समाचारं

"द्वारं पारयितुं कार्डं क्लिक् कुर्वन्तु"! अमेरिकीमाध्यमाः बीजिंग-मेट्रोयानं गच्छन्तीनां विदेशीयपर्यटकानाम् सुविधायां केन्द्रीभवन्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २० सितम्बर् दिनाङ्के वृत्तान्तःब्लूमबर्ग् न्यूज् इति जालपुटे १७ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं विदेशेषु निर्गतानाम् क्रेडिट् कार्ड् इत्यस्य समर्थनं कुर्वत्याः “टैप कार्ड् थ्रू द गेट” इति सवारीसेवायाः आरम्भात् विदेशीयपर्यटकानाम् कृते बीजिंग-नगरस्य विशाल-मेट्रो-जालस्य यात्रा सुकरं जातम्

१३ सितम्बर् तः आरभ्य बीजिंग सबवे विदेशेषु निर्गतस्य मास्टरकार्डस्य, वीजाकार्डस्य च प्रत्यक्षप्रयोगस्य समर्थनं करोति, यत् अन्तर्राष्ट्रीययात्रिकाणां कृते अधिकं सुविधाजनकम् अस्ति पूर्वं विदेशीययात्रिकाणां बसयानं ग्रहीतुं पूर्वं टिकटं क्रेतव्यम् आसीत् ।

समाचारानुसारं बीजिंग-नगरं मुख्यभूमिचीन-देशस्य प्रथमं नगरं जातम् यत्र भवान् प्रत्यक्षतया विदेशेषु क्रेडिट्-कार्ड्-इत्यस्य उपयोगं कृत्वा मेट्रो-यानस्य सवारीं कर्तुं शक्नोति । अस्य कदमस्य कृते २७ मेट्रोरेखासु ४९० स्टेशनेषु २०,००० तः अधिकानां उपकरणानां उन्नयनस्य आवश्यकता वर्तते ।

प्रतिवेदने एकस्य स्थानीयस्य अधिकारिणः उद्धृत्य उक्तं यत् एतत् कदमः अन्तर्राष्ट्रीयविनिमयस्य केन्द्ररूपेण बहिः जगति स्वस्य उद्घाटनस्य विस्तारं कर्तुं बीजिंगस्य दृढनिश्चयं प्रकाशयति।

अन्तिमेषु मासेषु चीनदेशेन चीनदेशं गच्छन् विदेशिनः वीजां विना प्रवेशं कर्तुं शक्नुवन्ति इति देशानाम् सूचीं विस्तारितवान्, यत्र पोलैण्ड्, आस्ट्रेलिया च नवीनतमाः देशाः सन्ति

चीनदेशस्य राष्ट्रियाप्रवासप्रशासनस्य आँकडानुसारम् अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं १७.२५ मिलियनं विदेशिनः चीनदेशं प्रविष्टवन्तः। अस्मिन् काले प्रायः ८४६,००० पर्यटकाः बन्दरगाहवीजां प्राप्तवन्तः, यत् गतवर्षस्य समानकालस्य अपेक्षया १८३% वृद्धिः अभवत् ।

मास्टरकार्डस्य वैश्विककार्यकारी उपाध्यक्षः ग्रेटरचीनस्य अध्यक्षः च चाङ्ग किङ्ग् इत्यनेन विज्ञप्तौ उक्तं यत्, "बीजिंग अर्बन् रेल ट्रांजिट इत्यनेन सह एतत् सफलतापूर्वकं सहकार्यं बोझिलसवारीनां श्रृङ्खलां अतीतस्य विषयं करोति, येन आगच्छन्तीनां पर्यटकानां कृते भुगतानं उपभोगं च अधिकं सुलभं भवति .सुविधा च सुचारुता च”। (संकलित/लिउ ज़ोङ्ग्या) २.