समाचारं

"mirror of nations·romania" इति संवाददातुः अवलोकनम् : हैकर्-जनाः "श्वेतवर्णाः" भवेयुः, रोमानिया च सूचनासुरक्षाप्रतिभा-आधारं निर्माति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रिपोर्टरस्य अवलोकनम् : हैकर्-जनाः “श्वेतवर्णाः” भवेयुः तथा च रोमानिया-देशः सूचनासुरक्षाप्रतिभा-आधारं निर्माति
झाङ्ग गैपिंग
एकदा बेईमान-हैकर्-जनानाम् आश्रयस्थानं इति मन्यमानः रोमानिया-देशः अधुना वैश्विक-सूचना-सुरक्षा-प्रतिभायाः पालनासु अन्यतमः अभवत् । हैकर्-जनानाम् प्रतिभानां परिवर्तनं, अवशोषणं, संवर्धनं च कर्तुं स्वस्य अद्वितीय-उपक्रमैः रोमानिया-देशः अनेकेभ्यः बृहत्-बहुराष्ट्रीय-कम्पनीभ्यः साइबर-सुरक्षा-सेवानां आउटसोर्सिंग्-करणस्य मुख्य-गन्तव्यस्थानेषु अन्यतमः अभवत्, तस्य परिणामेण स्थानीय-सूचना-प्रौद्योगिकी-उद्योगः अपि प्रफुल्लितः अस्ति
【"हैकर सिटी"】
रोमानिया-राजधानी-बुखारेस्ट्-नगरात् वायव्यदिशि प्रायः त्रयः घण्टाः यावत् वाहनेन गत्वा दक्षिण-कार्पेथियन-पर्वतानां पादे स्थितं सुरम्य-लघुनगरं लेम्निकु-वोल्से-नगरं प्राप्स्यति इदं स्थानं स्वर्गं विश्वात् पृथक् च दृश्यते, परन्तु एकदा अस्य विक्षोभजनकं उपनाम आसीत्-"हैकर-नगरम्" इति । १९९० तमे दशके एतत् हैकर-अपराधस्य, ऑनलाइन-प्रलापस्य च केन्द्रम् आसीत् ।
प्रारम्भे लेम्निकु वोल्चा इत्यस्य हैकर्-जनाः सस्तेषु अन्तर्जाल-कैफे-स्थानेषु स्वस्य आधाररूपेण उपयोगं कुर्वन्ति स्म, ईबे-इत्यस्य अन्येषां नीलाम-जालस्थलानां माध्यमेन मिथ्या-विज्ञापनं स्थापयन्ति स्म, येन लक्ष्यं भ्रमित्वा इलेक्ट्रॉनिक-स्थानांतरणं भवति स्म कालान्तरे अत्र हैकिंग्-क्रियाकलापस्य परिमाणं वर्धितम् । २००५ तमे वर्षे लेम्निकुलवोर्का-संस्था वैश्विकख्यातिं प्राप्य अन्तर्जाल-जालसाधकानां कृते "स्वर्गः" अभवत् ।
रोमानियादेशे सङ्गणकापराधानां उच्चप्रसङ्गः एकदा अन्तर्राष्ट्रीयं ध्यानं आकर्षितवान् । २००० तमे वर्षे रोमानियादेशस्य हैकर्-इत्यनेन अमेरिकनलक्ष्यविरुद्धं सङ्गणकापराधानां निवारणाय बुखारेस्ट्-नगरे एफबीआय-संस्थायाः शाखा स्थापिता । परन्तु एतादृशाः साइबर-आक्रमणाः न्यूनाः न अभवन् ।
रोमानियादेशे अमेरिकीदूतावासस्य अनुसारं २०१२ तमे वर्षे एव रोमानियादेशस्य हैकर्-जनाः अमेरिकी-बैङ्क-खातेभ्यः एक-अर्ब-डॉलर्-पर्यन्तं सफलतया चोरीं कृतवन्तः ।
