समाचारं

ते तलाकं प्राप्तवन्तः इति चिन्तयन्ति स्म, परन्तु तेषां गुप्तरूपेण द्वितीयः बालकः अभवत्! नेटिजनः - आन्तरिकमनोरञ्जनं द्वितीयं दम्पतीं न प्राप्नोति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भगिन्यः, किं भवन्तः अद्यापि स्मर्यन्ते यत् "गुडबाय लवर" इत्यस्मिन् सम्पूर्णजालेन गन्तुं प्रेरिताः झाङ्ग वाण्टिङ्ग्, सोङ्ग निङ्गफेङ्ग् च?

तस्मिन् समये द्वयोः जनानां सम्यक् दैनन्दिनसम्बन्धः जनान् "दमघोषं" कृत्वा क्रन्दितवान् (पूर्वकथासारांशस्य समीक्षां कर्तुं नीलशब्दान् क्लिक् कुर्वन्तु)——

तस्य पत्नी झाङ्ग वाण्टिङ्ग् सर्वदा पतिं दमति, अङ्गीकुर्वति, अवहेलयति च तस्याः अवमानना, अनादरः च तस्याः सर्वत्र मुखस्य उपरि लिखितः अस्ति ।

पतिः तु यदा यदा कश्चन किमपि वदति स्म तदा तदा मौनम् एव तिष्ठति स्म, यदा वदति स्म तदा सः एतावत् क्रुद्धः भवति स्म यत् तस्य फुफ्फुसाः विस्फोटयन्ति स्म ।

मया मूलतः चिन्तितम् यत् तौ दीर्घकालं यावत् एकत्र न जीविष्यतः, परन्तु अप्रत्याशितरूपेण झाङ्ग वाण्टिङ्ग् इत्यनेन द्वितीयं बालकं जातम् ।

जूनमासे वेइबो आधिकारिकतया स्वस्य द्वितीयस्य बालकस्य जन्मस्य घोषणां कृतवान् यत् "३ दिवसानां २ रात्र्यानां च परिश्रमस्य अनन्तरं मम अनुजस्य जन्म सम्यक् १३:१४ वादने अभवत्..."

एकतः एकः नेटिजनः विनोदं कृतवान् यत् "कलहस्य पङ्क्तयः पुनः अद्यतनाः अभवन्। अहं भवतः पुत्रं कतिपयान् दिनानि रात्र्यन् च जनितवान्!"

तस्मिन् एव काले झाङ्ग वाण्टिङ्ग् इत्ययं निश्छलतया उक्तवान् यत् "कोलाहलपूर्णाः वर्षाणि वास्तविकाः सन्ति, प्रेमस्य स्नेहस्य च दिवसाः अपि वास्तविकाः सन्ति" इति ।

यद्यपि बहवः विवाहाः सन्ति यत्र नित्यं कलहः, नित्यं ताडनं च भवति तथापि शो इत्यस्मात् पूर्वं पश्चात् च बृहत् विवर्ताः अद्यापि सावधानदर्शकान् आश्चर्यचकिताः अभवन्

वस्तुतः केवलं वाण्टिङ्ग् झाङ्गः एव नास्ति, "गुडबाय लवर" इत्यस्य समाप्तेः अनन्तरं अनेकाः महिला अतिथयः परिवर्तिताः इव आसन् ।

केचन जनाः कदाचित् "मातुलमुखाः" इति उच्यन्ते स्म, परन्तु अधुना ते स्वविवाहे आन्तरिकविवादं अतिक्रान्तवन्तः, तेषां करियरं पुनः प्रफुल्लितं भवति;

कश्चन तलाकं प्राप्य "अकृतघ्नः" इति उच्यते, अधुना सः तस्य पूर्वपतिना सह भ्रातरौ...

अहं एकदा पठितवान् एकं खण्डं स्मरामि, यस्य प्रभावः अस्ति यत् -

वयं विवाहे जीवनस्य भिन्नानि चरणानि यापयामः, प्रत्येकस्मिन् चरणे च भिन्नाः समस्याः सन्ति, अतः परिवारस्य अपि जीवनचक्रं भवति, यथा वेणुः एकस्मात् वेणुसन्धितः अन्यतमं यावत् वर्धते, संक्रमणभागः अनिवार्यतया सुचारुः नास्ति, तथा च नूतनानां आव्हानानां सम्मुखीभवति .

दुःखदस्य दुःखदस्य च तलाकस्य वास्तविकताप्रदर्शनस्य तुलने अद्यतनकथायाः नायकाः अधिकं वास्तविकाः साहसिकाः च सन्ति: ते विवाहे परिवर्तनं स्वीकृत्य जीवनस्य आव्हानानां सामनां कुर्वन्ति, तेषां सर्वेषां नूतनजीवनशक्तिः च भवति।

"द स्टोरी आफ् ए रोज्" इत्यस्य लोकप्रियतायाः अनन्तरं बहवः मातरः "द बॉय हू कैन्'ट् सी ए शैडो" इति अपि दृष्टवन्तः, यत् एतावत् उत्तमम् आसीत् यत् ते तत् द्रष्टुं न त्यक्तवन्तः

एतत् बालकानां अन्तर्धानस्य हत्यायाः च विषये सस्पेन्स् नाटकम् अस्ति अस्मिन् नाटके गुओ केयुः पुत्रस्य अन्तर्धानेन गभीररूपेण प्रभाविता उन्मत्तः भवति इति मातुः भूमिकां निर्वहति

प्रत्येकं फ्रेममध्ये व्यञ्जनाः गतिः च अत्यन्तं संक्रामकाः सन्ति, मन्दता, घबराहटः, भयं, कोमलता च सर्वं सम्यक् भवति

यद्यपि अस्मिन् नाटके तस्याः प्रतिबिम्बं पायजामा-वस्त्रे सर्वदा अराजकं भवति तथापि सा स्वस्य भव्यं कलात्मकं च स्वभावं गोपयितुं न शक्नोति ।

"गुडबाय लवर" इत्यस्य प्रथमस्य सीजनस्य पूर्णवर्षत्रयं गतं यत् किं भवन्तः अद्यापि गुओ केयू इत्यस्य रूपं आभां च स्मर्यन्ते यदा सः मञ्चे उपस्थितः आसीत् तथा च प्रेक्षकाः "का मातुलः" इति उद्घोषयन्ति स्म।

तस्मिन् समये सा एकस्मिन् विवाहे फसति स्म यत्र सा "न प्रेम्णा न प्रेम्णा च" आसीत्, तस्याः कार्यं वा आयः वा नासीत् ।

तुच्छं जीवनं भावात्मकं आन्तरिकं घर्षणं च सर्वं तस्य मुखस्य श्रान्तपूर्णं लिखितम् अस्ति।

सा "जनाः" इति पत्रिकायां भाषणे अवदत् यत्, "प्रतिमासे यदा क्रेडिट् कार्ड्-पुनर्भुक्ति-तिथिः समीपं गच्छति, अहं च धनं प्राप्तुं हस्तं प्रसारयामि तदा अहं मम मासिकधर्मस्य इव असहजतां अनुभवामि" इति

परन्तु अधुना, सा पुनः जनदृष्टौ आगता, तस्याः नेत्रेषु बालिकायाः ​​चपलता पुनः प्राप्ता अस्ति ।

सामाजिकमञ्चेषु अभिलेखिताः जीवनखण्डाः आरामेन परिपूर्णाः सन्ति- १.

अहं मम मोबाईल-फोनस्य उपयोगेन रोचक-क्षणानाम् अभिलेखनं करोमि, स्वस्य च मम पुत्रस्य च बाल-दिवसस्य शुभकामनाम् अददामि, कदाचित् यूरोप-देशस्य वीथिषु गायकस्य गिटारस्य शब्देन नृत्यं करोमि;

सा टीवी-श्रृङ्खला-अन्तरालानि अपि वादयति, गायति च यत् सा सेट्-मध्ये लिखति, यत् किमपि धारयति तस्मिन् सा उत्तमं दृश्यते, तस्याः मुख-रेखाः च बहु अधिकं परिष्कृताः सन्ति

भवतु नाम सः विग्रहपूर्णं विवाहं त्यक्तवान् इति कारणतः, अथवा सः स्वस्य प्रियवृत्त्या पोषणं प्राप्तवान् इव अनुभूयते यत् अन्ततः गुओ केयुः स्वतन्त्रतया प्रफुल्लितः अस्ति, सः च तत् गोपयितुं अपि न शक्नोति ।

"गुडबाय लवर" इत्यस्य अतिथिः अपि अस्ति झाङ्ग वाण्टिङ्ग् इत्यनेन अद्यैव गुओ केयु इत्यनेन सह अन्तरक्रिया कृता ।

शो इत्यस्मिन् सर्वाधिकं कलहकारौ जनाः झाङ्गः सोङ्गः च द्वितीयं बालकं अपेक्षन्ते इति कश्चन अपि न अपेक्षितवान्, गुओ केयुः च तान् द्रष्टुं गतः ।

विविधताप्रदर्शनस्य समाप्तेः अनन्तरं झाङ्ग वाण्टिङ्ग् प्रायः त्रयाणां परिवारस्य नित्यं कलहं साझां करोति स्म ।

अपि च, सः नेटिजनं बहिःस्थं सर्वथा न मन्यते (स्वपतिं निन्दयन्) :

सोङ्ग निङ्गफेङ्ग इत्यनेन सह द्वितीयं बालकं प्राप्नुयात् वा इति चर्चातः आरभ्य गर्भधारणस्य पुष्टिं कृत्वा ततः द्वितीयं बालकं प्रसवम् अपि प्रत्येकं पदं यथानिर्धारितं निवेदितं, नेटिजनाः बहिः सर्वथा न व्यवह्रियन्ते स्म

ते स्वपुत्री एन्ना इत्यस्याः महत्त्वं ददति, प्रतिदिनं वृद्धिं च अभिलेखयिष्यन्ति, यत्र वृद्धः पिता स्वपुत्र्याः कृते शतवारं रोदिति स्म, यत् अपि वीडियोरूपेण अभिलेखितं भविष्यति

अधुना एव तेषां परिवारः बीजिंगतः शङ्घाईनगरं गत्वा नूतननगरे नूतनजीवनस्य आरम्भं कृतवान् झाङ्ग वाण्टिङ्ग् अपि स्वयमेव स्वपुत्र्याः एन्ना~ इत्यस्याः कृते लघुउद्यानं निर्मितवान्

यथा यथा मम कन्या वर्धते तथा तथा कुटुम्बबन्धः गभीरः भवति, गतकेषु वर्षेषु पुनः प्रेम्णा पतिताः इव सर्वदा अनुभूयते ।

केचन जनाः झाङ्ग वाण्टिङ्ग् इत्यस्याः सरलव्यक्तित्वस्य प्रेम्णि अभवन्, यदा तु केचन जनाः विविधताप्रदर्शनात् बहिः गन्तुं न शक्तवन्तः, तेषां पोस्ट्-अन्तर्गतं तां "नकली" अथवा "निर्मितम्" इति आह्वयन्ति स्म

झाङ्ग वाण्टिङ्ग् इत्यस्य उत्तरेषु सर्वदा "उन्मादस्य शान्तभावना" भवति... यत् तु अत्यन्तं रोचकम् अस्ति।

वस्तुतः तस्याः "रचना" इत्यस्य तुलने अहं तां अधिकं प्रशंसयामि यत् सा साहसेन तस्याः भावनात्मकान् आवश्यकतान् व्यक्तं कर्तुं शक्नोति।

इदानीं सिद्धं जातं यत् सुखस्य विषये हठिनः जनाः अन्ते सुखिनः भविष्यन्ति, यथा सा लिखितवती यत् -

"वयं कियत् अपि उत्थान-अवस्थां गच्छामः, आशासे सर्वे स्वयमेव विश्वासं कर्तुं शक्नुवन्ति, स्वजीवनं च यथा इच्छन्ति तथा जीवितुं शक्नुवन्ति... जीवने अधिकांशकालं, लघुमार्गाः न सन्ति। वयं केषुचित् भ्रमणमार्गेषु परिश्रमं कुर्मः, परन्तु अन्ते वयं ज्ञास्यामः यत् किमपि कृत्वा अपि तान् परितः गन्तुं न शक्नुमः ...”

