समाचारं

जापानदेशस्य शिङ्कान्सेन्-रेलयानस्य द्वौ वाहनौ तीव्रवेगेन गच्छन्तौ विभक्तौ

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, टोक्यो, १९ सितम्बर् (रिपोर्टरः गुओ दान हू जिओगे) १९ दिनाङ्के सायं जापानीमाध्यमानां समाचारानुसारं जापानदेशस्य शिङ्कान्सेन् रेलयानस्य अग्रे पृष्ठे च बोगीषु तस्मिन् प्रातःकाले यात्रायां अचानकं सम्पर्कः विच्छिन्नः अभवत्, येन... द्वयोः वाहनयोः पृथक्करणाय किन्तु कोऽपि क्षतिः न अभवत् ।

जापानदेशस्य शिङ्कान्सेन्-इत्येतत् १९६४ तमे वर्षे कार्यं आरब्धस्य रेलयानस्य परिचालनस्य समये प्रथमवारं वाहनस्य पृथक्करणदुर्घटना अभवत् इति जापानीयमाध्यमेन उक्तम् ।रेलयानं प्रतिघण्टां ३१५ किलोमीटर् वेगेन गच्छति स्म जापानीविशेषज्ञाः अवदन् यत् एषः अतीव गम्भीरः दुर्घटना अस्ति यस्य कारणेन रेलयानस्य टकरावः भवितुम् अर्हति ।

पूर्वजापानरेलवे कम्पनीयाः अनुसारं १९ दिनाङ्के प्रातः ८ वादने टोहोकु शिङ्कान्सेन् रेलयानं अकिटातः प्रस्थाय टोक्योनगरं प्रति प्रस्थितम् । यदा मियागी-प्रान्तस्य फुरुकावा-स्थानकस्य सेण्डाई-स्थानकस्य च मध्ये रेलयानं प्रतिघण्टां ३१५ किलोमीटर्-वेगेन गच्छति स्म तदा द्वयोः वाहनयोः सम्पर्कः सहसा विच्छिन्नः अभवत्, येन द्वयोः वाहनयोः पृथक्त्वं जातम्

पूर्वजापानरेलवे कम्पनी इत्यनेन उक्तं यत् दुर्घटनायाः अनन्तरं द्वयोः गाडयोः स्वयमेव आपत्कालीनब्रेकिंग् प्रणाली सक्रियीकरणं कृत्वा अन्ते द्वयोः गाडयोः मध्ये दूरं प्रायः ३०० मीटर् आसीत् । रेलयानं पटरीतः न पतितम्, रेलयाने ३०० तः अधिकानां यात्रिकाणां मध्ये कोऽपि घातितः नासीत् । प्रारम्भिकनिरीक्षणानन्तरं द्वयोः वाहनयोः मध्ये अन्तरफलकस्य स्वरूपे कोऽपि असामान्यता न प्राप्ता ।

पूर्वजापानरेलवे कम्पनी दुर्घटनाकारणस्य अन्वेषणं कुर्वती इति उक्तवती।

दुर्घटनायाः अनन्तरं ७२ तोहोकु शिङ्कान्सेन् रेलयानानि प्रायः पञ्चघण्टापर्यन्तं स्थगितानि, येन प्रायः ४५,००० जनानां यात्रा प्रभाविता अभवत् ।