समाचारं

चाइना साउथर्न् इत्यनेन १५३ हुबेई-भर्तॄन् सैन्यशिबिरं प्रति अनुसृत्य

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:12

जिमु न्यूज रिपोर्टर शि कियान

संवाददाता मा वी

१९ सितम्बर् दिनाङ्कस्य प्रातःकाले १५३ हुबेई-भर्तीः छद्मवर्दीं धारयन्तः, वक्षसि बृहत् रक्तपुष्पाणि च धारयन्तः वुहान तिआन्हे अन्तर्राष्ट्रीयविमानस्थानके एकत्रिताः भूत्वा चीनदक्षिणविमानसेवायाः विमानं सैन्यशिबिरं प्रति गतवन्तः

चाइना साउथर्न् एयरलाइन्स् इत्यस्य अनन्यचेक-इन्-काउण्टरे उच्च-भावनायुक्तानां भर्तॄणां पङ्क्तयः सुव्यवस्थितरूपेण पङ्क्तिबद्धाः आसन्, कर्मचारिणां मार्गदर्शनेन ते क्रमेण चेक-इन-प्रक्रियाः गतवन्तः

मध्याह्न १२:०८ वादने विमानं सुचारुतया उड्डीय नवयुवकाः वैभवयात्राम् आरब्धवन्तः । सेनायाः वकालतस्य समर्थनस्य च सुन्दरं प्रथां वर्धयितुं चीन दक्षिणीयविमानसेवा हुबेई शाखा "पार्टी सदस्य कापोक वसन्तवायु" चालकदलस्य चयनं कृतवती यत् ते १०,००० मीटर् ऊर्ध्वतायां नूतनसैनिकैः सह "मेघ" पार्टी कक्षां गृह्णीयुः, "मेघः" इति गायन्ति। सैन्यगीतानि, तथा च "मेघ" सन्देशान् वदन्ति, उज्ज्वलवर्णैः सह पञ्चतारकः रक्तध्वजः केबिने फडफडति, येन नवयुवकाः यात्रायाः समये मातृभूमिसेवायां सम्मानस्य, गौरवस्य च भावः अनुभवितुं शक्नुवन्ति

१६:५८ वादने विमानं सुचारुतया अवतरत्, हुबेई-नगरस्य सर्वेषां यूनिट्-समूहानां सावधानीपूर्वकं सज्जतायाः, दृढसमर्थनेन च अस्य भर्ती-परिवहन-विमानस्य मिशनं सफलतया सम्पन्नम् अस्मिन् वर्षे आरम्भात् एव सैन्यस्य नागरिकानां च सहकारेण हुबेई-नागरिकविमानयानेन सेनायां सम्मिलितुं नूतनानां बहूनां समूहानां अनुसरणं कृतम्, येन नूतनाः सैनिकाः सैन्यशिबिरस्य यात्रायां उष्णतां सम्मानं च अनुभवन्ति इति सुनिश्चितं कृतवान्

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया