समाचारं

किं चलच्चित्रस्य कार्यक्रमः अधिकं मैत्रीपूर्णः भवितुम् अर्हति ? "लिस्बन् मारू इत्यस्य डुबकी" इत्यस्य विपर्ययः निरन्तरं भवति

2024-09-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

05:14
चाओ न्यूज ग्राहक संवाददाता झेंग तियानी
"द सिन्किंग आफ् द लिस्बन् मारू" इत्यस्य प्रत्येकं चलच्चित्रं दृष्ट्वा "तरङ्गानाम् छायासु गभीरं अधः भवतः यातनाः लम्बन्ते..."
तृतीयवारं तत् दृष्टवान् कोबायशी पूर्वमेव मार्मिकं समाप्तिगीतं गुञ्जयितुं शक्नोति - "long way from home" इति ।
प्रथमयोः चलच्चित्रदर्शनयोः विषये वदन् क्षियान्लिन्-नगरे निवसन् जिओ लिन् तान् "विवर्तनम्" इति वर्णितवान् ।
चलचित्रस्य प्रकाशनात् बहुपूर्वं सः लघु-वीडियो-मञ्चे निर्देशकस्य फाङ्ग-ली-महोदयस्य साक्षात्कारं भाषणं च दृष्टवान्, ८२ वर्षपूर्वं डोङ्गजी-द्वीपे घटितायाः एतस्याः कथायाः विषये ज्ञातुं नाट्यगृहं गन्तुं आशां कुर्वन्, परन्तु यदा सः टिकटं उद्घाटितवान् purchase app with great interest, मम मनसि अभवत् यत् मम गृहस्य समीपे स्थितस्य नाट्यगृहस्य चलच्चित्रस्य कार्यक्रमः सर्वथा नास्ति। अस्य कारणात् सः विशेषतया चलचित्रगृहसमूहे स्थित्वा सार्धघण्टापर्यन्तं मेट्रोयानेन नगरस्य केन्द्रं गत्वा चलचित्रं द्रष्टुं गतः ।
यथा यथा "द सिन्किंग आफ् द लिस्बन् मारू" इत्यस्य डौबन् स्कोरः ९.२ तः ९.३ यावत् वर्धितः, तथैव अस्मिन् वर्षे अधुना यावत् डौबन् इत्यत्र सर्वाधिकं मूल्याङ्कितं नाट्यचलच्चित्रं जातम् २० सेप्टेम्बर् दिनाङ्के १८:०० वादने "द लिस्बन् मारू" "सिन्किंग्" इत्यस्य बक्स् आफिसः २ कोटिः अतिक्रमितुं प्रवृत्तः अस्ति ।
डौबन पृष्ठ
क्षियाओ लिन् अपि अतीव प्रसन्नः आसीत् घण्टा।
चलचित्रस्य स्थिरचित्रम्
संवाददाता हाङ्गझौ-नगरस्य अनेकानि नाट्यगृहाणि अपि गतवान् ।
झेजिआङ्ग फिल्म टाइम्स् सिनेमा वेस्ट् लेक कल्चरल प्लाजा भण्डारस्य प्रबन्धकः लिङ्गः अद्यतनस्य सिनेमा कार्यक्रमस्य “द सिन्किंग आफ् द लिस्बन् मारू” इति २५ शो कृते निर्धारितः अस्ति, यस्य भागः १६.८% अस्ति।
प्रबन्धकः लिङ्गः अवदत् यत् प्रथमदिनात् एव नाट्यगृहं चलच्चित्रस्य समयसूचनायाः १०% अधिकं ददाति। "आदौ कस्यचित् तस्य चिन्ता नासीत्, परन्तु अद्यापि वयं आशास्महे यत् अधिकाः जनाः एतत् चलच्चित्रं द्रष्टुं शक्नुवन्ति।"
यथा यथा चलच्चित्रस्य रोड्शो, बक्स्-ऑफिस-क्रियाकलापाः च वर्धन्ते स्म, चलच्चित्रसम्बद्धाः विषयाः च निरन्तरं किण्वनं कुर्वन्ति स्म, तथैव प्रबन्धकः लिङ्गः अवाप्तवान् यत् "द सिन्किंग् आफ् द लिस्बन् मारू" इति चलच्चित्रं द्रष्टुं लोकप्रियता क्रमेण वर्धमाना अस्ति
"अधुना "द सिन्किंग आफ् द लिस्बन् मारू" इत्यस्य निर्माणानुपातः प्रतिदिनं १ इत्यस्य समीपे अस्ति, यस्य अर्थः अस्ति यत् अधिकानि चलच्चित्रकार्यक्रमाः सन्ति, अधिकाः जनाः च तत् द्रष्टुं आगच्छन्ति। अहं केवलं वक्तुं शक्नोमि यत् एतत् मूल्यवान् अस्ति! फिल्म टाइम्स् सिनेमा इत्यनेन दीर्घकालीनप्रदर्शनयोजना आरब्धा अस्ति ।
चलचित्रस्य पोस्टरम्
ब्रॉडवे-नाट्यशृङ्खलायाः कर्मचारीः अपि अवदन् यत् अधुना एव अधिकाधिकाः प्रेक्षकाः "द सिन्किंग् आफ् द लिस्बन् मारू" इति चलच्चित्रं द्रष्टुं आगताः "चलच्चित्रस्य प्रतिष्ठायाः विस्फोटानन्तरं वयं अधिकानि चलच्चित्राणि कार्यक्रमे योजितवन्तः" इति
तस्य अवलोकनस्य अनुसारं ये युवानः द्रष्टुं आगच्छन्ति तेषु अधिकांशः लघु-वीडियो-मञ्चेषु उष्ण-अन्वेषणं, चलच्चित्र-सम्बद्धं च सामग्रीं दृष्टवान्, यदा तु अधिकांशः वृद्धाः दर्शकाः परिवारस्य कनिष्ठ-सदस्यैः आकृष्टाः भवन्ति "वास्तवतः एतत् चलच्चित्रं सर्वेषां युगस्य जनानां कृते उपयुक्तम् अस्ति, इतिहासं, मूल्यानि, मानवस्वभावं इत्यादीनि बहुआयामीप्रदर्शनानि च द्रष्टुं शक्नोति।"
वस्तुतः सामाजिकमञ्चेषु अद्यापि देशस्य सर्वेभ्यः नेटिजनाः सन्ति ये चलच्चित्रं द्रष्टुम् इच्छन्ति तेषां मनसि भवति यत् "चलच्चित्रस्य समयसूची अतीव अल्पा अस्ति" तथा च "चलच्चित्रस्य कार्यक्रमः मैत्रीपूर्णः नास्ति" इति प्रेक्षकाणां स्वरान् श्रोतुं शक्नोति।
weibo स्क्रीनशॉट
यदि भवतः गृहस्य समीपे स्थिते नाट्यगृहे चलचित्रं निर्धारितं नास्ति तर्हि भवान् अपि फ़ोन कृत्वा पृच्छतु इति आशासे अधिकाः जनाः अस्य ८२ वर्षीयस्य इतिहासस्य विषये ज्ञास्यन्ति!
सप्ताहान्तः आगच्छति, अतः कतिपयान् मित्राणि सङ्गृह्य झेजियाङ्ग-प्रान्तेन निर्मितं "द सिन्किंग आफ् द लिस्बन् मारू" इति वृत्तचित्रं द्रष्टुं नाट्यगृहं गच्छन्तु।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया