समाचारं

लेबनानदेशे विस्फोटेषु सहस्राणि जनाः मृताः अभवन्

2024-09-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा २० सितम्बर् दिनाङ्के ज्ञापितवान् यत् स्थानीयसमये १७, १८ दिनाङ्केषु लेबनानदेशे अनेकस्थानेषु सहस्राणि पेजर्-वाकी-टॉकी-इत्येतत् विस्फोटं जातम्, यत्र न्यूनातिन्यूनं ३७ जनाः मृताः, सहस्राणि अपि घातिताः च अभवन् फ्रांसदेशस्य राष्ट्रपतिः मैक्रों, अमेरिकीराष्ट्रपतिः बाइडेन् च क्रमशः १९ तमे स्थानीयसमये अस्मिन् विषये वदन्ति स्म ।

एजेन्स फ्रांस्-प्रेस् इत्यस्य मते १९ तमे दिनाङ्के सामाजिकमाध्यमेषु प्रकाशितेन भिडियोमध्ये मैक्रोन् इत्यनेन उक्तं यत् "कूटनीतिकमार्गैः" तनावानां समाधानं करणीयम्, युद्धं च "अपरिहार्यं नास्ति" तथा च "कोऽपि घटना नास्ति, क्षेत्रीयजोखिमः नास्ति, न private interests or कस्यापि कारणस्य प्रति निष्ठा लेबनानदेशे द्वन्द्वं जनयितुं योग्यम् अस्ति।"

रायटर्-पत्रिकायाः ​​अनुसारं मैक्रोन्-महोदयेन लेबनान-नेतृणा सह एतस्य घटनायाः अनन्तरं दूरभाषः कृतः, इजरायल-प्रधानमन्त्री नेतन्याहू-महोदयेन सह अपि पृथक् सम्पर्कः कृतः, उभयपक्षेभ्यः संयमस्य आह्वानं कृतम्

फ्रांसदेशस्य विदेशमन्त्रालयेन १८ दिनाङ्के विज्ञप्तौ उक्तं यत्, "लेबनानदेशस्य सुरक्षास्थितौ अद्यतनविकासानां कारणेन तनावानां सम्भाव्यवृद्धेः विषये फ्रान्सदेशः चिन्तितः अस्ति।

एजेन्सी फ्रांस्-प्रेस् इत्यनेन उक्तं यत् व्हाइट हाउसस्य प्रेससचिवः करीना जीन्-पियर् इत्यनेन १९ दिनाङ्के उक्तं यत् बाइडेन् इत्यस्य मतं यत् उपर्युक्तविस्फोटानां अनन्तरं इजरायल्-लेबनान-हिजबुल-सङ्घयोः मध्ये वर्धमानस्य तनावस्य समाधानं अद्यापि "कूटनीतिकमार्गैः" "समाधानं कर्तुं शक्यते" इति

पूर्वसूचनानुसारं लेबनानदेशे पेजर्-वाकी-टॉकी-इत्येतयोः बम-प्रहारस्य अनन्तरं संयुक्तराष्ट्रसङ्घः, यूरोपीयसङ्घः, अन्ये च तस्य निन्दां कुर्वन्तः वक्तव्याः प्रकाशितवन्तः, तथैव सम्बन्धितपक्षेभ्यः संयमं कर्तुं, क्षेत्रीयस्थितिं वर्धयितुं च आग्रहं कृतवन्तः