समाचारं

महत्त्वपूर्णं स्मरणम् : शङ्घाई श्वः वायु-आक्रमणस्य सायरनं ध्वनयितुं प्रयतते!

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शङ्घाई नगरपालिकायाः ​​राष्ट्रियरक्षासङ्घटनकार्यालयस्य अनुसारं २१ सितम्बर् दिनाङ्के (श्वः) प्रातः ११:३५ तः ११:५८ वादनपर्यन्तं नगरव्यापीरूपेण (पुडोङ्ग-होङ्गकियाओ-अन्तर्राष्ट्रीयविमानस्थानकक्षेत्राणि विहाय) वायुरक्षासायरन-निष्कासन-अभ्यासाः क्रियन्ते, तथा च क्रियन्ते एकत्रैव सम्पूर्णे नगरे गहनप्रचारकार्यं कुर्वन्तु।

शङ्घाई नगरपालिका जनसर्वकारस्य विषये
नगरस्य वायुरक्षासायरनपरीक्षायाः विषये घोषणा


सामान्यजनस्य राष्ट्ररक्षासंकल्पनाम् नागरिकरक्षाजागरूकतां च अधिकं वर्धयितुं, तथा च नगरस्य वायुरक्षाचेतावनीसुविधानां अखण्डतायाः दरं वायुरक्षाचेतावनीं ध्वनितुं क्षमता च परीक्षितुं, "जनानाम् नागरिकवायुरक्षाकानूनस्य" अनुसारं चीनगणराज्यम्" तथा "शाङ्घाईवायुरक्षाचेतावनीप्रबन्धनपरिपाटाः", अस्मिन् नगरे निर्णयः कृतः अस्ति अस्मिन् वर्षे सितम्बरमासस्य २१ दिनाङ्के (राष्ट्रीयरक्षाशिक्षादिवसः) वायुरक्षासायरनपरीक्षा कृता प्रासंगिकविषयाणि अत्रैव घोष्यन्ते- १.


1. वायुरक्षासायरनानां ध्वनितुं समयः

२१ सेप्टेम्बर् (शनिवासरः) प्रातः ११:३५ तः ११:५८ वादनपर्यन्तं।


2. वायुरक्षासायरनपरीक्षाविस्फोटानां परिधिः

नगरव्यापी (पुडोङ्ग-अन्तर्राष्ट्रीयविमानस्थानकं, होङ्गकियाओ-अन्तर्राष्ट्रीयविमानस्थानकं च क्षेत्रं विहाय) ।


3. वायुरक्षासायरनपरीक्षायाः प्रारूपः

११:३५ तः ३८:०० पर्यन्तं पूर्व-अलार्मः ३६ सेकेण्ड् यावत् ध्वनिः भविष्यति, तदनन्तरं २४ सेकेण्ड् यावत् विरामः भविष्यति, ३ निमेषस्य चक्रं यावत् ३ वारं पुनरावृत्तिः भविष्यति ।


११:४५ तः ४८ पर्यन्तं ६ सेकेण्ड् यावत् वायुप्रहारस्य सायरनं ध्वनितम्, तदनन्तरं ६ सेकेण्ड् यावत् विरामः कृतः, ३ निमेषपर्यन्तं १५ वारं पुनः पुनः कृतः


११:५५ तः ५८ पर्यन्तं परीक्षणध्वनिना अलार्मः स्वच्छः भविष्यति तथा च ध्वनिः ३ निमेषपर्यन्तं स्थास्यति ।


वायुरक्षाचेतावनीयाः परीक्षणं कुर्वन् वायुरक्षाचेतावनीसूचना नगरपालिकायाः ​​प्रारम्भिकचेतावनीविमोचनकेन्द्रस्य, शङ्घाईरेडियोदूरदर्शनसमेकितमाध्यमकेन्द्रस्य, fm105.7 शङ्घाईयातायातप्रसारणस्य (शंघाई आपत्कालीनप्रसारणस्य) इत्यादीनां मञ्चानां माध्यमेन प्रकाशिता


4. वायुरक्षासायरनपरीक्षणविस्फोटस्य आयोजनम्

वायुरक्षासायरनपरीक्षायाः आयोजनं कार्यान्वयनञ्च नगरीयश्रमकार्यालयस्य दायित्वं भवति ।


वायुरक्षासायरनस्य वादनस्य पूर्वं सर्वेभ्यः समाचार-एककेभ्यः तथा मेट्रो-बस-यान-इत्यादीनां प्रासंगिक-जनसूचना-विज्ञप्ति-वाहकानाम् आग्रहः क्रियते यत् ते व्यापक-प्रचारं कुर्वन्तु सर्वेभ्यः जिल्हेभ्यः प्रासंगिक-प्रचारस्य आयोजनं कर्तुं वायु-रक्षा-अभ्यास-योजनानि च कार्यान्वितुं।


वायुरक्षासायरनपरीक्षायाः समये सर्वेभ्यः जिल्हेभ्यः विद्यालयेभ्यः च अनुरोधः क्रियते यत् ते नगरनिवासिनः, विद्यालयशिक्षकाः, छात्राः च वायुरक्षा-अभ्यासं कर्तुं व्यवस्थिताः भवेयुः; .


९ सितम्बर २०२४

एतानि सम्बद्धानि युक्तयः भवद्भिः ज्ञातव्यानि

↓↓↓

अयं लेखः संश्लेषितः अस्ति: शङ्घाईविमोचनं, शङ्घाईराष्ट्रीयरक्षासङ्घटनम्
प्रतिवेदन/प्रतिक्रिया