समाचारं

रूसस्य उपप्रधानमन्त्री : पाकिस्तानः ब्रिक्स्-सङ्घस्य सदस्यतां प्राप्तुं स्वस्य आवेदनस्य स्वागतं करोति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सन्दर्भ समाचारजालम्
सन्दर्भसमाचारसंजालेन १९ सितम्बर् दिनाङ्के वृत्तान्तःरूसस्य उपग्रहसमाचारसंस्थायाः १९ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं इस्लामाबादनगरं भ्रमणार्थं आगतः रूसस्य उपप्रधानमन्त्री अलेक्सी ओवरचुक् इत्यनेन १८ सितम्बर् दिनाङ्के उक्तं यत् रूसदेशः पाकिस्तानस्य ब्रिक्स-सङ्गठने सम्मिलितुं आवेदनस्य स्वागतं करोति इति।
ओवरचुक् पाकिस्तानस्य उपप्रधानमन्त्री विदेशमन्त्री च इशाक दार इत्यनेन सह संयुक्ते पत्रकारसम्मेलने अवदत् यत्, “ब्रिक्सदेशाः ब्रिक्सदेशेषु विविधाः जातीयसमूहाः च स्वस्थापनात् आरभ्य विशेषभ्रातृसम्बन्धं स्थापितवन्तः एतत् एकं मञ्चं यत् परितः बहवः देशाः आकर्षयति world to join, तथा च पाकिस्तानेन स्वस्य आवेदनपत्रं प्रदत्तम् इति वयं बहु प्रसन्नाः स्मः” इति ।
पाकिस्तानदेशः २०२३ तमस्य वर्षस्य नवम्बरमासे ब्रिक्स्-सङ्घस्य सदस्यतायै औपचारिकरूपेण आवेदनं करिष्यति । इस्लामाबाददेशेन विशेषतया उक्तं यत् मास्कोदेशः अस्मिन् विषये सहायतां करिष्यति इति आशास्ति।
ब्रिक्स-सहकार्यतन्त्रं २००६ तमे वर्षे आरब्धम् आसीत्, प्रारम्भे ब्राजील्, रूस, भारतं, दक्षिणाफ्रिका च २०११ तमे वर्षे सम्मिलिताः, २०२४ तमे वर्षे च इरान्, सऊदी अरब, मिस्र, संयुक्त अरब अमीरात्, इथियोपिया च सम्मिलिताः २०२४ तमस्य वर्षस्य जनवरी-मासस्य प्रथमदिनात् आरभ्य रूसदेशः ब्रिक्स-सङ्घस्य परिवर्तनशील-अध्यक्षत्वेन कार्यं करिष्यति ।
प्रतिवेदन/प्रतिक्रिया