समाचारं

शङ्घाईनगरे २,८०,००० छात्राणां कक्षाः प्रचण्डवृष्ट्या स्थगिताः, ये विद्यालयाः बन्दाः न आसन्, तेषु वितानानि स्थापितानि, छात्राणां कृते शुष्कवस्त्राणि च प्रदत्तानि।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"प्लासाङ्ग"-तूफानेन प्रचण्डवायुः, शङ्घाई-नगरस्य फेङ्गक्सियन-मण्डले च क्रमशः १६ तथा ५ गलीषु नगरेषु च वर्गनिलम्बनस्य सूचनाः जारीकृताः, येषु कुलम् ३३४ विद्यालयाः २८०,००० छात्राः च सम्मिलिताः
शङ्घाईनगरस्य अधिकांशविद्यालयेषु कक्षाः न बन्दाः सन्ति, यतः अद्यत्वे विद्यालयं गच्छन्ति बालकाः छत्रं धारयन्ति वा वर्षाकोटं धारयन्ति चेदपि तेषां वस्त्राणि, जूताः, मोजाः च आर्द्राः भविष्यन्ति।
२० सितम्बर् दिनाङ्के द पेपर (www.thepaper.cn) इत्यस्य संवाददातारः शङ्घाईनगरस्य अनेकेभ्यः विद्यालयेभ्यः ज्ञातवन्तः यत् अद्यत्वे विद्यालयं आगच्छन्तः छात्राः "शीघ्रं" कर्तुं विविधविद्यालयेषु शिक्षकाः अनेके उपायाः कल्पितवन्तः।
शङ्घाईनगरस्य हुआङ्गपुमण्डले लुवान्यी केन्द्रीयप्राथमिकविद्यालयस्य प्रवेशद्वारे वितानं स्थापितं अस्ति। यतः अत्यन्तं वर्षा आसीत्, तस्मात् विद्यालयेन ये मातापितरः सामान्यतया विद्यालयद्वारे प्रेषयन्ति, तेषां बालकानां आर्द्रवस्त्राणि, जूतानि, मोजाः च परिवर्तयितुं अद्य अस्थायीरूपेण सभागारं प्रविष्टुं अनुमतिं दत्तवान्
लुवान्यी केन्द्रीयप्राथमिकविद्यालयेन केषाञ्चन छात्राणां कृते प्रदर्शनवस्त्राणि प्रदर्शनवस्त्राणि च बहिः गृहीताः ये गृहात् पूर्वमेव परिवर्तनार्थं वस्त्रपरिवर्तनं न आनयन्ति स्म। अयं लेखः सर्वाणि चित्राणि विद्यालयेन प्रदत्तानि सन्ति
विद्यालयेन सावधानीपूर्वकं स्थापितानि प्रदर्शनवस्त्राणि, प्रदर्शनीवस्त्राणि इत्यादीनि अपि बहिः कृत्वा, ये केचन छात्राः पूर्वमेव गृहात् वस्त्रपरिवर्तनं न आनयन्ति स्म, तेषां कृते आर्द्रवस्त्राणि, आर्द्रमोजाः च परिवर्तयितुं अतिरिक्तं परिवर्तनं कृतवन्तः बालकानां कृते वर्षा-जूताः स्वच्छेषु परिवर्तिताः आसन्, स्नीकर्-इत्यस्य अतिरिक्तं बालकानां केशान्, शरीराणि च शोषयितुं शिक्षकाः तौलियाः अपि बहिः कृतवन्तः ।
लुवान्यी केन्द्रीयप्राथमिकविद्यालयस्य प्राचार्यः वु रोङ्गजिन् मातापितरौ निश्चिन्तः भवितुम् आह सा अवदत् यत् - "वर्षादिनेषु वयम् अत्र स्मः, अतः भवान् निश्चिन्तः भवितुम् अर्हति।"
शङ्घाई-नगरस्य ज़ुहुई-मण्डलस्य हुइशी-प्राथमिकविद्यालये शिक्षकाः बालानाम् आर्द्रकेशान् एकैकशः शोषयितुं हेयरड्रायर-लघु-तौल्य-आदि-उपकरणानाम् उपयोगं कुर्वन्ति स्म
हुइशी प्राथमिकविद्यालयस्य शिक्षकाः बालानाम् आर्द्रवर्दीनां, केशानां च स्वच्छतायै केशशुष्ककयन्त्राणां, लघुतौल्यानां, अन्येषां साधनानां च उपयोगं कुर्वन्ति स्म ।
हुइशी प्राथमिकविद्यालयस्य प्राचार्यः मि यिंगः द पेपर इत्यस्मै अवदत् यत् अद्य प्रातःकाले एव विद्यालयेन द्वारं उद्घाटितम्, शिक्षणकार्यालयः, रसददलः, कक्षायाः प्रभारी न आसन्। तथा अभिभावकस्वयंसेवकाः विद्यालयद्वारे वाहनानां मार्गदर्शनं कृत्वा स्वसन्ततिनां पार्किङ्गं कर्तुं साहाय्यं च कृतवन्तः। एकघण्टायाः अधिकं यावत् सर्वेषां केशाः, वस्त्राणि, जूताः च सर्वे सिक्ताः आसन्, परन्तु शिक्षकाः अद्यापि स्वपदेषु एव तिष्ठन्ति स्म यावत् सर्वे छात्राः सुरक्षितरूपेण विद्यालयं न प्रविशन्ति स्म
केचन अभिभावकाः अवदन् यत् बहुजलयुक्तानि स्थानानि परिहरितुं शिक्षकाः अभिभावकस्वयंसेवकाः च द्वारे एकैकशः स्वसन्ततिं विद्यालयं नीतवन्तः। कक्षायां प्रविष्टस्य अनन्तरं शिक्षकः क्रमेण केशशुष्ककस्य उपयोगेन बालकानां आर्द्रवस्त्राणि केशान् च शोषयति स्म "कार्यं कर्तुं गच्छन् मार्गे मम कृते शिक्षकस्य सन्देशः प्राप्तः यत् बालकाः सर्वे शुष्काः अभवन्" इति मातापिता सुश्री महोदया अवदत्। लिन् ।
द पेपर रिपोर्टर हान जिओरोङ्ग
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया