समाचारं

त्रीणि बृहत्कारणानि ! फुमियो किशिदा "रेपिड्सतः वीरतया निवृत्तः" ।

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:35
जापानस्य लिबरल डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिनिर्वाचनप्रबन्धनसमित्या गतसप्ताहे घोषितं यत् वर्तमानलिबरल डेमोक्रेटिकपार्टी इत्यस्य राष्ट्रपतिनिर्वाचने भागं ग्रहीतुं नव उम्मीदवाराः हस्ताक्षरं कृतवन्तः, यत् इतिहासे सर्वाधिकं उम्मीदवाराः सन्ति। जापानदेशस्य वर्तमानः प्रधानमन्त्री लिबरल् डेमोक्रेटिकपक्षस्य अध्यक्षः च फुमियो किशिडा गतमासे घोषितवान् यत् सः स्वस्य उम्मीदवारीं त्यक्ष्यति, यस्य अर्थः अस्ति यत् सः निर्वाचनानन्तरं प्रधानमन्त्रीरूपेण कार्यं न करिष्यति, नूतनः राष्ट्रपतिः च कार्यभारं स्वीकुर्यात् प्रधानमन्त्रीरूपेण । किशिदा मन्त्रिमण्डलस्य अनुमोदनमूल्याङ्कनस्य निरन्तरक्षयस्य दबावस्य कारणात् "शौर्यपूर्वकं पश्चात्तापं" कर्तुं चयनं कृतवान्? अथवा लिबरल् डेमोक्रेटिक पार्टी इत्यस्य "ब्लैक गोल्ड" काण्डस्य राजनैतिकदायित्वं स्वीकुर्वन्तु? किं तस्य पृष्ठतः अन्यत् किमपि कारणम् अस्ति ? शङ्घाई अन्तर्राष्ट्रीय अध्ययनविश्वविद्यालयस्य चीन-जापान-कोरिया सहकारीसंशोधनकेन्द्रस्य कार्यकारीनिदेशकः प्राध्यापकश्च लियान् डेगुइ, फुडानविश्वविद्यालयस्य जापानी अध्ययनकेन्द्रस्य सहायकप्रोफेसरः वाङ्ग गुआङ्गताओ, ड्रैगनटीवीतः संवाददाता सोङ्ग कङ्कन् च... host yuan ming यदा ते "global intersection" कार्यक्रमे अतिथयः आसन्।
गीतं पश्यन्तु : १.तस्य कृतानि बहूनि कार्याणि जनानां मध्ये अलोकप्रियानि सन्ति यत् यदा जनानां जीवनं पूर्वमेव अतीव दरिद्रं भवति तदापि तस्य करवृद्धेः विरुद्धं रक्षणं कर्तव्यम् अस्ति। मुख्यकारणम् ।
वाङ्ग गुआंगताओ : १.सत्यमेव यत् तस्य प्रशासनकाले फुमियो किशिडा इत्यस्य "कृष्णसुवर्णस्य" घोटाला आसीत्, यस्य अनुमोदनस्य मूल्याङ्कनं न्यूनम् आसीत्, तस्य सम्यक् संचालनं न कृतम् । द्वितीयं, लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अन्तः तस्य विषये प्रबलं असन्तुष्टिः अस्ति । ततः शीघ्रमेव प्रतिनिधिसभस्य निर्वाचनं सम्भवति। यदि लिबरल-डेमोक्रेटिक-पक्षस्य वर्तमान-क्षयः, यत्र दीर्घकालं यावत् २०% इति मन्त्रिमण्डल-समर्थन-दरः अपि अस्ति, तत् अग्रिम-प्रतिनिधि-सदनस्य निर्वाचनस्य आगामि-सीनेट्-निर्वाचनस्य च कृते हानिकारकस्य अत्यन्तं सम्भाव्यते |. अतः एते त्रयः कारकाः मिलित्वा किशिदा फुमिओ इत्यस्याः निवृत्तिः अभवत् ।
लियान् डेगुइ : १.सर्वाणि "कृष्णसुवर्ण" राजनीतिः गुटैः उत्पद्यते अस्य कारणात् किशिदा-मन्त्रिमण्डलस्य समर्थनस्य दरः न्यूनः भवितुम् आरब्धवान् । गुटस्य नेतारं सर्वे द्वेष्टि यदि सः तत् निरन्तरं कर्तुम् इच्छति, यत् सः मूलतः कर्तुम् इच्छति स्म, तर्हि तस्य जनान् व्याख्यानं दातव्यम्। तस्य स्वस्य गुटस्य विघटनं जातम्, येन दलस्य सर्वेषां प्रमुखानां गुटानां विघटनं जातम्, केवलं जनान् दर्शयितुं यत् मया इदानीं एतत् विषयं निबद्धव्यम् इति किशिदासम्बन्धे पूर्वमेव दारणानि भवन्ति। अन्ते सः आगामिनिर्वाचने भागं न गृह्णामि इति घोषितवान् यतः आसो तस्य समर्थनं न करोति ।
सम्पादकः वाङ्ग लिन्
सम्पादकः ज़ुओ हेहुआन्
प्रतिवेदन/प्रतिक्रिया