तलाकस्य अनन्तरं परस्परं अधिकं रोमाञ्चकं जीवनं जीवितुं शक्नोति इति वक्तुं फू सियोल्, लाओ लियू च भवितुम् अर्हति ।

फू सियोल् "शिक्षणनिर्देशक" इति भूमिकां परिवर्त्य परिधानं, फिटनेस च साझां कर्तुं आरब्धवान्

तस्य कस्मिंश्चित् पुस्तके सर्वाधिकं लोकप्रियं नवीनं चीनीयशैल्यां दृढं ग्रहणं वर्तते-

सः अपि स्वस्य सुन्दरपुत्रेण सह नृत्यं साझां कृतवान्, टिप्पणीविभागः च स्तब्धः अभवत् यत् "मया चिन्तितम् यत् मया नूतनः प्रेमी प्राप्तः!"

तस्याः पूर्वपतिः लियू यी इत्यस्य विषये सः वास्तवमेव मौनेन बृहत्कार्यं कृतवान्, शो इत्यस्मिन् अन्येन अतिथिना सह च निवसति स्म...

मा मां भ्रान्तं गृहाण, वस्तुतः केवलं रूममेट् सम्बन्धः एव।

ते "divorce hookup" इति नूतनं पटलं उद्घाट्य सुखी जीवनं यापयन्ति स्म:

एकदा हिमेन ताडितः बैंगन इव आसीत्, किमपि विषये उत्साहं कर्तुं असमर्थः वृद्धः लियू प्रातः ३ वादने स्वादिष्टं भोजनं खादितुम् उत्थितः:

एकदा फू सियोल् इत्यनेन स्वपुत्रस्य कृते पाकं न कृत्वा प्रतिवारं टेकआउट् आदेशं दत्तवान् इति शिकायतः लाओ लियू इदानीं विविधरीत्या स्वस्य पाककौशलं प्रदर्शयति।

केचन नेटिजनाः अवदन्, यदि विवाहः एतावत् उत्तमः स्यात् तर्हि तलाकस्य आवश्यकता न स्यात् वा?

भवन्तः जानन्ति, "उत्तम" विवाहस्य प्रबन्धनं "द्वौ जनाः एकत्र निवसतः" इत्यस्मात् अपेक्षया बहु कठिनं भवति, तस्य पृष्ठतः च अत्यधिकाः भावनात्मकाः गणनाः सन्ति ।

अतः फू सियोल्, यः स्वपुत्रस्य चिन्तां न करोति, सः उदारतया "पितुः इव प्रियः" इति अवदत् यदा अन्ये टिप्पणीं कृतवन्तः यत् तस्य पुत्रः लाओ लियू इव दृश्यते इति ।

तस्मै लाओ लियू तथा झाङ्ग शुओ इत्येतयोः तलाकदम्पती सीपी अपि रोचते स्म:

पुत्रं पूर्वपतिं च मित्ररूपेण परिणमय पुनः "कन्या" इति जीवनं जीवतु।

न केवलं फू सियोलः पूर्ववत् रोचकः प्रतिभाशाली च अस्ति, अपितु सा "वयसा, तादात्म्येन च परिभाषितः न भवति" इति एकप्रकारस्य नारीवादस्य अभ्यासं कुर्वती इव दृश्यते

बहवः जनाः वदन्ति यत् तलाकस्य विविधप्रदर्शनानि "नकली" सन्ति, केवलं कलहाः एव दृश्यन्ते, अन्ये वदन्ति यत् समर्थकदम्पतीनां विच्छेदं दृष्ट्वा तेषां "प्रेमविषये विश्वासः न भविष्यति" इति

दृष्टिकोणं परिवर्त्य विवाहदुविधातः बहिः गन्तुं तेषां परिश्रमं कृत्वा सुखस्य विभिन्नरूपं द्रष्टुं श्रेयस्करम् अस्ति, एषा अस्माकं कृते सर्वाधिकं उपयुक्ता "दर्शनमुद्रा" अस्ति।