अमेरिकीकानूनप्रवर्तनसंस्थाभिः लक्षितानां रोमानियादेशस्य हैकर्-जनानाम् मध्ये बहवः विश्वे "प्रमुखाः" सन्ति । यथा, "गुच्फर" इति कोडनामकः मचेल् लेहाइर् रजील् २०१४ तमे वर्षे अमेरिकीसरकारीणां बहुषु अधिकारिषु तेषां परिवारेषु च साइबर-आक्रमणानि कृत्वा गृहीतः । कोलिन् पावेल्।
अन्यः उच्चस्तरीयः हैकरः "टिन्कोडे" अस्ति, यस्य वास्तविकं नाम रेज्वान् मनोले चेर्नायनु इति । यदा सः २० वर्षीयः आसीत् तदा सः नासा-संस्थायाः गोडार्ड्-अन्तरिक्ष-उड्डयन-केन्द्रस्य सङ्गणक-प्रणाल्यां सफलतया प्रवेशं कृतवान्, यस्य कृते सः वर्षद्वयस्य कारावासस्य दण्डं प्राप्नोत् ।
२०२३ तमस्य वर्षस्य जूनमासे "वायरस" इति उपनामस्य ३९ वर्षीयस्य रोमानियादेशस्य हैकरस्य मिहाई इओनुक् पेनेस्कु इत्यस्य विनाशकारी मालवेयरस्य प्रसारणे साहाय्यं कृत्वा अमेरिकादेशे वर्षत्रयस्य कारावासस्य दण्डः दत्तः
【हैकर संस्कृति】
रोमानियादेशस्य "हैकरसंस्कृतिः" वस्तुतः तस्य सूचनाप्रौद्योगिकी-उद्योगस्य विकासस्य "उप-उत्पादः" अस्ति ।
रोमानियादेशे गणितशिक्षायाः महत्त्वं सर्वदा एव दत्तम् अस्ति । १९५६ तमे वर्षे रोमानियादेशस्य गणितज्ञः प्रोफेसरः टिबेरियस् रोमनः अन्तर्राष्ट्रीयगणितीय-ओलम्पियाड्-क्रीडायाः आयोजनस्य विचारं प्रस्तावितवान् । १९५९ तमे वर्षे रोमानियादेशे प्रथमा अन्तर्राष्ट्रीयगणितीय-ओलम्पियाड् आयोजिता । अद्यावधि ६५ वारं अयं कार्यक्रमः आयोजितः अस्ति ।
२००८ तमे वर्षात् रोमानियादेशे प्रतिवर्षं रोमानियागणितमास्टरस्-क्रीडायाः आयोजनं भवति । अन्तर्राष्ट्रीयगणित-ओलम्पियाड्-क्रीडायां रोमानिया-देशस्य छात्राः अपि महत् परिणामं प्राप्तवन्तः ।
रोमानियादेशे उच्चविद्यालयस्य छात्राणां कृते साइबरसुरक्षाव्यावसायिककौशलप्रतियोगिताः अपि सन्ति, यथा रोमानियादेशस्य साइबरसुरक्षाचैलेन्जः, "अनब्रेकेबल"प्रतियोगिता च एताः स्पर्धाः प्रतिभागिभ्यः साइबरसुरक्षाविशेषज्ञैः सह संवादस्य अवसरं प्राप्नुवन्ति, तथा च शीर्षस्थानां खिलाडिनां यूरोपीयसाइबरसुरक्षाचैम्पियनशिप इत्यादिषु अन्तर्राष्ट्रीयकार्यक्रमेषु रोमानियादेशस्य प्रतिनिधित्वस्य अवसरः अपि भवति
अङ्कीयकेन्द्रस्य वैश्विकक्रमाङ्के रोमानियादेशः शीर्षस्थाने अस्ति । रोमानियादेशस्य प्रतिभासमूहे २०२,००० सूचनासञ्चारप्रौद्योगिकीविशेषज्ञाः सन्ति ये वैश्विकसंशोधनविकासकम्पनीभ्यः व्यावसायिकप्रक्रियाआउटसोर्सिंगकम्पनीभ्यः सॉफ्टवेयरविकासः, व्यावसायिकलेखाशास्त्रं, मानवसंसाधनं, ग्राहकसञ्चालनं च इत्यादिषु क्षेत्रेषु सेवां प्रदातुं शक्नुवन्ति
