समाचारं

प्रचण्डतया उत्तीर्णः ! संयुक्तराष्ट्रसङ्घस्य महासभायाः संकल्पः स्थले मतदानम् : इजरायल्-देशं एकवर्षस्य अन्तः स्वसैनिकं निष्कासयितुं आग्रहः

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संयुक्तराष्ट्रसङ्घस्य महासभायाः अद्यैव प्रचुरमतेन एकः प्रस्तावः स्वीकृतः यत् इजरायल्-देशः आगामिषु १२ मासेषु प्यालेस्टिनी-प्रदेशेषु अवैध-कब्जां समाप्तुं आह्वयति |. संकल्पस्य मसौदा प्यालेस्टाइन-देशेन प्रायोजितः आसीत्, यत् प्रथमवारं प्यालेस्टाइन-राज्येन संयुक्तराष्ट्रसङ्घस्य पर्यवेक्षकरूपेण महासभायाः समक्षं प्रस्तावस्य मसौदां प्रदत्तम् तस्मिन् दिने आयोजिते संयुक्तराष्ट्रसङ्घस्य महासभायाः १० तमे आपत्कालीनविशेषसत्रे १२४ मतैः, ४३ मतैः, विरोधे १४ मतैः च अयं मसौदा स्वीकृतः अमेरिका-देशः, इजरायल्-देशः च तस्य विरुद्धं मतदानं कृतवन्तौ, चीनदेशः अन्ये च देशाः तस्य पक्षे मतदानं कृतवन्तः ।

संयुक्तराष्ट्रसङ्घस्य महासभा कब्जितपूर्वजेरुसलेमदेशे, अवशिष्टे कब्जितप्यालेस्टिनीक्षेत्रे च अवैध इजरायलकार्याणां विषये संकल्पं स्वीकुर्वति

संकल्पे इजरायल्-देशः अन्तर्राष्ट्रीय-कानूनानुसारं स्वस्य सर्वाणि कानूनी-दायित्वं तत्क्षणमेव निर्वहतु, सर्वाणि सैन्यबलानि निवृत्तं कर्तुं, बस्ती-क्रियाकलापं, पृथक्करण-भित्तिं इत्यादीनि अवैधनीति-प्रथाः च विरामयितुं, भूमिं अन्यं सम्पत्तिं च प्रत्यागन्तुं, कब्जाकाले विस्थापितानां सर्वेषां प्यालेस्टिनी-जनानाम् पुनरागमनं च अनुमन्यते इति अपेक्षा अस्ति तेषां मूलस्थानेषु, कब्जाकृतप्यालेस्टिनीक्षेत्रे सर्वेषां प्राकृतिककानूनीव्यक्तिनां क्षतिपूर्तिः, तथा च सम्पूर्णे कब्जितप्यालेस्टिनीक्षेत्रे प्यालेस्टिनीजनानाम् आत्मनिर्णयस्य अधिकारस्य प्रयोगे बाधां न जनयिष्यति।

गाजानगरे संयुक्तराष्ट्रसङ्घस्य कर्मचारी

यथा कथ्यते यत् यदि युद्धक्षेत्रे प्राप्तुं न शक्यते तर्हि वार्तामेजस्य समीपे प्राप्तुं न अपेक्षध्वम्। २०२३ तमे वर्षे संयुक्तराष्ट्रसङ्घस्य महासभायाः ९१ विरुद्धं ८ मतदानेन इजरायल्-देशः गोलान्-उच्चस्थानात् निवृत्तः भूत्वा सीरिया-देशाय क्षेत्रं प्रत्यागन्तुं आह्वानं कृत्वा प्रस्तावः पारितः

अस्य संकल्पस्य सहप्रायोजकः सीरिया, उत्तरकोरिया, क्यूबा, ​​मिस्रदेशाः च समाविष्टाः १४ देशाः आसन् । मतदानं कृतवन्तः देशेषु चीन, रूस, सऊदी अरब इत्यादयः ९१ देशाः अस्य संकल्पस्य समर्थनं कृतवन्तः, अमेरिका, इजरायल्, यूनाइटेड् किङ्ग्डम्, आस्ट्रेलिया च इत्यादयः ८ देशाः तस्य विरुद्धं मतदानं कृतवन्तः

इजरायल् गाजा-देशे बम-प्रहारं करोति

सीरियादेशः एव गभीररूपेण विभक्तः अस्ति, गोलान्-उच्चभागे इजरायल्-देशे आक्रमणं कर्तुं सर्वकारीयसैनिकाः न साहसं कुर्वन्ति यतोहि विपक्षः अन्ये च सशस्त्रसमूहाः सर्वकारनियन्त्रितभूमिं ग्रहीतुं सज्जाः सन्ति यदा सीरिया-देशः आन्तरिक-एकतां प्राप्नोति, गोलान्-उच्चतायाः कृते बलात् युद्धं कर्तुं साहसं करोति च तदा एव अन्तर्राष्ट्रीय-समुदायः वास्तविक-सहायतां दातुं समर्थः भविष्यति |. अन्तर्राष्ट्रीयसम्बन्धः सर्वदा केकस्य उपरि आइसिंग्-प्रदानस्य विषयः एव आसीत्, न तु यदा समयः सम्यक् भवति तदा साहाय्यं दातुं ।

