समाचारं

पिङ्ग्याओ अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवेन आधिकारिकतया एकं वक्तव्यं प्रकाशितम् यत् चलच्चित्रप्रदर्शनस्य समये स्क्रीन रिकार्डिङ्ग्, रिकार्डिङ्ग् इत्यादीनां समुद्री-चोरी निषिद्धा अस्ति।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर् दिनाङ्के पिङ्ग्याओ अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवेन आधिकारिकतया प्रतिलिपिधर्मसंरक्षणस्य उपक्रमः जारीकृतः: आशास्ति यत् प्रत्येकं प्रेक्षकः चलच्चित्रकार्यकर्तृणां सम्मानं कर्तुं शक्नोति तथा च चलच्चित्रप्रदर्शनकाले चलच्चित्रनिर्माणं, स्क्रीनरिकार्डिङ्गं, समुद्रीडाकूरिकार्डिंग् इत्यादीनां समुद्री-चोरीं निवारयितुं शक्नोति पिङ्ग्याओनगरे भवन्तं सर्वान् द्रष्टुं प्रतीक्षामहे!

"on putting an end to screen photography and piracy" इति वक्तव्ये चलच्चित्रमहोत्सवस्य अधिकारिणः सूचितवन्तः यत् प्रत्येकं प्रदर्शने प्रेक्षकाणां रिकार्डिङ्ग्, वीडियोटेपिंग, फोटोग्राफ् इत्यादीनां निरीक्षणं कर्तुं निवारयितुं च एकस्मात् न्यूनः कर्मचारी उपस्थितः न भविष्यति . यदि कश्चन दर्शकः रिकार्डिङ्ग्, वीडियोटेपिंग्, फोटोग्राफं वा कुर्वन् दृश्यते तर्हि दर्शकं चेतयिष्यते तथा च समुद्री-चोरी-सामग्री कर्मचारिभिः सम्पादिता भविष्यति । चलचित्रमहोत्सवः तेषां व्यवहारं घोषयिष्यति, ये दर्शकाः एतत् व्यवहारं कुर्वन्ति ते चलच्चित्रमहोत्सवे आधिकारिकतया निर्गतं पासं प्राप्तुं न शक्नुवन्ति

[स्रोतः : पिङ्ग्याओ अन्तर्राष्ट्रीय चलच्चित्रमहोत्सवः वेइबो]

कथनम् : अस्य लेखस्य प्रतिलिपिधर्मः मूललेखकस्य अस्ति यदि भवतः वैधाधिकारस्य हितस्य च स्रोतः अथवा उल्लङ्घनम् अस्ति तर्हि भवान् अस्मान् ईमेलद्वारा सम्पर्कं कर्तुं शक्नोति तथा च वयं समये एव तत् सम्पादयिष्यामः। ईमेल पता : [email protected]

प्रतिवेदन/प्रतिक्रिया