रोमानियादेशस्य ८०% अधिकाः प्रौद्योगिकीकम्पनयः विदेशीयकम्पनीनां कृते सूचनाप्रौद्योगिकीसञ्चालनं सम्पादयन्ति । रोमानियादेशस्य सूचनाप्रौद्योगिकीप्रतिभासु न केवलं ठोसकौशलं वर्तते, अपितु बहुभाषिकलाभाः अपि सन्ति, तेषु बहवः आङ्ग्लभाषा, जर्मनभाषा, फ्रेंचभाषा, इटालियनभाषा इत्यादीनां द्वयोः वा अधिकयोः विदेशीयभाषासु निपुणाः सन्ति ।
रोमानियादेशे सम्प्रति ४४० तः अधिकाः प्रौद्योगिकीकम्पनयः सन्ति, येन मध्यपूर्वीय-यूरोपयोः बृहत्तमेषु प्रौद्योगिकी-आउटसोर्सिंग्-गन्तव्यस्थानेषु अन्यतमम् अस्ति । बहुराष्ट्रीयकम्पनीभिः अत्र ग्राहकसमर्थनम्, सॉफ्टवेयर-अनुसन्धानं विकासं च व्यावसायिक-आउटसोर्सिंग्-व्यापारकेन्द्राणि स्थापितानि, येषु oracle, sap, international business machines corporation, hp, siemens इत्यादयः सुप्रसिद्धाः कम्पनयः सन्ति
रोमानियादेशस्य न्यूनश्रमव्ययः, अत्यन्तं कुशलप्रतिभासमूहः, सामरिकं भौगोलिकस्थानं च तस्य प्रौद्योगिकी-उद्योगस्य उल्लासपूर्णविकासाय अनुकूलानि परिस्थितयः प्रददति २०२२ तमस्य वर्षस्य फरवरी-मासपर्यन्तं प्रौद्योगिकी-उद्योगस्य उत्पादनमूल्यं रोमानिया-देशस्य सकलराष्ट्रीयउत्पादस्य ६% भागं भवति । रोमानिया-देशस्य नियोक्तृसङ्घस्य सॉफ्टवेयर-सेवा-उद्योगस्य अनुसारं २०२५ तमे वर्षे एषः अनुपातः १०% यावत् भविष्यति इति अपेक्षा अस्ति ।
【हैकर परिवर्तन】
सूचनाप्रौद्योगिकी-उद्योगे हैकर्-जनानाम् एकं प्रभावी रणनीतिं तेषां नियुक्तिः अस्ति । हैकर्-जनाः साइबर-अपराधं कर्तुं यत् कौशलं प्रयुञ्जते, तेषु बहवः अपि संजाल-सुरक्षां वर्धयितुं सम्भाव्य-साइबर-धमकीनां विरुद्धं रक्षणं च कर्तुं मार्गेषु परिणतुं शक्यन्ते अद्यत्वे रोमानियादेशे बहवः पूर्वहैकर्-जनाः सफलतया वैध-साइबर-सुरक्षा-विशेषज्ञाः परिणताः, स्वदेशे अन्येषु वा देशेषु सूचनासुरक्षा-उद्योगाय ठोससमर्थनं दत्तवन्तः
यथा, सूचनासुरक्षाकम्पनी "byte sentinel" तथा च अन्तर्जालसुरक्षासॉफ्टवेयरकम्पनी bitdefender उच्चस्तरीयहैकरप्रतिभानां सक्रियरूपेण नियुक्तिं कुर्वन्ति तथा च तेषां कौशलस्य प्रभावीरूपेण उपयोगं कुर्वन्ति पूर्वोक्तः "टिन्कोडे" सेर्नाइनुः, यः अमेरिकी रक्षाविभागस्य, नासा-विभागस्य, ब्रिटिश-राजनौसेनायाः च आधिकारिकजालस्थलेषु हैकररूपेण हैक कृतवान्, सः अधुना रोमानिया-देशस्य साइबर-सुरक्षापरामर्शस्य विशेषज्ञः अभवत्
