समाचारं

पेरिस् अन्तर्राष्ट्रीयपर्यटनप्रदर्शने "नमस्ते! चीन" इति बूथस्य अनावरणं कृतम्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"हैलो चाइना" इति बूथे दाये कशीदाकारस्य उत्तराधिकारी विदेशीयमित्रेभ्यः कशीदाकारपुस्तकचिह्नानां परिचयं कृतवान् । रिपोर्टर शांग कैयुआन/फोटो

१९ सितम्बर् दिनाङ्के फ्रान्सदेशस्य पेरिस्-नगरस्य पोर्ट् डी वर्सैल् प्रदर्शनीकेन्द्रे २०२४ इति त्रिदिवसीयस्य पेरिस् अन्तर्राष्ट्रीयपर्यटनप्रदर्शनस्य समाप्तिः अभवत् । प्रदर्शन्याः समये चीनस्य समृद्धानि रङ्गिणः च पर्यटनसम्पदां फ्रांसीसीजनानाम् समक्षं प्रदर्शयितुं "नमस्ते! चीन" इति बूथस्य अनावरणं कृतम्।

"नमस्ते! चीन" इति बूथे हुनानप्रान्तस्य अनहुई, शान्क्सी, लिओनिङ्ग, हुबेई, सिन्जियाङ्ग, सिन्हुआ काउण्टी च स्थानीयलक्षणपर्यटनसंसाधनानाम् प्रदर्शनं कृतवन्तः माउण्ट् हुआङ्गशान्, तिआन्ची इत्यादीनि प्राकृतिकदृश्यानि, तथैव दाये कशीदाकारः, वुडाङ्ग् युद्धकला इत्यादीनि अमूर्तसांस्कृतिकविरासतां प्रदर्शनानि प्रेक्षकाणां ध्यानं आकर्षितवन्तः

चीनस्य नवीनतमनीतीनां प्रदर्शनं आगच्छन् पर्यटनसुविधायाः, तत्सम्बद्धसेवानां च विषये अपि बहु ध्यानं आकर्षितवान् । पेरिस्-नगरस्य चीन-पर्यटनकार्यालयः, चीनस्य औद्योगिक-वाणिज्यिक-बैङ्कस्य पेरिस्-शाखा च फ्रांस्-देशस्य पर्यटकानां कृते चीनस्य अन्तःपर्यटन-भुगतान-सुविधायाः उपायान् प्रवर्तयति स्म चाइना मोबाईल्, आईफ्लाईटेक इत्यादयः कम्पनयः दूरसञ्चारसेवाउत्पादाः, युगपत् अनुवादसाधनं च प्रदर्शितवन्तः । चीनदेशस्य बहवः विमानसेवाः चीनदेशं प्रति नवीनतमविमानमार्गाणां प्रचारं कृतवन्तः ।

पेरिस्नगरस्य चीनपर्यटनकार्यालयस्य निदेशकः झाङ्ग हाओमियाओ पत्रकारैः सह उक्तवान् यत् प्रदर्शन्याः समये ७ सांस्कृतिकपर्यटनप्रवर्धनसभाः आयोजिताः, येषु चीनीयविशेषताः पर्यटनसंसाधनाः, पर्यटनोत्पादाः, चीनदेशं प्रति गन्तुं मार्गाः च विषयेण प्रदर्शिताः, "वयं आशास्महे यत् प्रदर्शन्याः माध्यमेन more विदेशीयाः मित्राणि चीनदेशस्य प्रासंगिकानि उपायानि अवगच्छन्ति यत् ते चीनदेशे उत्तमरीत्या यात्रां कर्तुं शक्नुवन्ति” इति ।

फ्रांस् एशिया यात्रा एजेन्सी इत्यस्य प्रमुखः क्रोनियर् इत्यनेन पत्रकारैः उक्तं यत् कम्पनी २०२५ तमस्य वर्षस्य पर्यटन-उत्पाद-सूचीयां "क्लासिक् टूर्", "मेन्लैण्ड् टूर्", "एक्स्प्लोरर टूर्" इति त्रीणि चीनीय-यात्रामार्गाणि समाविष्टानि, तेषां प्रचारार्थं सशक्ततया। "फ्रांस्-देशस्य कृते चीनस्य वीजा-रहित-नीतिः २०२५ तमस्य वर्षस्य अन्ते यावत् विस्तारिता अस्ति । वयं फ्रांस-देशस्य जनानां कृते चीन-देशस्य भ्रमणार्थं विविध-विकल्पान् प्रदातुं विविध-पर्यटन-उत्पादानाम् उपयोगं करिष्यामः।"

पेरिस् अन्तर्राष्ट्रीयपर्यटनप्रदर्शनी फ्रांस्देशस्य सर्वाधिकं प्रभावशालिनी बृहत्तमा च अन्तर्राष्ट्रीयपर्यटनउद्योगप्रदर्शनी अस्ति । "स्थायित्वस्य नूतनानां दृष्टिकोणानां अन्वेषणार्थं एकत्र कार्यं करणं" इति विषये अस्मिन् वर्षे प्रदर्शन्यां ३०,००० तः अधिकाः पर्यटनव्यावसायिकाः आकर्षिताः (संवाददाता शांग कैयुआन)