समाचारं

किं पुनः भारतस्य "उभयपक्षः" अस्ति ? भारते विक्रीयमाणं गोलाबारूदं युक्रेनदेशं प्रति स्थानान्तरितम् इति अफवाः अस्ति, रूसदेशः क्रुद्धः अस्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनेकभारतीय-यूरोपीय-सरकारस्य रक्षा-उद्योगस्य च अधिकारिणां उद्धृत्य मीडिया-रिपोर्ट्-अनुसारं, सीमाशुल्क-आँकडानां उद्योग-विश्लेषणस्य च अनुसारं, अनेकेषां भारतीय-शस्त्र-निर्मातृणां विक्रीत-गोलाबारूदं तेषां यूरोपीय-ग्राहकैः युक्रेन-देशं प्रति स्थानान्तरितम् अभवत् स्यात् यद्यपि रूसदेशः विरोधं कृतवान् तथापि भारतसर्वकारः अस्य व्यवहारस्य अवरोधाय हस्तक्षेपं न कृतवान् ।

क्रेमलिन-सङ्घटनेन एषः विषयः उत्थापितः, न्यूनातिन्यूनं द्वयोः अवसरयोः विरोधः च कृतः, यत्र जुलैमासे रूसीविदेशमन्त्री सर्गेई लावरोवस्य भारतीयसमकक्षस्य च समागमः अपि अभवत् इति भारतीयानां त्रयः अधिकारिणः अवदन्।

उपर्युक्तस्रोताः सीमाशुल्कदत्तांशः च दर्शयन्ति यत् प्रासंगिकगोलाबारूदस्य स्थानान्तरणं एकवर्षात् अधिकं यावत् निरन्तरं भवति।अवश्यं कुलमात्रायाः दृष्ट्या एषा संख्या बहु न भवेत् ।

भारतसर्वकारस्य द्वौ, रक्षाउद्योगस्य द्वौ स्रोतौ च उक्तवन्तौ यत् भारते युक्रेनदेशे प्रयुक्तानां गोलाबारूदानां लघुभागः एव उत्पादितः। एकः अधिकारी अनुमानितवान् यत् रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य युक्रेन-देशस्य कुल-शस्त्र-आयातस्य १% तः न्यूनम् अस्ति । सम्प्रति अस्पष्टं यत् एतत् गोलाबारूदं यूरोपीयग्राहकैः पुनः विक्रीतम् अथवा युक्रेनदेशाय दानं कृतम्।

युक्रेनदेशं प्रति भारतीयगोलाबारूदं प्रेषयन्तः यूरोपीयदेशाः इटलीदेशः चेकगणराज्यं च अन्तर्भवति, ये यूरोपीयसङ्घस्य बहिः कीवदेशं प्रति तोपगोलानां आपूर्तिं कर्तुं अग्रणीः सन्ति इति स्पेनदेशस्य एकः अधिकारी, भारतीयः वरिष्ठः अधिकारी च अवदत्।

भारतीयः अधिकारी अपि अवदत् यत् भारतं स्थितिं निरीक्षते। परन्तु सः पुनः निर्यातस्य प्रत्यक्षज्ञानं विद्यमानः रक्षाउद्योगस्य कार्यकारी च तत् अवलोकितवान्भारतेन यूरोपदेशं प्रति आपूर्तिं प्रतिबन्धयितुं किमपि कार्यवाही न कृता. प्रकरणस्य संवेदनशीलतायाः कारणात् अधिकारिणः नाम न प्रकाशयितुं प्रार्थितवन्तः।