समाचारं

ब्लिन्केन् इत्यस्य दशमस्य मध्यपूर्वयात्रायाः परिणामः नास्ति, गाजा-युद्धविरामवार्ताः गतिरोधेन एव तिष्ठन्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीविदेशसचिवः ब्लिन्केन् १८ दिनाङ्कात् १९ दिनाङ्कपर्यन्तं मिस्रदेशं गतः । गतवर्षस्य अक्टोबर्-मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-परिक्रमस्य आरम्भात् परं ब्लिन्केन्-महोदयस्य मध्यपूर्वस्य दशमः भ्रमणः अस्ति, अपि च प्रथमवारं सः इजरायल्-देशं मध्यपूर्व-यात्रा-कार्यक्रमात् बहिष्कृतवान् |. विश्लेषकाः दर्शितवन्तः यत् ब्लिङ्केन् इत्यस्य यात्रा लेबनानदेशे संचारसाधनविस्फोटेन सह संयोगेन अभवत् तथा च मध्यपूर्वस्य स्थितिः निरन्तरं वर्धमानः अभवत् तस्य उद्देश्यं गाजादेशे युद्धविरामवार्तालापेषु मिस्रदेशस्य समर्थनं प्राप्तुं आसीत्, परन्तु अमेरिकादेशेन अपेक्षितं परिणामं न प्राप्तवान् . तदतिरिक्तं ब्लिङ्केन् इत्यस्य इजरायल्-देशं गमनस्य असफलता अपि वार्तायां गतिरोधं प्राप्तवती इति वास्तविकतां प्रतिबिम्बयति ।

इजिप्ट्-देशस्य समर्थनं प्राप्तुं अमेरिकी-देशस्य अभिप्रेतं लक्ष्यं न प्राप्तम्

ब्लिन्केन् इत्यस्य दशमस्य मध्यपूर्वयात्रायाः परिणामः नास्ति, गाजा-युद्धविरामवार्ताः गतिरोधेन एव तिष्ठन्ति

00:00
00:00
02:03
विज्ञापनविवरण >
विज्ञापनात् मुक्तम्
परीक्षणं समाप्तम्, पूर्णसंस्करणं द्रष्टुं कृपया app उद्घाटयन्तु
पुनः प्रयासं कुरुत
app उद्घाटयन्तु
द्रष्टुं app इत्यत्र गच्छन्तु

sohu video app डाउनलोड करें

३ गुणाधिकं सुचारुतरं, विलम्बः नास्ति, विज्ञापनं न्यूनं च बफरिंग् इत्यस्य प्रतीक्षायाः आवश्यकता नास्ति

अधुना संस्थापयन्तु
अयं विडियो एन्क्रिप्टेड् अस्ति
उपस्थापयतु
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
५ सेकण्ड्
स्वयमेव पश्चात् रोमाञ्चकारी सामग्रीं वादयति
द्रष्टुं app इत्यत्र गच्छन्तु

मिस्रस्य राष्ट्रपतिभवने १८ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् मिस्रस्य राष्ट्रपतिः सिसी इत्यनेन तस्मिन् एव दिने आगन्तुकेन ब्लिन्केन् इत्यनेन सह चर्चा कृता यत् गाजादेशे युद्धविरामवार्तालापं प्रवर्तयितुं, निरोधितव्यक्तिनां आदानप्रदानं कर्तुं, मानवीयप्रदानं कर्तुं च मिस्र-कतार-अमेरिका-देशयोः सहकार्यं कथं सुदृढं कर्तव्यम् इति सहायता। उभौ पक्षौ सहमतौ यत् "द्विराज्यसमाधानम्" अद्यापि क्षेत्रे स्थायिशान्तिं सुरक्षां च प्राप्तुं मार्गः अस्ति ।

मिस्रस्य विदेशकार्याणां आप्रवासनमन्त्री अब्देल् अट्टी इत्यनेन पश्चात् ब्लिन्केन् इत्यनेन सह संयुक्ते पत्रकारसम्मेलने पुनः उक्तं यत् इजिप्ट् राफाह-पारस्य प्यालेस्टिनी-पक्षे "फिलाडेल्फिया-गलियारे" च कस्यापि सैन्यबलस्य तैनातीं न स्वीकुर्वति