समाचारं

trending comments |."नकली पत्रिका" इत्यनेन दर्जनशः प्रसिद्धाः आवरण-फोटो गृहीताः? केवलं हास्यरूपेण मा गृह्यताम्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक टिप्पणीकार चेन जियांग

weibo स्क्रीनशॉट

अप्रत्याशितरूपेण आकस्मिकं "नकलीपत्रिका"-घटना मनोरञ्जन-उद्योगे कोलाहलं जनयति स्म । रूबी लिन्, गु ली नाझा, मा सिचुन्, तान झूओ, लिन् युन्, जू वेइझोउ इत्यादयः दर्जनशः प्रथमपङ्क्तितारकाः घोटालेन अछूताः न आसन्, ते च अस्य बेतुकाप्रहसनस्य नायकाः अभवन्, येन पुनः जनसमूहस्य केन्द्रीकरणं कृतम् फैशन तथा मनोरञ्जन उद्योगे ध्यान।

ओडीडीए एकः फैशनपत्रिकायाः ​​ब्राण्ड् अस्ति यस्याः अद्वितीयः सौन्दर्यदृष्टिकोणः उच्चगुणवत्तायुक्तः सामग्रीनिर्गमः च उद्योगेन सर्वदा अत्यन्तं प्रशंसितः अस्ति । एषा एव प्रतिष्ठा गुप्तप्रयोजनयुक्तानां जनानां दृष्टौ "उष्णकेकः" अभवत् अस्य कारणात् कश्चन सावधानीपूर्वकं तथाकथितं "ओडीडीए" इत्यस्य चीनीयसंस्करणं कृतवान्, यत् अनेकेषां प्रसिद्धानां, छायाचित्रकाराणां च अनुग्रहं आकर्षितवान् परन्तु एते प्रसिद्धाः, छायाचित्रकाराश्च कदापि न अपेक्षितवन्तः यत् ते सुविकसितजाले पदानि स्थापितवन्तः इति ।

वेतनमागन्तुं अनेकेषां छायाचित्रकाराणां कार्याणि कृत्वा अस्य विषयस्य प्रकाशनम् आरब्धम् । दीर्घकालं यावत् उचितं पारिश्रमिकं न प्राप्य तेषु केचन कार्यवाही कर्तुं निश्चयं कृत्वा ओडीडीए-अधिकारिभिः सह सम्पर्कं कृत्वा समस्यायाः समाधानं कर्तुं प्रयतन्ते स्म । एतत् एव कदमः यदृच्छया "नकलीपत्रिकायाः" यथार्थं मुखं प्रकाशितवान् । एतत् निष्पद्यते यत् तेषां सहकार्यं कृतं "odda chinese version" वस्तुतः पूर्णतया नकली आसीत्! आरम्भात् अन्ते यावत् आधिकारिकं प्राधिकरणं प्रतिलिपिधर्मपञ्जीकरणं वा न प्राप्तम्।

एषा आविष्कारः सर्वेषां प्रतिभागिनां कृते आघातः आसीत्, अपितु एतत् न केवलं तत्र सम्बद्धानां प्रसिद्धानां अपमानं कृतवान्, अपितु मनोरञ्जन-उद्योगे व्यापकं आन्तरिक-दुर्प्रबन्धनं, दुर्बल-प्रतिलिपि-अधिकार-जागरूकतां, लाभ-प्रेरितं च अराजकतां च प्रतिबिम्बयति स्म

