समाचारं

शिशी मध्यविद्यालयस्य प्रभारी अस्ति! भवतः द्वारे अयं उत्तमः विद्यालयः पूर्णतया सम्पन्नः अस्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० सितम्बर दिनाङ्के चेङ्गडु पूर्वीयनवक्षेत्रस्य मूलभूतशिक्षानगरीयग्रामीणसमायोजनप्रवर्धनसम्मेलनं शिशीपूर्वनवक्षेत्रप्रयोगविद्यालयस्य उद्घाटनसमारोहः च अभवत् शिक्षां ददाति तथा च मूलभूतशिक्षायाः नगरीय-ग्रामीण-एकीकरणं प्रवर्धयति।
चेङ्गडु शिशी पूर्वी नवजिल्ला प्रयोगात्मकविद्यालयः क्रमाङ्क ९८५, लिउफाङ्ग रोड, जियानझौ न्यू टाउन, पूर्वी नवजिल्ला, चेङ्गडु इत्यत्र स्थितः अस्ति एतत् चेङ्गडु शिशी मध्यविद्यालयेन (चेङ्गडु नम्बर ४ मध्यविद्यालयः) चालितः १२ वर्षीयः सुसंगतः सार्वजनिकविद्यालयः अस्ति । .
२०२२ तमे वर्षे विद्यालयः भूमिं भग्नवान्, प्राथमिकविद्यालयः सफलतया सम्पन्नः भूत्वा २०२३ तमे वर्षे शरदऋतौ प्रयोगे स्थापितः, प्रथमस्य छात्रसमूहस्य स्वागतं कृत्वा विद्यालयस्य आधिकारिकं उद्घाटनं कृतम् विद्यालयस्य मध्यविद्यालयस्य पूर्णतया समाप्तेः अनन्तरं "एकः विद्यालयः, द्वौ विभागौ, द्वादशवर्षीयः सुसंगता च व्यवस्था" इति विद्यालयसञ्चालनसंरचना आधिकारिकतया निर्मितवती
विद्यालयस्य मध्यविद्यालयविभागे 13 एकलभवनानि तहखानानि च सन्ति यत्र कनिष्ठ उच्चविद्यालयस्य उच्चविद्यालयस्य च शिक्षणभवनानि, शिक्षण-शोधभवनानि तथा व्याख्यानभवनानि, शिक्षक-कर्तव्य-कक्षाः, पुस्तकालयाः, छात्र-छात्रावासाः, भोजनालयाः, व्यायामशालाः इत्यादयः सन्ति, अत्र वासः कर्तुं शक्यते ३,००० तः अधिकाः छात्राः सन्ति तथा च अधिकान् छात्रान् अभिभावकान् च पूरयन्ति। विद्यालयस्य मूलदलं मेरुदण्डशिक्षकाः च सर्वे शिशीमध्यविद्यालयेन नियुक्ताः सन्ति सर्वे युवानः शिक्षकाः "द्विगुणप्रथमश्रेणी"विश्वविद्यालयात् आगच्छन्ति, स्नातकोत्तरपदवीनां अनुपातः च ९०% अधिकः अस्ति
स्थापनायाः चतुर्वर्षेषु चेङ्गडु पूर्वीयनवजिल्हे व्यापकशिक्षासुधारस्य मार्गदर्शनेन उच्चगुणवत्तायुक्तायाः आधुनिकशिक्षाव्यवस्थायाः निर्माणं त्वरितम् अभवत्, एतेन २३ नवीनविद्यालयाः, बालवाड़ीः, १० "चेङ्गदुनवीनगुणवत्तायुक्ताः विद्यालयाः" च उद्घाटिताः 25,000 नवीनाः उपाधिः, तथा च " "सिचुआन प्रान्तीयव्यापकशिक्षासुधारप्रयोगक्षेत्रम्" इत्यस्य अनुमोदनं कृतम् अस्ति तथा च "चेङ्गडु-चोंगकिंग शहरी तथा ग्रामीण अनिवार्यशिक्षा एकीकृतविकासः कृषिप्रयोगक्षेत्रम्" इति रेटिङ्ग् कृतम् अस्ति
रेड स्टार न्यूज रिपोर्टर लु वांगयी
सम्पादक चेन यिक्सी
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया