समाचारं

मेलबर्न्-नगरस्य प्रसिद्धस्य कांस्यप्रतिमायाः लेखकः "साइकिल-ऋक्षः" चोरितः भूत्वा उक्तवान्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global times comprehensive report] १९ तमे दिनाङ्के ब्रिटिश-"गार्डियन"-रिपोर्ट्-अनुसारं अद्यैव ऑस्ट्रेलिया-देशस्य मेलबर्न्-नगरे प्रसिद्धा कांस्य-प्रतिमा "बाइकिल-भालू" (चित्रे) चोरिता अभवत् एषा वार्ता प्रतिमायाः लेखकः स्थानीयजनाः च दुःखिताः क्रुद्धाः च अभवन्
१८ दिनाङ्के स्थानीयसमये प्रातः ४ वादने त्रयः शङ्किताः कोणग्राइण्डरस्य उपयोगेन कांस्यप्रतिमां छित्त्वा अधः धक्कायन्ति, ततः क्रेनस्य उपयोगेन तां ट्रकस्य उपरि उत्थाप्य दूरं परिवहनं कृतवन्तः समाचारानुसारं कांस्यप्रतिमा चक्षुषी धारयन्, गिटारं वहन्, सायकलयानं च चालयन् ऋक्षः अस्ति अस्याः कलाकाराः जी ली, मार्क च निर्मिताः, तस्याः मूल्यं प्रायः ६०,००० आस्ट्रेलिया-डॉलर् (प्रायः २९०,००० युआन्) अस्ति । अस्य प्रियस्य अद्वितीयस्य च प्रतिबिम्बस्य कारणात् कांस्यप्रतिमा ४० तः अधिकेषु नगरेषु प्रदर्शिता अस्ति, जनसमूहेन अतीव प्रियं च अस्ति ।
घटनायाः अनन्तरं लेखकाः अवदन् यत् तेषां कृते एतावत् परिश्रमः कृतः कार्ये एतादृशः हिंसकः व्यवहारः कृतः इति ज्ञात्वा ते अतीव दुःखिताः अभवन् यदि अन्ते चोरिता कांस्यप्रतिमा पुनः प्राप्तुं न शक्यते तर्हि ते पुनः एतत् कार्यं निर्मातुं इच्छन्ति येन एतत् जनसामान्यं प्रति सुखं निरन्तरं प्रदातुं शक्नोति। समाचारानुसारं "साइकिलभालू" स्थानीयतया चोरिता प्रथमा कांस्यप्रतिमा नास्ति । २०१६ तमे वर्षे मेलबर्न्-नगरस्य उद्यानात् रोज् मेरी इत्यस्याः कांस्यप्रतिमा अपहृता ।
(स्रोतः : ग्लोबल टाइम्स्)
प्रतिवेदन/प्रतिक्रिया