समाचारं

अमेरिकी-चिन्तन-समूहः : चीनस्य नवीनता जनानां चिन्तापेक्षया दूरतरं शक्तिशाली अस्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाङ्गकाङ्गस्य "दक्षिणचाइना मॉर्निङ्ग पोस्ट्" इति लेखः १९ सितम्बर् दिनाङ्के, मूलशीर्षकः : अमेरिकी-अध्ययनेन ज्ञातं यत् चीनस्य प्रौद्योगिकी-नवाचारः पूर्वं चिन्तितस्य अपेक्षया "दूरं सशक्तः" अस्ति बुद्धिमान्, विद्युत्वाहनानि च क्षेत्रस्य नवीनताप्रदर्शनस्य अन्वेषणं २० मासान् यावत् कृतम् । वाशिङ्गटन-नगरस्य चिन्तन-समूहस्य सूचना-प्रौद्योगिकी-नवाचार-प्रतिष्ठानस्य (itif) विश्लेषकाः १८ दिनाङ्के कैपिटल-हिल्-नगरे एकस्मिन् कार्यक्रमे एतस्य परिणामस्य घोषणां कृतवन्तः ।
itif इत्यस्य स्टीफन् एजेल् अवदत् यत् - "समग्रतया अस्माभिः ज्ञातं यत् चीनस्य नवीनताव्यवस्था अपूर्णा अस्ति किन्तु पूर्वं चिन्तितस्य अपेक्षया बहु बलवती अस्ति।" क्षेत्रेषु चीनीयकम्पनयः प्रायः दशवर्षेषु पाश्चात्यकम्पनीनां मेलनं वा अतिक्रमणं वा कर्तुं शक्नुवन्ति।" एजेल् इत्यस्य मतं यत् चीनीयकम्पनयः परमाणुशक्तिः, विद्युत्वाहनानि, बैटरी च क्षेत्रेषु "उत्तमं" प्रदर्शनं कुर्वन्ति, उन्नत-अर्धचालकक्षेत्रे चीनस्य नवीनतायाः गतिः मध्यमा इति च अवदत्
itif इत्यस्य शोधप्रतिवेदने दर्शितं यत् चतुर्थपीढीयाः परमाणुअभियात्रिकाणां परिनियोजने चीनदेशः अमेरिकादेशात् १० तः १५ वर्षाणि पुरतः भवितुम् अर्हति। २०३० तमे वर्षे चीनदेशस्य परमाणुविद्युत् उत्पादनं अमेरिकादेशस्य अपेक्षया अधिकं भविष्यति इति अपेक्षा अस्ति । वाहनक्षेत्रे चीनदेशे १९८५ तमे वर्षे केवलं ५२०० काराः एव निर्मिताः, परन्तु अस्मिन् वर्षे २६.८ मिलियनं काराः उत्पादिताः इति अपेक्षा अस्ति, यत् "आश्चर्यजनकम्" । एजेल् इत्यनेन उक्तं यत्, "एतत् वैश्विकभागस्य २१% भागं धारयिष्यति, अस्य दशकस्य अन्ते ३०% भागं प्राप्स्यति इति अपेक्षा अस्ति" इति एजेल् इत्यनेन उक्तं यत् सम्प्रति चीनदेशः विश्वस्य ६२% विद्युत्वाहनानि, ७७% बैटरी च निर्माति
जैवऔषधशास्त्रेषु सर्वेक्षणेन ज्ञातं यत् चीनदेशः अद्यापि अमेरिकी-पाश्चात्य-नेतृभ्यः पृष्ठतः अस्ति तथापि सः शीघ्रमेव तत् गृह्णाति । २००२ तः २०१९ पर्यन्तं वैश्विकजैव औषध-उद्योगस्य अतिरिक्तमूल्ये चीनस्य भागः चतुर्गुणः भूत्वा प्रायः २५% यावत् अभवत् ।
