समाचारं

अतिशयेन आनयतु ! एकः यात्री १२० पेटिकाः मुखक्रीमस्य, १२० साबुनानां च देशे आनयत्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव गुआंगझौ-कस्टम्स्-संस्थायाः गुआङ्गझौ-बैयुन्-विमानस्थानकस्य विमानस्थानकस्य बन्दरगाह-यात्रा-निरीक्षण-चैनलस्य माध्यमेन जब्धः यात्रिकाः अवैधरूपेण देशे अत्यधिकमात्रायां प्रसाधनसामग्रीम् आनयन्ति स्म, यत्र १२०-पेटिकाः फेशियल-क्रीम-पेटिकाः, १२०-फेशियल-साबुनस्य च टुकडयः सन्ति
ग्वाङ्गझौ-नगरस्य सीमाशुल्क-अधिकारिणः नियमानाम् उल्लङ्घनेन यात्रिकैः देशे आनयितानि प्रसाधनसामग्रीणि अत्यधिकमात्रायां जप्तवन्तः
यदा गुआङ्गझौ-बाइयुन्-विमानस्थानकस्य सीमाशुल्क-अधिकारिणः आगच्छन्तस्य विमानस्य निरीक्षणं कुर्वन्ति स्म तदा तेषां ज्ञातं यत् विमानेन गच्छन्तस्य सामानस्य प्रतिबिम्बे यात्रिकेण वहितः सामानः असामान्यः अस्ति सीमाशुल्क-अधिकारिणः तत्क्षणमेव यात्रिकस्य कार्टून-सामान-पुटयोः अवरुद्ध्य अग्रे निरीक्षणं कृतवन्तः, तत्रैव तस्यैव ब्राण्ड्-प्रसाधनसामग्रीणां बहूनां संख्यां प्राप्तवन्तः, येषु १२०-पेटिकाः मुख-क्रीम-पेटिकाः, १२०-मुखसाबुनस्य च खण्डाः च सन्ति
सीमाशुल्कस्मरणम् : "चीनगणराज्यस्य सीमाशुल्ककानूनस्य अनुसारं व्यक्तिभिः अन्तः बहिः च वाहिताः सामानाः वस्तूनि च मेलद्वारा अन्तः बहिः च प्रेषिताः वस्तूनि च व्यक्तिगतप्रयोगाय उचितमात्रायां सीमिताः भवेयुः तथा च सीमाशुल्कनिरीक्षणस्य अधीनाः भवेयुः। देशे प्रविशन्तः निर्गच्छन्त्याः वस्तूनि स्वामिनः सीमाशुल्कं प्रति सत्यं घोषयित्वा सीमाशुल्कनिरीक्षणं स्वीकुर्वन्तु।
पाठ/गुआंगझौ दैनिक नवीनपुष्पनगर संवाददाता: लिन लिन् संवाददाता: गुआन यूफोटो/गुआंगझौ दैनिक नवपुष्पनगर संवाददाता: चेन यूजी संवाददाता: गुआन युनविडियो/गुआंगझौ दैनिक नवीन फूल शहर संवाददाता: चेन youzi, lin lin संवाददाता: guan yunगुआंगज़ौ दैनिक नव पुष्प शहर संपादक: हू qunzhi
प्रतिवेदन/प्रतिक्रिया