समाचारं

पञ्चकोणः - रूसविरुद्धं युक्रेनदेशस्य दीर्घदूरपर्यन्तं प्रहारस्य गभीरतया अनुमोदनं न रामबाणं

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ तमे दिनाङ्के एसोसिएटेड् प्रेस-पत्रिकायाः ​​प्रतिवेदनानुसारं युक्रेन-देशस्य अधिकारिणः आशान्ति यत् रूस-मुख्यभूमि-गहनेषु लक्ष्येषु आक्रमणं कर्तुं पाश्चात्त्य-सहाय्येन युक्रेन-देशस्य दीर्घदूर-दूर-दूर-क्षेपणास्त्र-प्रयोगं अमेरिका-देशः अनुमोदयिष्यति, परन्तु अमेरिकी-राष्ट्रपति-बाइडेन्-सर्वकारः अनुमोदनं न कृतवान् तेषां प्रत्ययः । अमेरिकी-अधिकारिणः अवदन् यत् अमेरिका-देशः अधिकविस्तृत-सूचनाः अन्विष्यति यत् युक्रेन-सैन्यस्य एतानि दीर्घदूर-क्षेपण-क्षेपणानि कथं उपयोक्तुं अभिप्रायः अस्ति, युक्रेन-देशस्य स्वस्य युद्ध-रणनीत्या सह कथं एकीकृताः भविष्यन्ति इति।
अमेरिकी रक्षासचिवः ऑस्टिनः युक्रेनदेशस्य राष्ट्रपतिः च जेलेन्स्की स्रोतः : एसोसिएटेड् प्रेस
प्रतिवेदनानुसारं अमेरिकी-अधिकारिणः अवदन् यत् ते युक्रेन-देशं स्वस्य युद्ध-लक्ष्यं अधिकं स्पष्टतया स्पष्टीकर्तुं पृष्टवन्तः। इदानीं बाइडेन् आगामिसप्ताहे युक्रेनदेशस्य राष्ट्रपतिना वोलोडिमिर् जेलेन्स्की इत्यनेन सह मिलितुं सज्जः अस्ति। अमेरिकीसरकारस्य अधिकारिणः चिन्तयन्ति यत् दीर्घदूरपर्यन्तं क्षेपणास्त्रस्य उपयोगे प्रतिबन्धानां शिथिलीकरणेन सीमितप्रभावः भविष्यति, परन्तु महत् जोखिमं भविष्यति। रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् गतसप्ताहे चेतवति स्म यत् यदि अमेरिकादेशः तस्य नाटो-सहयोगिनः च युक्रेनदेशं दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगं कर्तुं अनुमन्यन्ते तर्हि तस्य अर्थः भविष्यति यत् ते रूसदेशेन सह "युद्धं कुर्वन्ति" इति।
अमेरिकी रक्षाविभागस्य अधिकारिणः बहुवारं दर्शितवन्तः यत् एतेषां दीर्घदूरपर्यन्तं क्षेपणानां संख्या सीमितं वर्तते तथा च युक्रेनदेशः पूर्वमेव दीर्घदूरपर्यन्तं ड्रोन्-यानानां उपयोगं कृत्वा रूसीक्षेत्रस्य गहने लक्ष्येषु आक्रमणं कुर्वन् अस्ति इति। पूर्वं युक्रेन-देशस्य ड्रोन्-यानेन रूस-युक्रेन-सीमायाः ५०० किलोमीटर्-दूरे स्थिते गोदामस्य उपरि रात्रौ आक्रमणं कृत्वा अग्निः उत्पन्नः ।
प्रतिवेदने दर्शितं यत् अमेरिकादेशेन युक्रेन-सेनायाः कृते केषुचित् सीमापार-आक्रमणेषु अमेरिका-देशेन प्रदत्तानां शस्त्राणां उपयोगं कर्तुं अनुमतिः दत्ता अस्ति परन्तु युक्रेनदेशस्य अधिकारिणः अवदन् यत् सीमातः दूरं शस्त्रागारं, विमानस्थानकं, सैन्यकेन्द्रं च इत्यादीनां लक्ष्याणां उपरि आक्रमणं कर्तुं अमेरिकादेशेन अद्यापि प्रतिबन्धानां शिथिलीकरणस्य आवश्यकता वर्तते। परन्तु अमेरिकी रक्षासचिवः ऑस्टिनः सर्वदा एतत् विचारं अङ्गीकृतवान् यत् युक्रेन-सेनायाः दीर्घदूरपर्यन्तं आक्रमणानि युद्धक्षेत्रस्य स्थितिं परिवर्तयिष्यन्ति इति । “एकं सामर्थ्यं निर्णायकं न मन्ये, अहं च तस्य मतस्य पार्श्वे तिष्ठामि” इति सः अवदत्, युक्रेनदेशे दीर्घदूरपर्यन्तं आक्रमणस्य अन्ये साधनानि सन्ति इति अवलोक्य ।
अमेरिकी रक्षाविभागस्य जालपुटस्य अनुसारं पञ्चदशकस्य प्रवक्त्री सबरीना सिङ्गर् इत्यनेन १९ तमे दिनाङ्के उक्तं यत् रूसीमुख्यभूमिं आक्रमयितुं युक्रेनदेशस्य दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगस्य अनुमोदनस्य विषये अमेरिकीस्थितिः नीतिः च न परिवर्तिता। सा अपि स्मरणं कृतवती यत् सा कतिपयानि सप्ताहाणि पूर्वं उक्तवती यत् रूसदेशेन स्वस्य सैन्यविमानं u.s.army tactical missile system (atacms) इत्यस्य परिधितः बहिः स्थापितं, "अतः atacms युद्धक्षेत्रे अपि कार्यं कर्तुं न शक्नोति यतोहि ते the airport is not within within atacms ."
१९ दिनाङ्के पत्रकारसम्मेलने सिंहः अपि अवदत् यत् "अहं सूचयितुम् इच्छामि यत् यथा मन्त्री (ऑस्टिन) अवदत्, युद्धक्षेत्रे विस्तृतानुभवयुक्तः व्यक्तिः इति नाम्ना सः एतानि वस्तूनि कथं सम्बद्धानि इति अवगच्छति। "यदा कदापि मन्त्री एतस्य विषये वदति, वयं अतीव स्पष्टाः स्मः यत् एतत् (दीर्घदूरपर्यन्तं क्षेपणास्त्रं) रजतगोली नास्ति या युद्धे विजयं प्राप्स्यति अथवा युक्रेनीयानां कृते सहसा किमपि अनलॉक् करिष्यति।"#百家快播#
प्रतिवेदन/प्रतिक्रिया