रोबोटिक्स-क्षेत्रे एजेल् अवदत् यत् - "चीन-कम्पनयः एव अमेरिका-देशे वा दक्षिणकोरिया-जापान-देशे वा स्वसमकक्षाः इव नवीनाः न सन्ति परन्तु चीन-देशेन गतवर्षे विश्वस्य शेषभागानाम् अपेक्षया अधिकाः औद्योगिक-रोबोट्-प्रयोगः कृतः यस्य अर्थः अस्ति यत् ते रोबोट्-इत्येतत्, स्वचालनस्य निर्माण-अर्थव्यवस्थायाः अन्येषु भागेषु यत् प्रवर्धनं भवति तत् च द्रक्ष्यन्ति” इति ।
अर्धचालकानाम् विषये चीनदेशः वैश्विकनेतृणां कृते प्रायः २ तः ५ वर्षाणि पृष्ठतः अस्ति, हुवावे इत्यनेन निर्मिताः नवीनतमाः उन्नतचिप्सः वैश्विकनेतृणां पृष्ठतः केवलं ३ वर्षाणि पृष्ठतः सन्ति २०२० तमे वर्षे हुवावे-कम्पनी अमेरिकी-देशस्य तीव्रप्रतिबन्धानां सामनां कृतवती, तस्मात् प्रमुखचिप्-आपूर्तिषु प्रवेशं त्यक्तवती । परन्तु गतवर्षे हुवावे-कम्पनी उन्नत-घरेलु-अर्धचालकानाम् उपयोगेन नूतनं स्मार्टफोनं प्रक्षेप्य वाशिङ्गटन-कम्पनी आश्चर्यचकितं कृतवती । एकदा अमेरिकीविदेशविभागे विज्ञानप्रौद्योगिकीनीतिं चालयन् रिक् स्विट्जर् चेतवति स्म यत् चीनदेशः धूपपात्रं, रेफ्रिजरेटरं च आरभ्य रक्षाप्रणालीपर्यन्तं सर्वं निर्मातुं प्रयुक्तैः पारम्परिकचिप्सैः सह तालमेलं स्थापयति इति
आईटीआईएफ-प्रतिवेदनेन पश्चिमदेशात् चोरितायाः प्रौद्योगिक्याः उपरि अवलम्ब्य चीनीय-नवीनीकरणस्य विषये काश्चन दुर्भावनाः दूरीकृताः सन्ति । स्विट्जर् इत्यनेन ऑटो विशालकायस्य फोर्डस्य कार्यकारीणां उद्धृत्य उक्तं यत् तेषां कृते चीनीयविद्युत्वाहनानि न केवलं सस्तानि अपितु "अधिकं नवीनं" इति । चीनदेशः "सदैव नवीनतां कृतवान्। ते तत् न चोरितवन्तः। वस्तुतः ते परिश्रमेण एव तत् कृतवन्तः।" स्विट्जर् इत्यनेन उल्लेखितम् यत् अमेरिकीसंशोधकाः संस्थाश्च अन्येभ्यः देशेभ्यः अपेक्षया चीनीयशोधकर्तृभिः संस्थाभिः सह संयुक्तरूपेण अधिकानि पत्राणि प्रकाशयन्ति ।
डच्-देशस्य आँकडा-गुप्तचर-कम्पनीयाः एमिली किङ्ग् इत्यनेन स्मरणं कृतं यत् चीनदेशः "बहुषु अत्याधुनिकक्षेत्रेषु द्रुतगत्या उन्नतिं कुर्वन् अपि च अग्रणीः अस्ति, प्रौद्योगिकी-नेतृत्वं आर्थिकवृद्धौ भूराजनीतिकशक्तौ च परिवर्तयति" इति चीनस्य औद्योगिकनीतिः प्रौद्योगिकी उन्नयनमार्गः च प्रायः सर्वसम्मत्या उत्साहपूर्णसमर्थनं (घरेलुः) प्राप्तवान्, यस्य तुल्यः अमेरिकादेशेन अतुलनीयः अस्ति (लेखक खुशबू रजदानी, अनुवादक: किआओ हेंग) ▲
प्रतिवेदन/प्रतिक्रिया