समाचारं

लेबनानदेशे संचारसाधनानाम् विस्फोटस्य निन्दां बहवः पक्षाः कुर्वन्ति! चीनदेशः क्षेत्रीयशान्तिं स्थिरतां च निर्वाहयितुम् आह्वयति

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेबनानदेशे अनेकेषु स्थानेषु पेजर-वाकी-टॉकी-विस्फोटाः अभवन्, ये निरन्तरं ध्यानं आकर्षयन्ति । २० सेप्टेम्बर् दिनाङ्के नाण्डु-सञ्चारकर्तृभिः अवलोकितं यत् लेबनान-हिजबुल-सङ्घः सम्प्रति इजरायल्-देशः "न्यायपूर्वकं दण्डः" भविष्यति इति, अस्य घटनायाः उत्तरदायी इति सूचयति, परन्तु इजरायल्-देशः तस्य प्रतिक्रियां न दत्तवान् तदतिरिक्तं इजरायलस्य मित्रराष्ट्रं अमेरिकादेशः अवदत् यत् "अस्याः घटनायाः उत्तरदायी कोऽस्ति इति न जानाति" इति ।

स्थानीयसमये १७ सितम्बर् दिनाङ्के लेबनानदेशे पेजरविस्फोटः अभवत् ।

पूर्वं निरीक्षणं अनुसरणं च परिहरितुं विशेषतः इजरायलसेनायाः अनेके सेनापतयः "लक्षितहत्याः" कृताः ततः परं लेबनानस्य हिजबुल-सदस्याः सामान्यतया स्मार्टफोन-इत्येतत् त्यक्त्वा न्यून-तकनीकी-सामग्रीयुक्ताः पेजर्-वॉकी-टॉकी-इत्येतत् प्रति गतवन्तः स्थानीयसमये १७ तमे दिनाङ्के लेबनानदेशस्य अनेकस्थानेषु "bb machine (pager)" इति विस्फोटाः अभवन् । परदिने हिजबुल-सङ्घस्य प्रयुक्तानि वाकी-टॉकी-वाहनानि अपि लेबनान-देशे अनेकेषु स्थानेषु विस्फोटं कृतवन्तः ।

विस्फोटस्य अनन्तरं लेबनानदेशस्य हिज्बुल-सङ्घः इजरायल्-देशाय अस्य घटनायाः दोषं दत्तवान् यत् इजरायल्-देशस्य "न्यायपूर्वकं दण्डः" भविष्यति इति ।

लेबनानदेशे ईरानीदूतावासेन उक्तं यत् लेबनानदेशे ईरानीराजदूतः मोजताबा अमानी १७ दिनाङ्के पेजरविस्फोटे "किञ्चित् घातितः" इति। तस्मिन् एव दिने लेबनानदेशस्य विदेशमन्त्री अब्दुल्लाहबौ हबीब इत्यनेन सह दूरभाषेण सह ईरानीविदेशमन्त्री सैद अब्बास अरघची इत्यनेन विस्फोटस्य "दृढतया निन्दा" कृता, लेबनानसर्वकारेण सह सम्पूर्णदेशेन सह इराणस्य एकतायाः विषये च बलं दत्तम्