इजरायल् स्वेच्छया क्षेत्रं प्रत्यागमिष्यति इति अपेक्षा कर्तुं केवलं असम्भवम्। २०२४ तमस्य वर्षस्य एप्रिलमासपर्यन्तं संयुक्तराष्ट्रसङ्घस्य १९३ सदस्यराज्येषु १४० प्यालेस्टाइनराज्यं मान्यतां दत्तवन्तः, परन्तु संयुक्तराष्ट्रसङ्घः कदापि आधिकारिकरूपेण न स्वीकृतवान् । २०२४ तमस्य वर्षस्य एप्रिल-मासस्य १८ दिनाङ्के अपराह्णे संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् संयुक्तराष्ट्रसङ्घस्य महासभायाः प्यालेस्टाइनदेशं पूर्णसदस्यराज्यत्वेन स्वीकुर्वन्तु इति अनुशंसयन् प्रस्तावस्य मसौदां पारयितुं असफलः अभवत् यतः सुरक्षापरिषदः स्थायीसदस्यः अमेरिकादेशः स्वस्य वीटो-अधिकारं कृतवान् शक्ति।

संयुक्तराष्ट्रसङ्घस्य महासभायाः संकल्पः पारितः

तथैव यदि अब्बासः इजरायलस्य नियन्त्रणे जीवति तर्हि इजरायल् स्वेच्छया प्यालेस्टिनीप्रदेशान् कथं प्रत्यागन्तुं शक्नोति? केचन वदन्ति यत् हमासः लापरवाहः अस्ति, इजरायल्-देशं आव्हानं कर्तुं साहसं करोति च। परन्तु तस्मिन् समये सऊदी अरब-इजरायल-योः सम्बन्धस्य दलाली अमेरिका-देशः दृष्ट्वा यदि हमास-सङ्घः कार्यवाही न करोति तर्हि प्यालेस्टाइन-देशः सर्वथा निराशाजनकः भविष्यति

इजरायल्-देशे बृहत्-प्रमाणेन प्रतिबन्धाः न कृताः इति तथ्यं दर्शयति यत् अन्तर्राष्ट्रीय-कानूनम्, अन्तर्राष्ट्रीय-व्यवस्था च इजरायल्-देशस्य कृते निरर्थकाः सन्ति । संयुक्तराष्ट्रसङ्घस्य महासभा अधिकाधिकं निष्क्रियराष्ट्रसङ्घस्य इव अप्रभावी भवति । अमेरिकादेशः यथासर्वदा वीटो-अधिकारं कृतवान्, डेमोक्रेट्-रिपब्लिकन्-पक्षः च इजरायल्-देशस्य समक्षं प्रणामम् अकरोत् । इजरायल्-देशेन गाजा-देशे ४०,००० तः अधिकाः महिलाः, बालकाः, वृद्धाः च मारिताः ततः परं नेतन्याहू अमेरिकी-काङ्ग्रेस-समित्याम् एकं भाषणं दत्तवान् ।

इजरायलस्य बख्रिष्टसैनिकाः सामूहिकाः अभवन्

यथा अमेरिका न्याये बाधां जनयति तथा इदानीं रक्तान्धः इजरायल्-देशः न स्थगयिष्यति, वध-अत्याचारयोः मूल्यं दातुं आवश्यकता नास्ति, अद्यापि इजरायल्-देशः यथासाधारणं ओलम्पिक-क्रीडायां भागं गृह्णीयात् |. सर्वेषां वधानन्तरं भूमिः स्वाभाविकतया तेषां एव भविष्यति ।

इजरायलस्य वर्तमानं ध्यानं लेबनानदेशे हिजबुल-सङ्घस्य अस्ति कालः इजरायल्-देशेन लेबनान-देशे क्रमशः आतङ्कवादीनां आक्रमणद्वयं कृतवान्, यत्र ३० तः अधिकाः जनाः मृताः, ३,००० तः अधिकाः जनाः च घातिताः। नेतन्याहू दक्षिणे लेबनानदेशे हिजबुल-सङ्घस्य विरुद्धं बृहत्-प्रमाणेन युद्धं कर्तुं स्वस्य सज्जतां घोषितवान् यत् तस्य अभिजात-९८-विभागः गाजातः उत्तर-मोर्चापर्यन्तं पुनः नियोजितः अस्ति वायुः।