समाचारं

प्राचीनवेषधारी कुरूपः पुरुषः पुनः अत्र अस्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"ग्रीन लोटस् ट्रिब्युलेशन" इत्यस्मिन् झाङ्ग हाओलियनस्य उपस्थितिः विवादं जनयति, मनोरञ्जन-उद्योगे उपस्थिति-अभिनय-कौशलयोः मध्ये स्पर्धा पुनः वर्धिता अस्ति!

अस्मिन् रङ्गिणः मनोरञ्जनमण्डले प्रत्येकः अभिनेता स्वस्य स्वप्नानां, करियरस्य च कृते युद्धं कुर्वन् अस्ति । अद्य वयं यस्य नायकस्य विषये वक्तुं गच्छामः सः हाङ्ग-झिन्-पुत्रः-झाङ्ग-हाओलियनः अस्ति । सः पुनः सर्वेषां ध्याने "ग्रीन लोटस् ट्रिबुलेशन" इति वेषभूषानाटके सहभागितायाः कारणात् आगतः, परन्तु अस्मिन् समये, तस्य मातुः प्रभामण्डलस्य कारणेन न, अपितु तस्य वेषशैल्याः कारणात् नेटिजनानाम् मध्ये उष्णविमर्शाः प्रेरिताः

यदा प्राचीनवेषधारिणः सुन्दरपुरुषाणां विषयः आगच्छति तदा हु गे, हुओ जियानहुआ इत्यादीनां पुरुषदेवानाम् चित्राणि मनसि आगच्छन्ति । तेषां स्थूलभ्रूः, विशालाः नेत्राः, तीक्ष्णधाराः च प्राचीनवेषं धारयन्ते सति चित्रात् बहिः गतवन्तः इव दृश्यन्ते । परन्तु अन्तिमेषु वर्षेषु प्राचीनवेषधारिणां सुन्दरपुरुषाणां प्रतिबिम्बं "उल्टा" इव दृश्यते । प्रथमं "वन थॉट् आफ् द माउण्टन्" इत्यस्मिन् लियू युनिङ्ग् इत्यस्य उपस्थितिः "घरेलुमनोरञ्जनप्लेग्" इति आलोचना अभवत्, ततः "हुआ वु क्वे" इत्यस्य नूतनसंस्करणे हू यितियनस्य अभिनयः अपि आश्चर्यजनकः आसीत् कालवेषधारी पूर्वसुन्दरः हो रुन्-तुङ्गः अपि "ग्रीन लोटस्" इत्यस्मिन् अस्वीकार्यरूपं कृतवान् । "रोलओवर" दृश्यानां एषा तरङ्गः अनेके नेटिजनाः शोकं कृतवन्तः यत् किं प्राचीनवेषधारिणः सुन्दराः पुरुषाः वास्तवमेव विलुप्ताः भविष्यन्ति?

अस्मिन् समये "ग्रीन लोटस् ट्रिब्युलेशन" इत्यस्मिन् झाङ्ग हाओलियन इत्यस्य उपस्थितिः अपि नेटिजनानाम् मध्ये उष्णविमर्शं जनयति स्म । सत्यं वक्तुं शक्यते यत् झाङ्ग हाओलियनस्य रूपं मनोरञ्जन-उद्योगे उत्कृष्टं नास्ति, किञ्चित् साधारणम् इति अपि वक्तुं शक्यते । तस्य मुखस्य स्वरूपं त्रिविमं नास्ति, तस्य नेत्राणि बृहत् न सन्ति, प्राचीनवेषं धारयित्वा सः किञ्चित् "अविलक्षणः" दृश्यते । विशेषतः साधारण इव केशमुकुटः न केवलं तस्य रूपस्य उन्नतिं न कृतवान्, अपितु तस्य मुखस्य दोषान् निर्दयतापूर्वकं प्रकाशितवान् नेटिजनाः तस्य रूपं "अतिशयेन कुरूपम्" इति आक्रोशितवन्तः, केचन अपि अवदन् यत् सः लियू युनिङ्ग इव दृश्यते, यः वेषभूषानाटकेषु अपि विघ्नं प्राप्नोत् ।

एतादृशानां संशयानां शिकायतयाश्च सम्मुखे झाङ्ग हाओलियनः मौनं कर्तुं वा तत् परिहरितुं वा न चितवान् । सः सामाजिकमाध्यमेषु शान्ततया प्रतिक्रियाम् अददात् यत् "अहं जानामि यत् मम रूपं सर्वोत्तमम् नास्ति, परन्तु अहं मम अभिनयकौशलस्य उन्नयनार्थं बहु परिश्रमं कुर्वन् अस्मि यद्यपि एषा प्रतिक्रिया सरलः अस्ति तथापि एतत् तस्य अभिनयवृत्तौ तस्य समर्पणं दृढतां च प्रकाशयति सः स्वस्य दुर्रूपस्य कारणेन न त्यक्तवान्, अपितु प्रेक्षकान् जितुम् स्वस्य अभिनयकौशलस्य उपयोगं कर्तुं चितवान् ।

वस्तुतः मनोरञ्जन-उद्योगे रूप-कौशलं, अभिनय-कौशलं च सर्वदा विवादास्पदः विषयः एव अस्ति । केचन जनाः मन्यन्ते यत् रूपं नटस्य रूपं प्रथमं कारकं च प्रेक्षकान् आकर्षयति । केचन जनाः मन्यन्ते यत् अभिनयः एव अभिनेतुः मूलप्रतिस्पर्धा, उत्तमेन अभिनयकौशलेन एव मनोरञ्जनक्षेत्रे पदं प्राप्तुं शक्यते अतः झाङ्ग हाओलियनस्य कृते सः एतत् विषयं कथं पश्यति ?

मम मते झाङ्ग हाओलियनस्य चयनं निःसंदेहं बुद्धिमान् अस्ति। सः जानाति यत् तस्य रूपं न लाभः, अतः सः प्रेक्षकान् आकर्षयितुं स्वस्य रूपस्य अतिशयेन अवलम्बनं न करोति । अपि तु स्वस्य अभिनयस्य, मृदुकौशलस्य च उन्नयनं प्रति अधिकं ध्यानं दत्तवान् । सः अवगच्छति यत् उत्तम-अभिनय-कौशलेन एव सः मनोरञ्जन-उद्योगे अधिकं गन्तुं शक्नोति । एतेन विकल्पेन न केवलं तस्य अभिनयवृत्तौ अधिकं ध्यानं दत्तम्, अपितु सः अधिकं पृथिव्यां कृत्वा अधिकजनानाम् प्रेम्णः अपि अभवत् ।

अवश्यं झाङ्ग हाओलियनस्य अभिनयकौशलं आरम्भे तावत् उत्कृष्टं नासीत् । सः अपि अनेकानि विघ्नानि असफलतानि च अनुभवति स्म, परन्तु सः कदापि न त्यक्तवान् । सः अभिनयकौशलं ज्ञातुं, विभिन्नेषु अभिनयप्रशिक्षणवर्गेषु भागं गृहीत्वा, दिग्गजनटैः सल्लाहं याचयितुम् च परिश्रमं कुर्वन् अस्ति । तस्य परिश्रमः, दृढता च अन्ततः "ग्रीन लोटस् ट्रिब्युलेशन" इत्यस्मिन् उत्तमं प्रदर्शनं दत्तवान् । यद्यपि तस्य वेषशैल्याः आलोचना अभवत् तथापि तस्य अभिनयकौशलं बहुभिः जनाभिः स्वीकृतम् अस्ति ।

अभिनयकौशलस्य उन्नयनस्य अतिरिक्तं झाङ्ग हाओलियनः प्रशंसकैः सह अन्तरक्रियायाः अपि महत् महत्त्वं ददाति । सः प्रायः स्वप्रशंसकैः सह निकटसम्पर्कं स्थापयितुं सामाजिकमाध्यमेषु स्वजीवनं कार्यं च साझां करोति । एतादृशः अन्तरक्रियाः न केवलं प्रशंसकानां आवश्यकताः प्राधान्यानि च अधिकतया अवगन्तुं शक्नोति, अपितु अधिकाधिकजनानाम् प्रेम्णः समर्थनं च जित्वा सः अधिकं पृथिव्यां भवति

"ग्रीन लोटस् ट्रिब्युलेशन" इत्यस्मिन् झाङ्ग हाओलियन इत्यस्य प्रदर्शनस्य विषये अपि नेटिजन्स् इत्यस्य भिन्नाः मताः सन्ति । केचन जनाः तस्य अभिनयकौशलं सुन्दरं मन्यन्ते, न्यूनातिन्यूनं केभ्यः अभिनेताभ्यः बहु श्रेष्ठम् ये केवलं प्रेक्षणं कर्तुं शक्नुवन्ति । केचन जनाः मन्यन्ते यत् तस्य वेषभूषारूपः अतीव कुरूपः अस्ति, वेषधारिणः सुन्दरस्य पुरुषस्य मानकं न पूरयति । केचन जनाः विनोदमपि कृतवन्तः यत् "एतत् रूपं वेषसौन्दर्यस्य जगतः मुखस्य थप्पड़ः अस्ति!"

