समाचारं

रूसस्य विदेशमन्त्रालयः - युक्रेनदेशः रूसस्य अन्तःभूमिं आक्रमयितुं पाश्चात्त्यदीर्घदूरपर्यन्तं शस्त्राणां उपयोगं कर्तुं अनुमतिं दत्तवान् इति “अग्निना क्रीडनम्” अस्ति ।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

△रूसी विदेश मन्त्रालयस्य प्रवक्ता जखारोवा (दत्तांश मानचित्र)

२० सितम्बर् दिनाङ्के स्थानीयसमये रूसस्य विदेशमन्त्रालयस्य प्रवक्त्री जखारोवा नियमितरूपेण पत्रकारसम्मेलने अवदत् यत् नाटो-महासचिवस्य निवर्तमानस्य स्टोल्टेन्बर्ग् इत्यस्य हाले एव कृतं वक्तव्यं यत् युक्रेन-देशः रूसी-अन्तर्भूमिं आक्रमयितुं पाश्चात्य-दीर्घदूर-क्षेपणास्त्र-प्रयोगस्य अनुमतिं दत्त्वा नाटो-सङ्घटनं न भविष्यति इति रूसदेशेन सह संघर्षः अभवत्, अस्य कदमस्य सम्भाव्यपरिणामानां विषये सः सर्वथा अनभिज्ञः आसीत् ।

जखारोवा इत्यनेन उक्तं यत् रूसः अटलाण्टिकस्य उभयतः स्थितानां "श्येनानां" स्मरणं करोति, भवेत् ते वास्तविकाः "श्येनाः" सन्ति वा ये "श्येनाः" निर्देशिताः सन्ति: ते "अग्निना क्रीडन्ति" तथा च तेषां वास्तविकतायाः भावः सर्वथा नष्टः अस्ति। .

जखारोवा इत्यनेन १२ दिनाङ्के रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् इत्यस्य वक्तव्यस्य उद्धृत्य रूस-युक्रेन-सङ्घर्षे पाश्चात्यदेशानां प्रत्यक्षभागीदारी द्वन्द्वस्य स्वरूपं प्रकृतिं च बहु परिवर्तयिष्यति इति बोधयति, यस्य अर्थः भविष्यति यत् पाश्चात्त्यदेशाः रूसदेशेन सह युद्धे सन्ति। यदि एतत् भवति तर्हि अस्य संघर्षस्य परिवर्तनशीलं स्वरूपं दृष्ट्वा रूसदेशः स्वस्य सम्मुखे यत् धमकीम् अस्ति तदनुसारं समुचितनिर्णयान् करिष्यति ।

जखारोवा इत्यनेन बोधितं यत् पश्चिमस्य दोषेण युक्रेनदेशे यः संघर्षः जातः सः सर्वथा भिन्नपरिमाणं प्राप्तुं शक्नोति, तस्य परिणामः च सम्पूर्णविश्वस्य कृते खतरनाकः अस्ति। (मुख्यालयस्य संवाददाता सोङ्ग याओ)

स्रोतः - सीसीटीवी न्यूज

प्रतिवेदन/प्रतिक्रिया