वस्तुतः प्रतिलिपिधर्मपञ्जीकरणं विना एतादृशाः नकलीपत्रिकाः प्रायः "चीनीसंस्करणम्", "आधिकारिकप्राधिकरणम्" इत्यादीनां आडम्बरेण वास्तविकपत्रिकाणां प्रारूपं सामग्रीं च प्रतिलिपिं कुर्वन्ति वा अनुकरणं कुर्वन्ति, अपि च ग्राहकानाम् आकर्षणार्थं सहकार्यप्रमाणपत्राणि अपि जालीं कुर्वन्ति विज्ञापनदातारः, प्रायोजकाः, पाठकाः च। ते उद्योगे समस्याग्रस्तजलक्षेत्रेषु मत्स्यपालनार्थं सूचनाविषमतायाः लाभं लभन्ते, यत् न केवलं वैधपत्रिकानां हितस्य हानिं करोति, अपितु विपण्यव्यवस्थां बाधते, जनसमूहं च भ्रमयति

रूबी लिन्, नाझा, मा सिचुन् इत्यादीनां प्रसिद्धानां कृते एषा घटना निःसंदेहं अप्रत्याशितम् "शयनं" अस्ति । सम्भवतः ते केवलं ब्राण्ड्-विषये विश्वासं कुर्वन्ति स्म, पत्रिकायाः ​​आमन्त्रणं स्वीकृत्य ते स्वस्य व्यक्तिगत-लोकप्रियतां विस्तारयितुं शक्नुवन्ति इति चिन्तयन्ति स्म तथापि ते कदापि न अपेक्षितवन्तः यत् परिणामः जनान् उच्चैः हसयिष्यति इति । एषा स्थितिः न्यूनातिन्यूनं ब्राण्ड्-सहकार्यस्य चयनं कर्तुं सेलिब्रिटी-दलानां प्रमादं प्रतिबिम्बयति यदा केचन दलाः ब्राण्ड्-प्रभावेषु, एक्सपोजरेषु च अधिकं ध्यानं ददति, यदा तु भागिनानां योग्यतायाः समीक्षां कर्तुं उपेक्षां कुर्वन्ति सः बहुवारं सफलः अभवत् ।

यद्यपि "नकलीपत्रिका" घटना एकान्तप्रकरणं तथापि कथमपि एकान्तप्रकरणं नास्ति । केचन अन्तःस्थजनाः अवदन् यत् फैशन-मनोरञ्जन-उद्योगे "फलानां चीनीय-संस्करणस्य" सदृशाः नकली-पत्रिकाः वस्तुतः अत्यन्तं सामान्याः सन्ति यत् एतेन यत् प्रतिबिम्बितम् अस्ति तत् उद्योगस्य शिथिलं आन्तरिकं प्रबन्धनं अपर्याप्तं पर्यवेक्षण-तन्त्रम् च एकतः केषाञ्चन पत्रिकाप्रकाशकानां प्रतिलिपिधर्मस्य पर्याप्तजागरूकतायाः अभावः, प्रतिलिपिधर्मसंरक्षणस्य महत्त्वस्य अपर्याप्तबोधः च भवति, अपरतः, प्रासंगिकाः नियामकाः प्राधिकारिणः नकली- घटिया-उत्पादानाम् उपरि दमनं कर्तुं अपर्याप्ताः सन्ति, येन अपराधिनः लाभं ग्रहीतुं अवसरं प्राप्नुवन्ति ते।

"नकली पत्रिका" विक्रीतवती, दशकशः प्रसिद्धाः जनाः वञ्चिताः अभवन्, एतत् विनोदरूपेण न द्रष्टव्यम् । अधुना सामाजिकमाध्यमानां उदयेन सूचनाप्रसारणस्य गतिः त्वरिता भवति, परन्तु तत्सम्बद्धं समीक्षातन्त्रं तस्य तालमेलं स्थापयितुं न शक्तवती अतः उद्योगस्य आत्म-अनुशासनं सुदृढं करणं, ध्वनि-प्रतिलिपि-अधिकार-संरक्षण-तन्त्रं, पर्यवेक्षण-व्यवस्थां च स्थापयित्वा फैशन-मनोरञ्जन-उद्योगे अण्डर-धाराणां सुधारणार्थं तात्कालिकं कार्यं जातम् अस्ति

"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।

प्रतिवेदन/प्रतिक्रिया