अन्यत् परिवर्तनसफलकथा गेब्रियल बोग्डान् इओनेस्कु इति । सः दक्षिणपश्चिमे रोमानियादेशस्य क्लारियन्-नगरे जन्म प्राप्नोत् सः बाल्कन-सूचनाविज्ञान-ओलम्पियाड्-क्रीडायां स्वर्णपदकविजेता अस्ति । २००८ तमे वर्षे इटलीदेशस्य डाकघरस्य जालपुटस्य क्लोनिङ्ग् कृत्वा बहुभ्यः बैंकखातेभ्यः धनं चोरितवान् । कारागारात् मुक्तः सन् सः "श्वेतमार्गं" प्रति गत्वा इटालियनपुलिसस्य कृते कार्यं कृतवान् ।
अधुना अनेकेषां राष्ट्रियसरकारानाम् प्रौद्योगिकीकम्पनीनां च "बग् बाउंटी" कार्यक्रमाः सन्ति, ये सङ्गणकतन्त्रेषु, कार्यक्रमेषु, जालपुटेषु च दुर्बलतां अन्वेष्टुं हैकर्-भ्यः धनं ददति, जाल-आक्रमणानां निवारणे च सहायकं भवति एतेन "नैतिक-हैकर्"-उद्योगस्य जन्म अभवत्, तस्य च सम्भावनाः सामान्यतया अनुकूलाः। गूगलस्य वार्षिकबग् बाउंटी कार्यक्रमे रोमानियादेशस्य हैकर्-जनाः सर्वदा सर्वाधिकं पुरस्कारं प्राप्नुवन्ति इति समूहेषु अन्यतमः अस्ति ।
अन्तिमेषु वर्षेषु रोमानियादेशस्य सूचनाप्रौद्योगिकीउद्योगः तीव्रगत्या वर्धितः अस्ति तथा च क्रमेण संजालसुरक्षाक्षेत्रे प्रतिस्पर्धात्मकं लाभं स्थापितवान् एतस्य कारणं देशस्य प्राधान्यकरनीतीनां सूचनाप्रौद्योगिकीउद्योगस्य व्यापकव्यापारसमर्थनस्य च कारणम् अस्ति रोमानिया-सॉफ्टवेयर-सेवा-नियोक्तृ-सङ्घेन २०२२ तमे वर्षे प्रकाशितस्य शोध-रिपोर्ट्-अनुसारं रोमानिया-देशस्य सूचना-प्रौद्योगिकी-बाजारः ९ अरब-यूरो-रूप्यकाणां मूल्यं भवति, २०२५ तमे वर्षे १२ अरब-यूरो-रूप्यकाणां मूल्यं भवति इति अपेक्षा अस्ति
उत्तमनीतिवातावरणस्य आशीर्वादेन प्रचुरसंसाधनभण्डारस्य च आशीर्वादेन रोमानियादेशेन स्वस्य "हैकरसंस्कृतेः" सूचनासुरक्षाप्रौद्योगिकीसंसाधनलाभानां क्षमतायाश्च परिवर्तनं कृतम् अस्ति २०२३ तमस्य वर्षस्य मेमासे यूरोपीयसाइबरसुरक्षाक्षमताकेन्द्रं आधिकारिकतया बुखारेस्ट्-नगरे निवसति । केन्द्रस्य उद्देश्यं साइबरसुरक्षाक्षेत्रे यूरोपीयसङ्घस्य परियोजनासंसाधनानाम् विकासः समन्वयः च अस्ति तथा च यूरोपीयसङ्घस्य देशानाम् साइबर-आक्रमणानां प्रतिरोधस्य क्षमतां वर्धयितुं एतत् स्थानचयनं रोमानियादेशस्य सूचनासुरक्षाप्रौद्योगिकीप्रतिभासमूहस्य विकासस्तरस्य च मान्यता अपि अस्ति (अन्तम्) (सिन्हुआ न्यूज एजेन्सी द्वारा विशेषलेखः)
नोटः- अस्य लेखस्य लेखकः बुखारेस्ट्-नगरस्य सिन्हुआ न्यूज एजेन्सी-संस्थायाः संवाददाता अस्ति ।
प्रतिवेदन/प्रतिक्रिया