता समाचार·चीन उपभोक्ता संजाल

संवाददाता/सन वेई

सम्पादक/ली जिओयु

निर्माता/he yongpeng and ren zhenyu

अन्तर्जालसमाचारसूचनासेवा अनुज्ञापत्रम् : 10120170022
अवैधं हानिकारकं च सूचनां प्रतिवेदनं हॉटलाइनम् : 010 - 88315438



प्रतिवेदन/प्रतिक्रिया