परन्तु नेटिजनाः किमपि वदन्ति चेदपि झाङ्ग हाओलियनः शान्ततया तस्य सामना कर्तुं चितवान् । सः जानाति यत् अभिनेतारूपेण सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् तस्य कार्याणि अभिनयकौशलं च स्वयमेव वक्तुं ददातु। सः मन्यते यत् यावत् सः परिश्रमं कुर्वन् अस्ति तावत् सः मनोरञ्जनक्षेत्रे स्वस्य जगत् उत्कीर्णं कर्तुं शक्नोति।

वस्तुतः मनोरञ्जनक्षेत्रे रूपस्य अभिनयकौशलस्य च विवादः किमपि नवीनं नास्ति । प्रत्येकस्य अभिनेतायाः स्वकीयाः बलाबलाः सन्ति, तस्य बलाबलस्य उपयोगः कथं करणीयः, तस्य दुर्बलतायाः पूर्तिः च इति मुख्यम् । झाङ्ग हाओलियनस्य कृते यद्यपि तस्य उत्कृष्टरूपं नास्ति तथापि तस्य ठोस अभिनयकौशलं, अविरामप्रयत्नाः च सन्ति । एषः एव तस्य मनोरञ्जनक्षेत्रे पदस्थापनस्य आधारः ।

अपि च अद्यतनस्य सौन्दर्यमानकानां विविधता अधिकाधिकं जातम् इति अस्माभिः स्वीकारणीयम् । प्राचीनवेषधारिणां स्थूलभ्रूविपुलनेत्रं तीक्ष्णधारयुक्तानां सुन्दरपुरुषाणां पूर्वप्रतिबिम्बं न पुनः एकमात्रं मानकम् अधुना जनाः अभिनेतानां समग्रस्वभावं अभिनयकौशलं च अधिकं ध्यानं ददति, न केवलं तेषां रूपं प्रति । एतत् एकं कारणं यत् झाङ्ग हाओलियनः मनोरञ्जनक्षेत्रे पदं प्राप्तुं समर्थः अभवत् ।

अवश्यं झाङ्ग हाओलियनस्य कृते अद्यापि तस्य दूरं गन्तव्यम् अस्ति । तस्य अभिनयस्य मृदुकौशलस्य च उन्नयनार्थं निरन्तरं परिश्रमं कर्तुं, निरन्तरं स्वयमेव आव्हानं कर्तुं, अधिकानि भिन्नानि भूमिकानि, रूपाणि च प्रयतितुं आवश्यकम्। एवं एव सः मनोरञ्जनक्षेत्रे अधिकं गत्वा यथार्थतया शक्तिशाली अभिनेता भवितुम् अर्हति ।

तत्सह, युवानां अभिनेतानां कृते अपि अधिकं सहिष्णुतां, अवगमनं च दातव्यम् । ते अद्यापि वर्धमानस्य प्रक्रियायां सन्ति, अस्माकं समर्थनस्य, प्रोत्साहनस्य च आवश्यकता वर्तते। एवं एव ते अधिकविश्वासेन आव्हानानां कष्टानां च सामना कर्तुं शक्नुवन्ति, अस्मान् अधिकानि अद्भुतानि कार्याणि आनेतुं शक्नुवन्ति

सामान्यतया यद्यपि "ग्रीन लोटस् ट्रिब्युलेशन" इत्यस्मिन् झाङ्ग हाओलियनस्य अभिनयेन केचन विवादाः शिकायतां च उत्पन्नाः, तथापि तस्य निष्कपटता, परिश्रमः च अनेकेषां जनानां सम्मानं प्रेम च प्राप्तवान् सः स्वकर्मणा सिद्धं कृतवान् यत् मनोरञ्जन-उद्योगे रूपं केवलं मानदण्डः नास्ति, अभिनय-कौशलं, परिश्रमं च सर्वाधिकं महत्त्वपूर्णम् अस्ति । एषा भावना अस्माकं प्रत्येकस्मात् शिक्षितुं शिक्षितुं च योग्या अस्ति।