समाचारं

एकः पुरुषः यस्य प्रायः नासिकास्रावः भवति स्म, सः परीक्षायाः अनन्तरं तस्य मस्तिष्कं "लीकं" भवति इति ज्ञातवान् ।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्रिटिश-"मिरर"-रिपोर्ट्-अनुसारं एकः सीरिया-देशस्य एकः पुरुषः अवदत् यत् सः बहुवर्षेभ्यः नासिका-स्राव-रोगेण पीडितः आसीत्
२० वर्षीयः अयं पुरुषः शिरसि चोटं प्राप्य षड् वर्षाणि यावत् दीर्घकालीनरोगेण पीडितः भवितुम् आरब्धवान् इति कथ्यते, अस्मिन् काले सः शिरोवेदनाम् अपि च मिर्गीरोगस्य आक्षेपं च अनुभवति स्म, परन्तु सः न्याय्यं इति चिन्तयित्वा समये एव चिकित्सां न कृतवान् शीतः आसीत् । पश्चात् वैद्याः अवगच्छन् यत् तस्य निरन्तरं नासिकाप्रवाहः नासिकासंकोचनेन न भवति, अपितु नासिकागुहातः अधः प्रवहमानस्य मस्तिष्कमेरुद्रवस्य कारणम् मस्तिष्कस्य स्कैन्-माध्यमेन वैद्याः तस्य पुरुषस्य आघात-मस्तिष्क-रोगः इति निदानं कृतवन्तः, यस्मिन् कपालस्य उद्घाटनात् मस्तिष्कस्य सामग्रीः बहिः लीकं भवतिएन्सेफेलोसिल् इति दुर्लभः जन्मदोषः अस्ति यः विश्वे प्रत्येकं १०,४०० जन्मसु एकं भवति, प्रतिवर्षं प्रायः ३७५ शिशवः प्रभाविताः भवन्ति । पुरुषस्य स्थितिः अपि दुर्लभा भवति, वर्षाणां यावत् व्रणस्य अचिकित्सितः भवति चेत् आक्रोशजनकमस्तिष्करोगः अपि भवितुम् अर्हति ।षड्वर्षाणि पूर्वं सः पुरुषः कारदुर्घटने सम्मिलितः आसीत् तथापि सः चिकित्सालयं नीतः तथापि सः तदा चिकित्सां न अस्वीकृतवान् । वर्षाणां शिरोवेदना, आक्षेपाणां च अनन्तरं तस्य मेनिन्गोएन्सेफेलाइटिसः अभवत्, परन्तु सः मासद्वयं यावत् चिकित्सां प्राप्तुं विलम्बं कृतवान् । सः केवलं बहुधा नासिकास्रावस्य कारणेन वैद्यस्य समीपं गतः । सः एकमासं गहनचिकित्सायां व्यतीतवान्, तस्मिन् काले तस्य कपालभङ्गः, नासिकागुहायां प्रसृतः मस्तिष्ककोशः च इति निदानं प्राप्तम् वैद्याः भङ्गस्थानात् मस्तिष्कस्य ऊतकस्य स्तराः स्तराः च बहिः निर्गताः, तस्य मस्तिष्कस्य दक्षिणभागस्य महत्त्वपूर्णं विस्तारं च अवलोकितवन्तः, परन्तु सः पुरुषः पुनः चिकित्सां न कृत्वा चिकित्सालयं त्यक्तवान्मासद्वयानन्तरं सः पुरुषः अन्ततः शल्यक्रियायाः कृते सहमतः अभवत्, ततः न्यूरोशल्यचिकित्सकाः मस्तिष्कस्य उदग्रं ऊतकं निष्कासितवन्तः ततः परं सः पूर्णतया स्वस्थः अभवत् । (china youth network द्वारा संकलितं, प्रतिवेदनं च)
(स्रोतः चीनयुवासंजालम्)
प्रतिवेदन/प्रतिक्रिया