समाचारं

पुटिन् पुनः ज़ेलेन्स्की इत्यस्य उपरि पराजयं कृतवान्! क्रमेण कुर्स्क्-नगरस्य द्विजनगराणि गृहीत्वा युक्रेन-सेनायाः अग्रपङ्क्तिः अस्थिरः अस्ति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव पुटिन् अन्ततः कार्यवाहीम् अकरोत्, रूसीसेना च क्रमेण कुर्स्क्-नगरस्य डालिनो-निकोलायेवो-डालिनो-नगराणि गृहीतवती । एतस्याः परिस्थितेः सम्मुखे युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यस्य केवलं अनिद्रा इत्यस्मात् अधिकं भवितुं शक्नोति। एतत् युद्धं न केवलं सैन्यलाभहानिः, अपितु रणनीतिकपरिदृश्ये अपि महत् परिवर्तनम् आसीत् । युक्रेनदेशस्य कृते एतत् न केवलं लघुनगरद्वयस्य हानिः, अपितु अधिकवार्तालापचिप्सस्य, भविष्यस्य गेमिंग्-स्थानस्य च हानिः अपि अस्ति ।

कुर्स्क-युग्मनगरानां हानिः न केवलं युक्रेन-देशस्य कृते लघुनगरद्वयस्य हानिः, अपितु सामरिक-मुद्रायाः व्यापक-प्रतिगमनम् अपि अस्ति रूसीसेना डालिनो, निकोलायेवो-डालिनो च नगराणि कब्जितवती, यत् कुर्स्क्-प्रदेशे शतरंजफलके महत्त्वपूर्णौ "शतरंजस्य टुकडौ" स्थापयितुं समकक्षम् आसीत्एते लघुनगराः अगोचराः इव भासन्ते, परन्तु तेषां स्थानानि न केवलं कुर्स्क्-प्रदेशे परिवहन-नोड्-स्थानानि सन्ति, अपितु युक्रेन-सेनायाः आपूर्ति-रेखासु, रक्षा-व्यवस्थायां च प्रमुख-सम्बद्धानि सन्ति

रूसीसेनायाः कृते एतेषां क्षेत्राणां ग्रहणस्य अर्थः अस्ति यत् तेषां युद्धक्षेत्रे नूतनं सेतुशिरः प्राप्तम्, येन ते युक्रेनदेशस्य अन्तःभूमिं अधिकं प्रविश्य तस्य रक्षारेखाः पीडयितुं शक्नुवन्ति युक्रेनदेशस्य कृते यद्यपि एतौ नगरद्वयं विशालं नास्ति तथापि अस्मिन् क्षेत्रे तस्य रक्षाव्यवस्थायाः महत्त्वपूर्णाः समर्थनबिन्दवः सन्ति । एकदा पतति चेत् रूसीसेना एतस्य उपयोगं वसन्तफलकरूपेण परितः क्षेत्रेषु बृहत्तरपरिमाणेन आक्रमणं कर्तुं समर्था भविष्यति, येन युद्धक्षेत्रस्य अधिका अनुकूला स्थितिः निर्मीयते